________________ (147) सेद्धहेम०] अभिधानराजेन्द्रपरिशिष्टम्। [अ०८पा०४) उक्तं चापि भवत्यत्र, कार्ये संस्कृतवत् क्वचित्! अथ सूत्रनिर्दिष्टानां गणानां नामानि / 'उरे उरम्मि' इत्येतो, प्रयोगौ प्राकृते मतौ। उरसीत्यपि तस्यार्थे , क्वापि संस्कृतवन्मतम्। पादे० सूत्रे पादे० सूत्रे सिरे सिरम्मि सिरसि, सरम्मि सरसि सरे। 2 / 17 अक्ष्यादिः 1 / 70 मांसादिः इत्याद्यपिबुधैरेवं, वेद्यं लक्ष्यानुसारतः। 1 / 35 अंजल्यादिः 1 / 107 मुकुलादिः सिद्धस्य ग्रहणं सूत्रे, मङ्गलार्थे प्रकीर्तितम्। 4 / 258 अप्फुण्णादिः 41317 यादृशादिः येन वाचकवृन्दस्य,नित्यमभ्युदयोऽस्त्विपि। 1 / 56 अभिज्ञादिः 4 / 434 युष्मदादिः 3 / 172 इजादिः या भाषा भगवद्वचोमिरगमत् ख्याति प्रतिष्ठां परां 4 / 236 रुषादिः 1 / 67 उत्खातादिः 1126 वक्रादिः यस्यां सन्त्यधुनाऽप्यमूनि निखिलान्येकादशाङ्गानि च। 1 / 131 ऋत्वादिः 1 / 33 वचनादिः तस्याः संप्रति दुःषमारवशतो जातोऽप्रचारः पुनः 11 128 कृपादिः 41422 वहिल्लादिः संचाराय मया कृते विवरणे पादश्चतुर्थो गतः।१। 2 / 6 श्वेटकादिः 4 / 235 वृषादिः इति श्रीबृहत्सौधर्मतपागच्छीय-कलिकालसर्व 4 / 246 गमादिः 1 / 152 वैरादिः श्रीमदट्टारक-श्रीविजयराजेन्द्रसूरिविरचि 134 गुणादिः 1 / 28 विंशत्यादिः तायां प्राकृतव्याकृतौ चतुर्थः पादः। 2 / 174 गोणादिः 4 / 230 शकादिः तत्समाप्तौ समाप्ता चेयं प्राकृतव्याकृतिः / 4 / 424 घइमादिः 1157 शय्यादिः अथ प्रशस्तिश्लोकाः 4 | 423 घुग्यादिः 1 / 18 शरदादिः श्री सौधर्मबृहत्तपेतिविदिते गच्छे पुरा धर्मराट् 4 / 365 छोल्लादिः 41422 शीघ्रादिः संजातः खलु रत्नसूरिरपरः सूरिः क्षमाऽऽख्यस्ततः। 5 / 365 तक्ष्यादिः 2 / 145 शीलादिः देवेन्द्रश्च ततो बभूव विबुधः, कल्याणसूरिर्महान् 2 / 18 तैलादिः 1 / 72 सदादिः 1 / 40 त्यदादिः आचार्यः सकलोपकारनिरतः सूरिः प्रमोदस्ततः||१|| 1144 समृद्ध्यादिः 2 / 172 त्वादिः तच्छिष्यो निजगच्छकृत्यविशदीकर्ता स भट्टारको 3 / 58 सर्वादिः 14151 दैत्यादिः 2166 सेवादिः राजेन्द्राभिधकोशसंप्रणयने संजातभूरिश्रमः। 2 / 30 धूर्तादिः 3 / 172 सोच्छादिः ग्रन्थानां सुविचारचारुचतुरो धर्मप्रचारोद्यतो 14101 पानीयादिः 1 / 160 सौन्दर्यादिः जैनाचार्यपदाङ्कितोऽहमधुना राजेन्द्रसूरिर्बुधः / / 2 / / 1 / 162 पौरादिः 1 / 46 स्वप्नादिः दीपविजयमुनिना वा यतीन्द्रविजयेन शिष्ययुग्मेन। 21218 प्यादिः 3 / 35 स्वस्रादिः विज्ञप्तः पद्यमयीं प्राकृतविवृतिं विधातुमहम् // 3 // 1 / 206 प्रत्यादिः 1 / 254 हरिद्रादिः मोहनविजयेन पुनः प्रधानशिष्येण भूरि विज्ञप्तः। 1126 मांसादिः 41423 हुहुर्वादिः सकलजनोपकृतिश्चेदेवं करणे महान् लाभः ||4|| अत एव विक्रमाब्दे, भूरसनवविधुमिते दशम्यां तु / अथ प्राकृतसूत्राणां सूत्रसङ्ख्या / विजयाख्यायां चातुर्मास्येऽहं कूकसीनगरे // 5 // पादे सूत्रसङ्ख्या हेमचन्द्रसंरचितप्राकृतसूत्रार्थबोधिनी विवृतिम्। पद्यमयीं सच्छन्दोवृन्दै रम्यामकार्षमिमाम्॥६॥ 2 218 3 182 श्रीवीरजिनप्रीत्य, प्रायो विवृतिः कृताऽवधानेन / 4 448 स्खलनं कापि यदि स्यान्मिथ्या मे दुष्कृतं भूयात् / / 7 / / 4 -1116 271