________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
اوا
णरहो वा विविधा संवहणा गच्छति। निशी०७१ अ। महच्च- महती ऐश्वर्यलक्षणाऽर्चा-ज्वाला पूजा वा यस्य महंती- महती-सर्वधर्मानुष्ठानानां बृहती, अहिंसायाः अथवा महांश्चासावर्थपतितया अर्घ्यश्च पूज्य इति पञ्चदर्श नाम। प्रश्न० १०३ अ।
महा! महार्यो वा, माहत्थं-महत्त्वं तद्योगात्माहत्यो महंधकार-तमस्कायस्य चतुर्थं नाम। स्था० २१७) वा, इश्वर इत्यर्थः। स्था० ११७ महं- महत्-बहुत्वे बृहत्वे, अत्यर्थे प्राधान्ये वा। सूत्र० १४२। | महच्चपरिसा- महत्पर्षत्-महत्त्वोपेतसभा महतां समूहः।
भग० ८३। मम-महद्वा। भग०६७१। महत्-प्राधान्यं- औप०८३ विस्तीर्णम्। निशी० ७७ अ। मोक्खो। दशवै० १२३ अ। महजण- महाजनः-पौरजनपदरूपः। बृह. १५४ अ। महत्-विस्तीर्णं अतिप्रभूतं वा। सूर्य २५८१ महान्- महज्जुइ- महाद्युतिः। भग० ८६। सूर्य २८६। महती लघ्वपेक्षया मध्यमः। प्रश्न० ३९। महः-प्रतिनियत- दयुतिः-तपोदीप्तिस्तेजोलेश्या वाऽऽस्येति महादतिः। दिवसभाव उत्सवः। जम्बू. १२३। महान्-चक्रवर्ती। उत्त०६६। जम्बू० २४१।
महज्झयणा- सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महआस- महाश्वः-बृहत्तरङ्गः जम्बू० २६४।
महान्ति-प्रथ-मश्रुतस्कन्धाध्ययनेभ्यः- सकाशाद् महइ- महती-यावच्छक्तितुलिता। जीवा० २४५। ग्रन्थतो बृहन्ति अध्य-यनानि महाध्ययननि। स्था० महइमहंत- महातिमहान् अतिगुरुकः। दशवै० ५५५ महइमहालए- अतिशयेन महान्। राज०४२।
महज्झुइए- महाद्युतिकः-शरीरआभरणादिदीप्तियोगात। महइमहालिय- महतिमहालया। आव० ५५८१ महाति-महा- | ज्ञाता० ३४। लयः। आव० ५०६। महातिमहालयः द्रुमविशेषः। दशवै. | महड्ढीए- राजदिबहुमतो विद्यातिशयसंपन्नो वा एते ४१। अतिमहति। ज्ञाता०४१। महातिमहती। ज्ञाता० । महर्द्धिकाः। बृह० २१२ आ। ४६। महान्तौ-गुरू 'अतो ति अत्यन्तं महसां-तेजसां राजामात्यश्रेष्ठिपुरोहिततत्त्रग्रामकूट महानां वा-उत्सवानामालयो-आश्रयौ महतिमहं आलयो राष्ट्रकूटगणधरान्यतमः। बृह. २१२आ। महती-महाप्रवा समय-भाषया महान्तौ इत्यर्थः। महतिमहालयौः। माणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् स्था०६९। महामहन्त इति वक्तव्ये समयभाषया इत्यादिका विकरणशक्तिः, तणाग्रादपि महइमहालया। स्था० २२८१ महान्ति च तानि
हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महर्द्धिकः विस्तीर्णानि च अतिमहालयाश्च
देवविशेषणं वा। उत्त०६७। महती ऋद्धिसमृद्धिरस्येति। अत्यन्तमुत्सवाश्रयभूतानि। सम०७२। महातिमहती। महर्द्धिकः-दिव्यानकारिलक्ष्मीकः। उत्त. ३५० भग० १३८
महण्णव- महार्णवः-संसारः। उत्त०४५३| महक्खम- महतीक्षमा। भग० ४६९।
महण्णवा- महार्णवा-बहदकत्त्वात्-महार्णवगामि। स्था० महग्गहा- महाग्रहा महानर्थसाधकत्वादिति। स्था० ३०९। महार्णवकल्पा महासमुद्रगामिन्यो वा महानद्यः। ४२९
बृह. १५९ आ। महग्घं- महाघम। आव०४१४१ महान-अर्घः-पजा। जम्ब. महताहतं- महदाख्यानं, अहवा महता शब्देन वादित्रमाहतं २७३। भग० १९९। महान् अर्घः-पूजा यत्र स महार्घः।। वा। निशी० ७१ आ। जीवा० २४३। महाघम्-परार्ध-उत्तमाघम्। दशवै० २२१॥ | महति-महान्। आव. २८९। महतीवीणा महचंद- महाचन्द्रः-दत्तराजस्य य्वराजः। विपा० ९५ शततन्त्रिकावीणा। जम्बू. १०१। महाचन्द्रः-अप्रतिहतराजकुमारः। विपा०९५।।
महतित्तकघृत- औषधिविशेषः। भग० ३२६। महाचन्द्रः-साहजनीनगर्यधिपतिः। विपा०६५) | महतिमहलय- विस्तीर्णम्। सूत्र० ३२५१ महश्चन्द्रः-विपाकदशायां दवितीयश्रुतस्कन्धे महतिमहालय- महातिमहालयम्। उत्त०५१। नवममध्ययनम्। विपा. ८९|
महती- उच्चा। सूत्र० ३२५। सर्वतोभद्रप्रतिमाया द्वितीयो
मुनि दीपरत्नसागरजी रचित
[76]
"आगम-सागर-कोषः" [४]