________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
ज्ञाता०७९। मात्रा-संयमयात्रार्थं परिमिताहारग्रहणम्। मायाशल्यम्। स्था० १४९। मायाशल्य-माया-निकृतिः नन्दी. २१० मात्रा-परिणमणम। उत्त. २८१। अष्टमं सैव शल्यं मायाशल्यम्। सम०९। पापस्थानकम्। ज्ञाता०७५
मायी- मायीत्युपलक्षणत्वात् कषायवान्। भग. १९३। मायाक्रिया- यच्छठतया मनोवाक्कायप्रवर्तनम्। स्था० मार-मारः-आयुष्ककर्मक्षयलक्षणः। आचा० ३८। चतुर्थ३१६
नरके तृतीय अपक्रान्तो नरकेन्द्रः। स्था० ३६५ मारःमायागारव- मायागारवं-मातृस्थानम्। दशवै. २२६। मदनः मरणं वा। प्रश्न० ६७ नाट्यविशेषः। जम्बू. मायानियडीपसंग- मायैव निकृतिर्मायानिकृतिस्तस्याः ४१४। मारः मणिलक्षणविशेषः। जीवा. १८९| मारंप्रसङ्गः । आव. २६४।
संसारम्। आचा. १६९। मायानिस्सिया- मायानिःसृता, यत्परवञ्चनादयभिप्रायेण | मारणंतिअसमग्घाए- मारणान्तिकमुदघातःसत्य-मसत्यं वा भाषते। प्रज्ञा० २४६।
अन्तर्मुहूर्तशेषा-युष्ककर्माश्रयः। शरीरनामकर्माश्रयः। मायामोस-मायामृषा-वेषान्तरकरणतो लोकविप्रतारणम्, सम० १२१ सप्तदशमं पापस्थानकम्। ज्ञाता०७५
मारणंतिय- मारणान्तिकी-मारणमेव योऽन्तस्तत्र भवा। वेशान्तरभाषान्तर-करणेन यत्परवञ्चनं तत्
स्था० ५७ मारणमेवान्तो-निजविजायुषः पर्यन्तो मायामृषा। भग०८० मायामृषा-वादः। औप०७९| मरणान्तः तस्मिन् भवः मारणान्तिकः। उत्त० २४२। मायामोषः-तृतीयकषायदवितीयाश्रवयोः सयोगः। भग० | मारणंतिया- मारणं-प्राणत्यागलक्षणं सर्वायुष्कक्षयलक्षणं ८० मायामृषा-मायालक्षणकषायानुगत
च, तमेवान्तस्तत्रभवा मारणान्तिकी। आव०८३९। त्वात्मृषारूपत्वाच्च। अधर्मद्वारस्य चतुर्थं नामः। मारणंतियहियासणा- मारणान्तिकाभिसहना-कल्याणमिप्रश्न. २६। माया च निष्कृतिर्मषा च-मषावादो मायया त्रबुद्धया मारणान्तिकोपसर्गसहनम्। वा सह मृषा मायामृषा, प्राकृत्वान्मायामोसं,
सप्तविंशतितमोऽनगार-गुणः। अन्त्यगुणः। आव. वेषान्तरकारणेन लोकप्रता-रणम्। स्था० २७।
६६० मायामृषावादः। दशवै०१८ब।
मारण- प्राणवियोजनं असिशक्तिकुन्तादिभिः। आव० मायामोसि-मायामृषा-तृतीयकषायद्वितीयाश्रवयोः ५५८। अव्यक्तत्वापादनम्। आचा० ३९। संयोगः। औप०७९।
मारणसमुग्घाए- मारणे-भवो मारणः स चासौ मायावत्तिए- मायाप्रत्ययो मायानिबन्धनः। सम० २५ ___ समुद्घातश्च मारणसमद्घातः । जीवा० १७) मायावत्तिया- मायाप्रत्ययकी-विंशतिक्रियामध्ये तृतीया। | मारणा- मरणहेतुः विपा. ४२१ मारणा-प्रतीता, प्राणवधस्य
आव०६१ माया प्रत्यया-माया-अनार्जवं क्रोधादिरपि सप्तमः पर्यायः। प्रश्न. १ स च प्रत्ययः-कारणं यस्याः सा, सम्यग्दृष्टेस्तृतीया मारा- शूना। ज्ञाता० २०२। क्रिया। प्रज्ञा० ३३४। माया-शाठ्यप्रत्ययो-निमित्तं माराए- मारणाय। आचा० १२७। यस्याः कर्मब-न्धक्रियाया-व्यापारस्य वा सा तथा। मारामारी- डामरम्। आव०७११| स्था०४२
मारामुक्के- मारा-शूनी तस्या मुक्तो वा स मारामुक्तो मायासन्ना- मायासञ्झा
माराद्वा-मरणान्मारकपुरुषाद्वा मुक्तो-विच्छुटितः। मायावेदनीयेनाशभसङ्क्लेशादनृत-सम्भाषणादिक्रिया। ज्ञाता० २०२० प्रज्ञा० २२२। मायासज्ञा-मायोदये
मारि- झटिति वर्षविषया प्रतीतिः। नन्दी. १९। मारिःनाशुभसङ्क्लेशादनृतसम्भाषणादिक्रियैव
जन-मरकः। सम०६श मारि-मरकः। जम्बू. आव० सज्ञायतेऽनयेति मायासज्ञा। भग० ३१४| मायासल्लं-मायाशल्यम्। ओघ. २२७। माया-निकतिः मारीइ-मारी-युगपद्रोगविशेषादिना बहनां शल्यते-बाध्यते अनेनेति शल्यं सैव शल्यं
कालधर्मप्राप्तिः । जम्ब० १२५
४०१
मुनि दीपरत्नसागरजी रचित
[93]
"आगम-सागर-कोषः" [४]