________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
संख- एकोनविंशतितममहाग्रहः। स्था० ७८। शङ्खः- संखडी-सखडिः-विवाहादिप्रकरणं, सखड़यन्ते प्राणिनो महानिधिः। जम्बू. २५९। तृतीयवेलन्धरपर्वते पल्योप- अस्यामिति सखडिः। पिण्ड० ७९। यत्र मस्थितिको देवः। स्था० २२६।
घनजनसमुदायो जेमनार्थं मिलितः। आव०८५६) सप्तमभावितीर्थंकरपूर्वभ-वनाम। सम० १५४। शङ्खः। गोचरीदोषः। आव० ३१४। सड़खडिः-सामयिकीभाषया प्रज्ञा० ३६१। शङ्खः- महाग्र-हविशेषः। जम्बू. ५३४। भोजनप्रकरणार्थः। ओघ० २३॥ प्रकरणम्। ओघ० ४७। शखो वक्षस्कारः। जम्बू० ३५७। शङ्खः-मायोदाहरणे सङ्खडि। आव० ८४६, ३९६। छिंडिका। बृह० १५आ। गजपुरनगरे इभ्यश्रावकः, यस्य पूर्वभवे धनश्रीः सा निशी. १८५ सर्वाङ्गसुंदरी दुहिता जाता। आव० ३९४। शङ्खः- संखणग- सङ्खागारो। निशी. १७ आ। शङ्खनक-शखामथुरायां युवराजः। उत्त० ३५४| चक्रवर्तेर्न
कृतिरेवात्पन्तलघुर्जीवः। उत्त०६९५। शङ्खनकःवममहानिधिः। स्था० ४४८१
लघुशङ्खः। जीवा० ३१। शङ्खनकः-शङ्ख एव लघुः। दवाविंशतिनेमिजिनपूर्वभव-नाम। सम० १५१|
प्रज्ञा०४१। भगवत्यां दवादशमशतके प्रथमोद्देशकः। भग. ५५२ संखणाभ- शङ्खनाभः ग्रहविशेषः। जम्बू. ५३४ भगवत्यां त्रयोदशशतके दृष्टान्तः। भग०६१८ तृतीयो संखतलं- शङ्खतलं-शङ्खमध्यभागः। जम्बू० ४२७। वेलन्धरनागराजः। जीवा० ३११। शङ्खः
शङ्ख-तलं-शखस्योपरितनो भगः। जम्बू०४९। तृतीयवेलन्धरनागराजस्य आवासपर्वतः। जीवा० ३१११ शङ्खतलं-शङ्ख-स्योपरितनो भागः। जीवा० २०५१ शङ्खः-गणराजः, सिद्धार्थराजमित्रम्। आव. २१४। | संखदत्तित-सङ्ख्यादत्तिकः-सङ्ख्याप्रधानाः- परिमिता संग्रामः। बृह. २५६ अ। श्रमणोपासकविशेषः। भग. एव दत्तयः-सकृद्भक्तादिक्षेपलक्षणा यस्य सः ५५२ शङ्खः- वाद्यविशेषः। भग० २१६)
सङ्ख्याद-त्तिकाः। स्था० २९८१ काशीवाणास्यां नरपतिः। ज्ञाता० १४१। काशीराजा। | संखदल- शङ्खदलं-शङ्खदलचूर्णम्। प्रज्ञा० १०७) ज्ञाता० १२४। शङ्खः-दीर्घा-कृतिः। निशी. ६अ। शङ्खदलं शङ्खशकलम्। जीवा० ३६० शङ्खः- काशीजनपदराजः वाराणसी निवासी। स्था० संखधमग- शङ्ख ध्मात्वा यो जेमति। भग० ५१९। ४०१। शङ्खः-समुद्रोद्भवो जन्तुविशेषः। जीवा० ३१| संखधमा-शइखं ध्मात्वा ये जेमन्ति, तापसविशेषः। शङ्खः। आचा०४१२
निर० २५ संखचुण्णः- शङ्खचूर्णः-शङ्खनिष्पन्नरजः। पिण्ड० १६४। | संखपाल- धरणस्य चतुर्थो-लोकपालः। स्था० १९७१ संखडः- । स्वक्षेत्रपक्षपातजनिता राटिरिति। ओघ०७०।। संखमाला- शङ्खमाला द्रुमगणविशेषः। जम्बू. ९८१ कलहः। पिण्ड० १००
एकोरुकद्वीपे वृक्षविशेषः। जीवा० १४५/ संखडति-सङ्खण्डयति। आव० ११११
संखय- संस्कर्तृ-तन्तुवात्सन्धातुम्। सूत्र०६७। संस्कृतः न संखडि-सखडिः-सङ्खड्यन्ते-विराध्यन्ते प्राणिनः यत्र तात्त्विकशुद्धिमान् किन्तूपचरितवृत्तिः, सा सङ्खण्डिः। आचा० ३२९। सङ्खडि-सङ्खडिभक्तम्। संस्कृतागमप्ररूप-कत्वेन वा। उत्त० २२७। आचा० ३३०| संखडी-प्रकरणविशेषः। ओघ०४७ संखलेत्तूण- विशृङ्खलय्य। उत्त० १०० प्रकरणम्। बृह० ४३ आ। असावाहारय सङ्खड्यन्ते संखवण- आलभिकानगर्यामदयानम्। उपा० ३६। आलभिप्राणिनोऽस्यामिति सङ्खण्डिः। आचा० ३०६।
कायां चैत्यम्। भग० ५५० संखडिकरणं-सङ्खड्यन्ते प्रणिनो यस्यां सा सइखडिः- संखवण्ण-विंशतितममहाग्रहः। स्था० ७८। अने-कसत्त्वव्यापत्तिहेतुः तस्याः करणं
संखवण्णाभ- शङ्खवर्णाभः-ग्रहविशेषः। जम्बू०५३४| सखडिकरणम्, प्रथमा-लिकादि। ओघ० ११| निशी. संखवन्नाभः- एकविशंतितममहाग्रहः। स्था० ७९। २८५।
संखवाल-धरणाभिधाननागराजस्य लोकपालः संखडिनिवेस-संखडिनिवेशः। आचा० ३३१|
शङ्खपालकः, वरुणस्थ पुत्र स्थानीयो देवः। भग. १९९|
मुनि दीपरत्नसागरजी रचित
[11]
"आगम-सागर-कोषः" [१]