________________ असोच्चा 857 - अभिधानराजेन्द्रः - विभाग 1 असोच्चा सम्यक्त्वचारित्रभावे विभङ्गज्ञानस्याऽभावादिति। अथैनमेव लेश्यादिभिर्निरूपयन्नाहसे णं भंते ! कइसु लेस्सासु होञ्जा ? गोयमा ! तिसु विसुद्धलेस्सासु होज्जा / तं जहा-तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए / से णं भंते ! कइसु नाणेसु होजा? गोयमा ! तिसु आभिणिबोहियनाणसुयनाणओहिनाणेसु होजा / से णं भंते ! किं सजोगी होजा,अजोगी होज्जा ? गोयमा ! सजोगी होजा, नो अजोगी होजा। जदि सजोगी होजा, किं मणजोगी होज्जा, वइजोगी कायजोगी वा होजा? गोयमा ! मणजोगी होञ्जा, वइजोगी होज्जा, कायजोगी वा होजा। से णं भंते ! किं सागारोवउत्ते होजा,अणागारोवउत्ते वा होजा ? गोयमा ! सागारोवउत्ते वा होज्जा, अणागारोवउत्ते वा होजा। से णं भंते ! कयरम्मि संघयणे होजा? गोयमा! वइरो-सहनारायसंघयणे होजा। से णं भंते ! कयरम्मि संठाणे होजा? गोयमा ! छण्हं संठाणाणं अण्णयरे संठाणे होजा। सेणं भंते ! कयरम्मि उच्चत्ते होजा? जहन्नेणं सत्तरयणीए उक्कोसेण पंचधणुसइए होज्जा। से णं भंते ! कयरम्मि आउए होजा ? गोयमा ! जहन्नेणं साइरेगट्ठवासाउए , उक्कोसेणं पुव्वकोडिआउए होना। से णं भंते ! किं सवेदए होजा, अवेदए होजा? गोयमा! सवेदए होजा, नो अवेदए होज्जा / जइ सवेदए होज्जा, किं इत्थिवेदए होज्जा, पुरिसवेदए होज्जा, पुरिसनपुंसग- वेदए होजा, नपुंसगवेदए होजा? गोयमा! नो इत्थिवेदए होजा, पुरिसवेदए वा होज्जा, नो नपुंसगवेदए होज्जा, पुरिसनपुंसगवेदए वा होज्जा। सेणं भंते ! किं सकसाई होजा, अकसाई होजा? गोयमा! सकसाई होजा, नो अकसाई होजा? जइ सकसाई होजा, से णं भंते ! कइस कसाएसु होजा? गोयमा!चउसु संजलणकोहमाणमायालोमेसु होजा / तस्स णं मंते ! केवइया अज्झवसाणा पण्णत्ता ? गोयमा ! असंखेज्जा अज्झवसाणा पण्णत्ता / ते णं भंते ! किं पसत्था, अप्पसत्था? गोयमा! पसत्था, नो अप्पसत्था। सेणं भंते! तेहिं पसत्थेहिं अज्झवसाणेहिं वडमाणे हिं अणंतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोएइ, अणंतेहिं तिरिक्खजोणिय० जाव विसंजोएइ, अणंतेहिं मणुस्सभवग्गहणे हिंतो अप्पाणं विसंजोएइ, अणंतेहिं देवभवग्गहणेहिंतो अप्पाणं विसंजोएइ, जाओ वि य से इमाओ नेरइयतिरिक्खजोणियममुस्सदेवगइनामाओ चत्तारि उत्तरप्पगडीओ य, तासिं च णं उवग्गहिए अणंताणुबंधी कोहमाणमायालोभ खवेइ, खवेइत्ता अपचक्खाणकसाए कोहमाणमायालोभे खवेइ, खवेइत्ता पचक्खाणावरणे कोहमाणमायालोभे खवेइ, खवेइत्ता, संजलणे कोहमाणमायालोभे खवेइ, खवेइत्ता पंचविहं नाणावरणिज्जं नवविहं दरिसणावरणिज्नं पंचविहं अंतराइयं तालमत्थाकडं च णं मोहणिज्ज कटु कम्मरय विकिरणकरं अपुव्वकरणं पविट्ठस्स अणंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसंणे समुप्पज्जइ / (सेणंभंते! इत्यादि) तत्र (सेणं ति) सयो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः। (तिसु विसुद्धलेसासु