________________
(Type text] आगम-सागर-कोषः (भागः-५)
[Type text] सिप्पसंपुडसंठित- सुक्तिकासंपुटसंस्थानसंस्थितः- दवितीयाs-ग्रमहिषी। जीवा० ३६५ शिवा-निरुपद्रवा। उद्वेधज-लस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायां प्रश्न. ७६। शिबिका-कूटाकाराच्छादितो जम्पानविशेषः। शुक्तिकासंपुटा-कारसादृश्यम्। जीवा० ३२५
भग. १८७। सिताः-सम्बद्धाः। आचा० ३६। अवधारणे। सिप्पसय-शिल्पशतं, विज्ञानशतम्। जम्बू० २५८। निशी०७२। आसंका। दशवै. १३ स्यात्-कदाचित्। शिल्प-शतम्। जम्बू० १३६|
आव० ३३९। स्यात्-कदाचित्। दशवै. ९४। अवधारणे। सिप्पा-शिल्पा-नदीविशेषः। आव०४१६)
निशी. १३९ अ। सिता-बद्धा। जम्बू० ५३ सिप्पि-शिल्पिः। व्यव० ३४३ आ। शिल्पी-कुम्भकारा- सियाग-सुसाणो। निशी० ७२ आ। दिकः। औप.४॥
सियाल-शृगालः। आव० ३५१, ८५९। सनखपदचतुष्पदसिप्पिय-तृणविशेषः। प्रज्ञा० ३३। शक्तयः। उत्त०६९५ विशेषः। प्रज्ञा० ४५। शृगालः-गोमायुः। प्रज्ञा० २५४। वनस्पतिकायविशेषः। भग०८०२
सियालक्खइया- शृगालस्तु सिप्पिसंपुडा-संपुटरूपा शुक्तिः। द्वीन्द्रियविशेषः। न्यग्वृत्त्योपात्तस्यान्यान्यस्थान-भक्षणेन वा खादिता
जीवा० ३१। द्वीन्द्रियविशेषः, संपुटरूपाः शुक्तयः। तत्स्व भावो वा। स्था० २७६। प्रज्ञा०४१।
सिर-शिरः-शिरोजबन्धनम्। औप० ७७ शिरः-मस्तकम्। सिप्रा-उज्जैन्यां नदी। नन्दी. १४५
प्रश्न०६० सिबलि- मुद्गादीनां विध्वंस्ता फलिः। आचा० ३५४ सिरत्ताण-शिरस्त्राणं प्रहरणविशेषः। आव० ४८७। सिबिआ-शिबिका-कूटाकारेणाच्छादिता जम्पानविशेषः। | सिरमुह- शिरोमुखः-उर्दध्वमुखः। प्रश्न०४७ जम्बू. ३०| जम्पानविशेषरूपा उपर्याच्छादिता सिरविसुद्ध-शिरसि प्राप्तो यदि नानुनासिकस्ततः कोष्ठाकारा। जम्बू० ३७
शिरोवि-शुद्धम्। अनुयो० १३२ सिबिया-शिबिका-कूटाकारेणाच्छादिता जम्पानविशेषः। | सिरसावत्त-शिरसाऽप्राप्तं-अस्पृष्टम्, अथवा शिरसि वा जीवा. १८९, २८२ शिबिका जम्पानविशेषरूपा उपर्या- | आवर्तः आवृत्तिरावर्ततः-परिभ्रमणम्। भग० १२७। च्छादिता कोष्ठाकारा। जीवा० १९२। आचा० ४२३। शिरसाऽप्राप्तः शिरसा मस्तकेनाऽप्राप्तः-अस्पृष्टः। शिबिका। आव० ३६८ सिमे-सीमानि। गच्छा। शिर-स्यावतः-शिरसि वा आवर्तत इति। औप० २३। सिय
सिरसोसिरि-शिरः श्रियं सर्वोत्तमां केवललक्ष्मीम्। उत्त. प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादि- | ४४९। ष्वर्थेष। प्रज्ञा० १८१। स्यात्-कदाचित्। आचा० ३०५) सिरा-शिरा ग्रीवाधमनिः। जीवा०४४१। शिरा-नाडी। स्यात्-कथञ्चित्। जीवा. १८३। स्यात्-कदाचिद। भग. प्रश्न.६० ३५ स्यात्-नियातोऽनेयान्तद्योती। प्रज्ञा० ५६६। स्यात् | सिराण्हारुजालओणद्धसंविणदं-कश्चित्। प्रज्ञा० २४५। सित्तं-धवलम्। जीवा. ९७५ सिरास्नायुजलावनद्धसंविन-द्धम्। उत्त० ३२९। सितम्। भग० ८२। सितं-शुक्लम्। सूर्य. २६३। सितः- सिरापासणं-शिरादर्शनम्। आव० ४२४१ बद्धः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति सिरोवेढ-शिरसि बद्धस्य चर्मकोशस्य गहस्थो अन्यतीर्थिको वा। आचा०४३०। स्यः। भग. संस्कृततैलापरलक्षणः शिरोवस्तिः । ज्ञाता० १८१| ७६८ स्युर्भवन्ति। भग० ३७१। सितं-द्रव्यशस्त्रम्। सिरावेह-शिरोवेधः-नाडीवेधनं-रुधिरमोक्षणम्। ज्ञाता० आचा० ७५ सितं-चामरम्। दशवै० १५४। स्यात्-भवेत्। १८१ शिरोवेधः-नाडीवेधः। विपा०४१। भग० ८३। श्रितं-आश्रितम्। आचा० ७२
सिरासयाइं-धमनीशतानि। तन्दु। सियलाविज्जइ- शीतलीयते। आव०६२४१
सिरि-निरयावल्यां चतुर्थवर्गे प्रथममध्ययनम्। निर० सिया-शिवा-सदा मङ्गलोपेतम्। प्रज्ञा० ८६। शिवा-समुद्र- | ३७ श्रीः-उत्तररुचकवास्तव्या | आव. १२२॥ विजयराज्ञी। उत्त० ४८९| शिवा-शक्रदेवेन्द्रस्य । श्रीः-उत्तररुचकवास्तव्या सप्तमी दिक्कुमारी
मुनि दीपरत्नसागरजी रचित
[106]
"आगम-सागर-कोषः" [५]