________________ अहिंसा 879 - अभिधानराजेन्द्रः-विभाग 1 अहिंसा मणसा कायवक्केणं, णारंभी ण परिग्गही / / / / सम्यगनुतिष्ठन्ति / कथम् ? साङ्ख्यानां तावज्ज्ञानादेव धर्मो, न एभिः पूर्वोक्तैः, षड्भिरपि कायैस्त्रसस्थावररूपैः, सूक्ष्मबादरपर्याप्त तेषामहिंसा प्राधान्येन व्यवस्थिता, किंतु पञ्च यमा इत्यादिको विशेष काऽपर्याप्तकभेदभिन्नैर्नाऽऽरम्भी, नाऽपि परिग्रही स्यादिति संबन्धः / इति। तथा- शाक्यानामपि दश कुशला धर्मपथा, अहिंसाऽपि तत्रोक्ता, तदेतद्विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया न तु सैव गरयिसी धर्मसाधनत्वेन तैराश्रिता / वैशेषिकामनोवाक्कायकर्मभिर्जीवोपमर्दकारिणामारम्भं परिग्रहं चपरिहरेदिति।।६।। णामपिअभिसेवनोपवासब्रह्मचर्यशुभकुलवासवानप्रस्थदानयज्ञादिन क्षत्रमन्त्रकालनियमादृष्टाः तेषु चाभिषेचनादिषु पर्यालोच्यमानेषु हिंसैव सूत्र० 1 श्रु०६ अ०। संपद्यते, वैदिकानां हिंसैव गरीयसी धर्मसाधनं, यज्ञोपदेशात्। तस्य च सव्वाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया। तया विनाऽभावादित्यभिप्रायः। उक्तं च "ध्रुवः प्राणिवधो यज्ञे // 76|| सव्वे अक्कंतदुक्खा य, अतो सव्वे अहिंसया / (12) तदेवं सर्वे प्रावादुका मोक्षाऽङ्गभूतामहिंसांन प्राधान्येन सर्वा याः काश्चनाऽनुरूपाः पृथिव्यादिजीवनिकायसाधन-त्वेनाऽनुकूला प्रतिपद्यन्त इति दर्शयितुमाहयुक्तयः साधनानि / यदि वाऽसिद्धविरुद्धाऽनैका-ऽन्तिकपरिहारे ते सव्वे पावाउया आदिकरा धम्माणं णाणापन्ना णाणाछंदा पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्ति-सङ्गतायुक्तयस्ता- णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाज्झभिर्मतिमान् सद्विवेकी, पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य वसाणसंजुत्ता एगं महं मंडलिबंध किच्चा सव्वे एगयाउ जीवत्वेन प्रसाध्य, तथा सर्वेऽपि प्राणिनोऽकान्तदुःखा दुःखद्विषः चिटुंति||८|| सुखलिप्सवश्च मत्वाऽतो मति-मान् सर्वानपि प्राणिनो न हिंस्यादिति। (ते सव्वे इत्यादि) प्रवदनशीलाः प्रावादुकाः सर्वेऽपि त्रियुक्तयश्च तत्प्रसाधिकाः सङ्के पेणेमाइति- साऽऽत्मिका पृथिवी, तदात्मना षष्ट्युत्तरत्रिशतपरिमाणा अपि, आदिकरा यथास्वं धर्माणाम, येऽपि च विद्रुमलवणो-पलादीनां समानजातीयाकुरसद्धावादर्शो विकाराs- तच्छिष्यास्तेऽपि सर्वे, नाना भिन्ना प्रज्ञा ज्ञानं येषां ते कुरवत्। तथा- सचेतनमम्भो, भूमिखननादाविष्कृतस्वभावसंभवाद् नानाप्रज्ञाः / आदिकरा इत्यनेनेदमाह- स्वरूचिविरचितास्ते, न दर्दुरवत् / तथा- साऽऽत्मकं तेजः, तद्योग्याऽऽहारवृद्धया त्वनादिप्रवाहाऽऽयाताः। ननु चाऽर्हतानामपि आदित्वविशेषणम-स्त्येव / वृद्ध्युपलब्धेर्बालकवत् / तथा- सात्मको वायुः, अपराऽप्रेरितनियत- सत्यमस्ति / किन्तु अनादिर्हेतुपरम्परेत्यनादित्वमेव, तेषां च तिरश्वीनगतिमत्त्वा-दम्भोवत् / तथा- सचेतना वनस्पतयो, सर्वज्ञप्रणीताऽऽगमाऽऽनाश्रयणात् निबन्धनाऽभावः, तदभावच्च जन्मजरामरणरोगादीनां समुदितानां सद्भावात्, स्त्रीवत् / तथा भिन्नपरिज्ञानमत एव नानाछन्दाः, छन्दोऽभिप्रायः, भिन्नाभिप्राया क्षतसंरोहणाहारोपादानदौ«दसद्भावस्पर्शसंकोचसायाऽहस्वाप