________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
افا۲
ऐश्वर्ये' इति वचनात् तत्र ईशं ऐश्वर्यमात्मनः ख्याति- | महोरगच्छाय-महोरगच्छाया-छायागतिविशेषः। प्रज्ञा. अन्तर्भूतण्यर्थतया ख्यापयति प्रकाशयति तथा
३२७ परिवारादिकीर्त्या वतते इति ईशाख्यः
महोरगा- महोरगाः-उरःपरिसर्पभेदविशेषः। प्रज्ञा०४६। महांश्चासावीशाख्यश्च महेशाख्याः। प्रज्ञा० ६०० वाणव्यन्तरभेदविशेषः। प्रज्ञा०६९। महेसक्खा- महेशः-महेश्वर इत्याख्या-अभिधानं यस्या महोसही- महौषधिः-राजहंसीप्रमुखः। जम्बू०४११ असौ महेशाख्यः महेशाभिधा। भग० ८६। महान् ईशः- | महोवगरण- महोपकरणं-द्रव्यनिचयम्। आचा० १२३। ईश्वरः इत्याख्या येषां ते महेशाख्याः। सूर्य. २८६। इति- | मांस-थलम्। अनुयो० १४१। मांसं-अशुचिविशेषः। प्रज्ञा० महान् ईश-ईश्वर इत्याख्या-प्रसिद्धिर्येषां ते महेशाख्याः, | ८० अथवा ईशानमीशो भावे 'घ'प्रत्ययः ऐश्वर्यमीत्यर्थः- । मांसकच्छप- कच्छपभेदः। सम० १३५। 'ईश ऐश्वर्ये' इति वचनात तमीशं-ऐश्वर्यमात्मानं- मांसखलं- यत्र सड़खडिनिमित्तं मांस छित्वा शोष्यते ख्यान्ति अन्तर्भूतण्य-र्थतया ख्यापयन्ति-प्रथमयन्ति | शुष्क वा पुजीकृतमास्ते ते तत्तथा। आचा० ३३४॥ इति ईशाख्याः महान्तश्च ते ईशाख्यश्च महेशाख्याः। । | मांसलं- गुरुधर्मकत्वात्। जीवा० ३३१, ३७० अकठिनः। प्रज्ञा०८८1
जम्बू० ४६। मांसलः-बहलः। जीवा० ३५१| महेसरा- महेश्वरः-जिनदासः। आव० ३९६। महेश्वरः- मांसानुसारि-मांसान्तधात्व्यापकम्। स्था० ३७५ विद्याचक्रवर्ती। आव० २८५ महेश्वरः-रुद्रापरनामा। माअनि-मादनि-निरयावल्यां पञ्चमवर्गे आव० ६८५, ६८६। महेश्वरः-श्राद्धक्लोत्पन्नस्य
द्वितीयमध्ययनम्। निर० ३४॥ सत्यकिनाम। दशवै. १०७। महेश्वरः
माइअंग- मातृकाङ्ग-आर्तवविकारबहुलम्। भग० ८८1 व्यन्तराणामिन्द्रविशेषः। प्रज्ञा० ८९।
माइअ-हस्तपाशितम्। जम्बू० २०५१ महेसरदत्ते- महेश्वरदत्तः-जितशत्रुराजपुरोहितः। विपा. | माइग्गाम- स्त्रीवर्गः। बृह० ३१४ आ।
माइहाण- मातृस्थानं-माया। दशवैः ५९। महेसरीए- विन्ध्यगिरिपादमूले नगरम्। भग० ६५२१ माइहाणिय- मातृस्थानिकः-मायिकः। दशवै. ५९। महेसि- महान्-बृहन् शेषस्वर्गाद्यपेक्षया
माइमिस्सिगा- मातृप्रभृतिका। आव० ७०३। मोक्षस्तमिच्छति-अभिलषति महदेषी महर्षि वा। उत्त. माइय- मयूरितः-सजातप्ष्पविशेषः। भग० ३७। ३६६। महर्षिः- महैषी वा महांश्चासौ ऋषिश्चेति महर्षिः- | मयूरितः। औप०७ मायिनो-वजकः। ज्ञाता० १९११ महान्तं एषितुं शीलं यस्येति महैषी। दशवै० ११६| रूक्षादिवाल-युक्तत्त्वात् पक्ष्मलम्। ज्ञाता० २३७। महेसी- महर्षिः-महैसी, महः
माइया- मयूरिता। ज्ञाता० ५। हस्तपासिका। प्रश्न० ४७। एकान्तोत्सवरूपत्वान्मोक्षस्त-मिच्छतीत्येवं शीलः माइल्ल- मायावान्। स्था० ५१४। मायामहैषी। उत्त. २५५। महैषी-मोक्षैषी। दशवै. २४६| परवञ्चनोपायचिन्ता तवान्। उत्त० २४५ मायालःमहर्षिः-महांश्चासौ सर्वज्ञत्वतीर्थप्रवर्तनाद्यति- मायावान्। ओघ० १५०, ९८१ मायावी। ओघ० १५१। शयवत्वाद् ऋषिश्च मनिरिति तीर्थकरः। प्रश्न० २। माइवाहय- मातृवाहकः-विकलेन्द्रियजीवविशेषः। अन्यो. महो- महः-एकान्तोत्सर्वरूपत्वान्मोक्षः। उत्त० २२५ महोदरो- जो बहुं भुञ्जति सो। निशी० १४ आ। माइवाहा-दविन्द्रियविशेषः। प्रज्ञा०४१। मातृवाहः-कोद्रवामहोयर- महोदरः महज्जठरः। उत्त० २७३।
कारतया ये कोद्रवा इति प्रसिद्धा। जीवा० ३१| महोरग-उरःपरिसर्पभेदः। सम० १३५जीवा० ३९। माइसपत्ति- मातृसपत्नी। आव० ३६६। महोरगः-उरःपरिसर्पविशेषः। प्रश्न ।
माई- मायी-अनन्तानुबन्धिकषायोदयवान्। प्रज्ञा० ३३९। महोरगकण्ठ- महोरगकण्ठप्रमाणो रत्नविशेषः। जीवा. मायी-उत्कटरागदवेषः। प्रज्ञा० ३०४| माया-कौटिल्यम्।
दशवै. २५४। माया-अनन्तानबन्धिकषायः। भग०४४।
६८
१४१
२३४१
मुनि दीपरत्नसागरजी रचित
[88]
"आगम-सागर-कोषः" [४]