होज्जत्ति) यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते, नाऽविशुद्धास्विति / (तिसु आभिणिबोहियेत्यादि) सम्यक्त्व-मतिश्रुतावधिज्ञानानां विभङ्ग विनिवर्तनकाले तस्य युगपदावादाद्ये ज्ञानत्रय एवाऽसौ तदा वर्त्तत इति / (णो अजोगी होज्ज त्ति) अवधि-ज्ञानकाले अयोगित्वस्याभावात् / 'मणजोगी' इत्यादि च एक-तरयोगप्रधान्यापेक्षयाऽवगन्तव्यम् / (सागारोवउत्ते वेत्यादि) तस्य हि विभङ्गज्ञानान्निवर्त्तमानस्योपयोगद्वयेऽपि वर्तमानस्य सम्य-क्त्वावधिज्ञानप्रतिपत्तिरस्तीति / ननु"सव्वाओ लद्धीओ सागा-रोवओगोवउत्तस्स भवंति'' इत्यागमादनाकारोपयोगे सम्यक्त्वा-वधिलब्धिविरोधः? नैवम्। प्रवर्द्धमानपरिणामजीवविषयत्वा-त्तस्यागमस्यावस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि लब्धि-लाभस्य सम्भवादिति / (वइरोसहनारायसंघयणे होज त्ति) प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति। एवमुत्तरत्राऽपीति। (सवेयए होज ति) विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्तीत्यसौ सवेद एव / (नो इस्थिवेयए होज ति) स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत एवाऽभावात् / (पुरिसनपुंसगवेयए वत्ति) वर्द्धितकत्वादित्वेन नपुंसकः पुरुषन-पुंसकः / (सकसाई होज ति) विभङ्गावधिकाले कषायक्षय-स्याऽभावात्। (चउसु संजलणकोहमाणमायालोभेसु होज त्ति) स ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणं प्रतिपन्न उक्तः, तस्य च तत्काले चरणयुक्तत्वात्, संज्वलना एव क्रोधादयो भवन्तीति (पसत्थ त्ति) विभङ्गस्याऽवधिभावो हिनाऽप्रशस्ताध्यवसानस्य भवतीत्यत उक्तम्प्रशस्तान्यध्यवसायस्थानानीति / (अणंतेहिं ति) अनन्तैरनन्तानागतकालभाविभिः / (विसंजोएइत्ति) विसंयोजयति, तत्प्राप्तियोग्यताऽपनोदादिति। (जाओ वि यत्ति) या अपिच। (नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ त्ति) एतद-भिधानाः / (उत्तरप्पयडीओ यत्ति) नामकर्माभिधानाया मूलप्रकृते-रुत्तरभेदभूताः। (तासिंचणं तितासांच नैरयिकात्याधुत्तरप्रकृतीनां, चशब्दादन्यासां च, (उवग्गहिए त्ति) औपग्रहिकान् उपष्टम्भप्रयोजनान्, अनन्तानुबन्धिनः क्रोधमानमायालोभान् क्षपयति। तथा प्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति / (पंचविहंनाणा-वरणिज्जं ति) मतिज्ञानावरणादिभेदान् (नवविहं दरिसणावरणिज्जं ति) चक्षुर्दर्शनाद्यावरणचतुष्कस्य, निद्रापञ्चकस्यचमीलनान्नवविधत्वमस्य। (पंचविहमंतराइयं ति) दानलाभभोगोपभोगवीर्यविशेषतित्वात् पञ्चविधत्वमन्तरायस्य, तत्क्षपयतीति संबन्धः / किं कृत्वेत्यत आह(तालमत्थाकडं चणं मोहणिजंकटु त्ति) मस्तकं मस्तकसूचीकृतं छिन्नं यस्यासौ मस्तककृत्तस्तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः / छान्दसत्वाचैवं निर्देशः / तालमस्तककृत्त इव यत्तत्तालमस्तककृत्तम्, अयमर्थः- छिन्नमस्तकतालकल्पं च मोहनीयं कृत्वा / यथाहि