________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
८१
५२४१
वा, मूलगुणउत्तरगुणसेवतीत्यर्थः। निशी. ९२ आ। सङ्गतासङ्गतविभागतः पर्यालोचयति। भग० १२८। संपात-अनर्थमलीकम्। प्रश्न. ९३। प्रातः-प्रभातं तेन सम्प्रे-क्षते-पर्यालोचयति। भग० ११६) सम्प्रातः सम्प्रातरपि च प्रभातसमकालमपि,
सम्प्रेक्षतेपर्यालोचयति। जम्बू. २०३। अतिप्रभातः। स्था० ११७
संपेहेति-सम्पहेक्षते। आव० ३०३। सम्प्रेक्षतेसंपातिम- सम्पतितुं-उत्प्लुत्योत्प्लुत्य गन्तुमागन्तुं वा । पर्यालोचयति। ज्ञाता०६१। पर्यालोचयति। निर०१५)
शीलं येषां ते सम्पातितः प्राणिनः। आचा० ५५ संफुसिज्ज- संस्पर्शनं-सकृद् बहु स्पर्शनम्। दशवै० १५३। संपाती-उल्लावकः। उत्त० १६९।
संबंधि- सम्बन्धी श्वशुरादिः। जम्बू० २७०। सम्बन्धीसंपाय-संपातः-चलनचमत्कारः। उत्त०४४०।।
मातृपक्षीयः, श्वसुरकुलीनो वा। भग० १६३। सम्बन्धीःसंपाविउकामे-यातुमनाः-प्राप्तुकामः। भग० २१॥
श्वशुरादिः। भग० ४८३। संपिडिय-सम्पिण्डितः-एकत्रपिण्डीभूतः। जीवा. १८८१ | संबंधी- सम्बन्धी-श्वशुरादी। औप. १०३। दैवरादिः। औप. संपिणद्ध-सम्पिनद्धं-अत्यर्थ वेष्टितम्। भग० ४६९। संपिनद्ध-सम्पिन्नद्धः-वद्धः। ज्ञाता०२२२१
संबंधीसंथव-सम्बन्धिसंस्तवः-परिचयसंस्तवः। पिण्ड. संपिहति-संपदिधति-परिभुंजते। बृह० २१९ अ।
१३९ संपीआ-संप्रीताः-सम्यगान्तरप्रीतिभाजः। उत्त० ३९४१ संब-शाम्बः-अंतकृद्दशानां चतुर्थवर्गस्य संपीडन- सङ्घातं, यद्वा समिति-भृशं पीडा
सप्तममध्ययनम्। अन्त०१४। शाम्बःदुःखकृताबाधा संपीडा तामुपैति। उत्त० ६३१| कृष्णजम्बूमतीसुतः। अन्त० १८ शम्बः-यादवविशेषः। संपुच्छण-कुशलं भवत इत्यादि सम्प्रच्छनम्। आव. प्रश्न०७३। शम्बः-दुदोन्तमुख्यः। अन्त०२। शाम्बः
कृतिकर्मदृष्टान्ते वासुदेवपुत्रो भावव-न्दकः। आव. संपुच्छणा- सम्प्रश्न-सावद्यो गृहस्थविषयः, राढार्थं ५१५। दुर्दन्ते मुख्यः। ज्ञाता० २०७। याद-वविशेषः।
कीदृशो वाऽहमित्यादिरूपः। दशवै० ११७ सम्प्रश्नः- ज्ञाता० २१३। दुर्दान्तकुमार विशेषः। ज्ञाता० १००० पर्यालोचम्। जीवा० १६६। अप्पणो अंगावयवाणि द्वारवत्यां कुमारः। बृह. ३० अ। शाम्बः। आव० ९४। अपुच्छमाणो परं पुच्छड़। दशवै० ५०
संबद्ध-सम्बद्ध-स्वात्मनः शरीरसंलग्नम्। जीवा. १२० संपुच्छिया- सम्पोच्छिका-पादादिलूषिका। ज्ञाता० ११९। सम्बद्धं-अनुबद्धम्। प्रज्ञा० ८१। सम्बद्धः-गृहस्थः। सूत्र० संपुड- सम्पुटं-काष्टयन्त्रम्। प्रश्न० ५६। दुगाइफलगा। ९११ वायाए परोप्परं सविउमारद्धं । निशी० २१६ आ। निशी०६१।
संबद्धा- सम्बद्धा-अतिशय्या वसतेश्च एक एव पृष्टवंशः। संपुडग- फलकद्विकादिमयं पुस्तकम्। बृह० २१९ आ। व्यव० १३५ । संपुडण- संपुटं-मीलनं निमिषणम्। बृह. १४७ आ। संबर-सम्बरः-यस्यानेकशाखे-श्रगे भवतः, एतादृशो संपुडफलए- संपुटफलकः-पुस्तकपञ्चके चतुर्थो भेदः। मृगविशेषः। प्रश्न.७ द्विखुरविशेषः। प्रज्ञा०४५ स्था० २३३। सम्पुटफलकपुस्तक यद् विकादिकं स्थानिकः शोधकः। व्यव० २३१ आ। तनुपत्रोच्छ्रतरूपम्। आव० ६५२॥
संबररुहिर-सम्बररुधिरम्। प्रज्ञा० ३६१| संपुडय- पोत्थगपणमे पंचमं। निशी. १८१ अ। संबल- सुदंष्ट्रेन समं युद्धकः। आव० १९७। संपुण्णकुड- सम्पूर्णकुटः-कुटेषु चतुर्थः। आव० १०१। सबलथइया- शम्बलस्थगिका। आव० ३५४। संपुल- सम्पुलः दधिवाहनस्य कञ्चुकी। आव० २२५ संबलमोदग- शम्बलमोदकः। आव० ३५४। संपहा-सम्प्रेक्षा-पर्यालोचना। आचा० ११४। सम्प्रेक्षा- संबलिय- शाल्मकी। आव० ३५१। पर्यालोचना। आचा० ११५ सम्यग-अविपरिता | संबाइ- द्वारावत्यां कुमाराः। बृह० ३० अ। प्रेक्षाबुद्धिः। उत्त० २८१।
संबाह-सम्बाधः-यत्र कृषीबललोकऽन्यत्र कर्षणं वणिग् संपेहेइ-सम्प्रेक्षते-पर्यालोचयति। ज्ञाता० ३०| सम्प्रेक्षते- | वर्गो वा वाणिज्यं कृत्वाऽन्यत्र पर्वतादिषु विषमेष
मनि दीपरत्नसागरजी रचित
[25]
"आगम-सागर-कोषः" [५]