इत्यर्थः / तथाहि- उत्पादव्ययध्रौव्यात्मके वस्तुनि साङ्ख्यैरेप्रबोधाऽऽश्रयोपसर्पणा-दिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः / कान्तेनाऽऽविर्भावतिरोभावाऽऽश्रयणादन्वयिनमेव पदार्थ सत्यद्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम्, तद्वेदना त्वेनाऽऽश्रित्य नित्यपक्षं समाश्रिताः / तथा- शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवाऽयमिति प्रत्यभिज्ञाप्रत्ययःसदृशाऽश्वोपक्रमिकाः, स्वाभाविकाश्च समुपलभ्यमाना मनोयाक्कायैः पराऽपरोत्पत्तिर्वितथानां भवतीत्येतत्पक्षसमा-श्रयणादनित्यपक्षं कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दात् समाश्रिता इति। तथा- नैयायिक-वैशेषिकाः केषाञ्चिदाकाशपरमाण्यानिवर्तितव्यमिति॥६॥ एतदेव (पुनः) समर्थयन्नाह - दीनामेकान्तेन नित्यत्वमेव,कार्यद्रव्याणां च घटपटादीनामेकान्तेनाएवं खु णाणिणो सारं,जं न हिंसति कंचण। ऽनित्यत्वमेवाऽऽश्रिताः / एवमनयाऽदिशा-ऽन्येऽपि मीमांसका अहिंसासमयं चेव, एतावंतं विजाणिया||१०|| तापसादयोऽभ्यूह्या इति। तथा- ते तीथिका नानाशीलं येषां ते तथा, (एवं खु इत्यादि) खुशब्दो वाक्यालङ्कारेऽवधारणेवा। एतदेवानन्तरोक्तं शीलं व्रतविशेषः, स च भिन्नस्तेषा-मनुभवसिद्ध एव / तथा- नाना प्राणातिपातनिवर्तन, ज्ञानिनो जीवस्वरूप-तद्वधकर्मबन्धवेदिनः, सारं दृष्टिदर्शन येषां ते / तथा- नाना रुचिरेषां ते नानारुचयः / तथापरमार्थप्रधानम् / पुनरप्यादर- ख्यापनार्थमेतदेवाऽऽह- यत्कञ्चन नानारूपमध्यवसान-मन्तःकरण-प्रवृत्तिर्येषां तेतथा। इदमुक्तं भवतिप्राणिनमनिष्टदुःखं सुखैषिण न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव अहिंसा परमं धर्माङ्गम् / सा च तेषां नानाऽभिप्रायत्वादविकलत्वेन सारतरं ज्ञानं, यत् प्राणातिपातनिवर्तनमिति।ज्ञानमपितदेव परमार्थती, व्यवस्थिता / तस्या एव सूत्रकारः प्रधान्यं दर्शयितुमाह- ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मण्डलिबन्धमाधाययत्पीडातो निवर्त्तनम्।यथोक्तम्- किंताएपढियाए, पयकोडीए पयाल तिष्ठन्ति | भूयाए। जस्थित्तियंणणायं, परस्सपीडान कायव्वा / / 1 / / तदेवमहिंसा (13) अहिंसाप्रसिद्ध्यर्थं विवेचनमाहप्रधानः समय आगमः संकेतो वाऽपदेशरूपः, तदेवंभूतमहिंसासमयमेतावन्तमेव विज्ञाय, किमन्येन बहुना परिज्ञानेन ? एतावतैव पुरिसेयं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं गहाय परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरि-समाप्तेरतो न हिंस्यात् अउमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरा धम्माणं कञ्चनेति / / 10 / / सूत्र०१श्रु०११ अ०।। णाणापन्ना० जाव णाणाज्झवसाणसंजुत्ते एवं वयासी- हंभो पावाउया ! आइगरा धम्माणं णाणापन्ना० जाव णाणा (11) मतान्तरेऽहिंसा न तादृशी अज्झवसाणसंजुत्ता! इमं ताव तुम्ह सागणियाणं इंगालाणं पाई आहुः - कथमेते प्रावादुका मिथ्यावादिनो भवन्ति ? अत्रो-च्यते- बहुपडिपुन्नं गहाय मुहुत्तयं पाणिणा धरेह, णो बहु संडासगं यतस्तेऽप्यहिंसां प्रतिपादयन्ति, न च तां प्रधानमोक्षाङ्गभूतां | संसारियं कुजा, णो बहु अग्गिथंभणियं कुजा, णो बहु साहम्मियं