________________
[Type text]
बाहिरकिरिया सुड्डु उज्जुत्ता निशी० ०८३अ
मधुला पादगण्डम् बृह० २२४ आ मधुसित्य मधुयुतं सित्थं । नन्दी० १५५| मधुसित्थु मदनम् । स्था० २७१ मधूक वृक्षविशेषः । पुष्पविशेषः । सूर्य० १७३ | मधुरं कलम्। ज्ञाता० २५
मध्यजीवा- जीवाया मध्यभागः । स्था० ३९५| मध्यदेश- गुर्जरादि। अनुयो० १३९ । मध्यप्रदेश देशः । दशवै० २८१ । मध्यम- आद्यन्तयोश्चान्तरम् । अनुयो० ५४ । सप्ततिरेकोनच वर्षेणोना तावत्। व्यव० ३०२अ उभयप्रकृतिः तीव्र-मन्दरूपः आव०८ मध्यमबुद्धिः यथोक्तं सामर्थ्यमवबुध्यते, द्वितीयो विनयः । प्रज्ञा० ४२५|
-
आगम - सागर - कोषः ( भाग : - ४)
मध्यमरुचक- रुचकद्वीपस्याभ्यन्तरः । ज्ञाता० १२७| मध्यमा- सोमिलवास्तव्यानगरी । आव० २२९ | मध्याश्रवत्व- मधुवन्मधुरवक्ता । आचा० ६८ लब्धिविशेषः । स्था० ३३
मन मनः
औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचि
व्याज्जीवव्यापारः स्था० २०१
मनः पर्याप्ति- यया पुनर्मनः प्रायोग्याणि दलिकान्यादाय मन-स्त्वेन परिणमय्यालम्ब्य मुञ्चति सा
मनःपर्याप्तिः । बृह० १८४ आ ।
मनः पर्यायज्ञानजिन विशिष्टमनः पर्यायज्ञानधरः जिनः ।
आव० ५०१ |
मनः पर्यायाः- मनसः पर्यायाः मनःपर्याया मनोभेदा-मनोधर्माः बाह्यवस्त्वालोचनप्रकाराः । नन्दी ६६ |
मनपज्जव - मनसि मनसो वा पर्यवः मनपर्यवः सर्वतस्त
परिच्छेदः । आव० ८
मनपज्जवनाणं मनः पर्यायं च तत् ज्ञानं मनः पर्यायज्ञानं यदि वा मनसः पर्यायाः मनः पर्यायाः, पर्यायाः धर्माः बाह्यव-स्त्वालोचनप्रकारा इत्यनर्थान्तरं तेषु तेषां वा सम्बन्धि ज्ञानं मनः पर्यायज्ञानं उदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वर्तिसंज्ञिमनोग
,
तद्रव्यालम्बनम् । प्रज्ञा० ५२७ | मनपसिणविज्जा- मनःप्रश्नविद्या:
मुनि दीपरत्नसागरजी रचित
[Type text]
मनः प्रश्नितार्थोत्तरदायिन्यः । सम० १२४ | मनसिकरणं चेतसि करणं, अनुजानितां यस्यावग्रह इति मनस्येवानुज्ञापनम् । बृह० ११९ अ । मनस्कार रूपादिज्ञानलक्षज्ञानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौधैः प्रश्न. ३१ मनांसि - मनस्त्वेन परिणमितद्रव्याणि । अनुयो० २ मनुज - पञ्चेन्द्रियजीवविशेषः । प्रज्ञा० ९ । मनुष्यपक्षाः यक्षभेदविशेषः । प्रज्ञा० ७०| मनुष्यानुपूर्वी आनुपूर्व्याः तृतीयो भेदः । प्रज्ञा० ४७३ मनुस्सदुग- म्लेच्छबोधिकादीनां मनुष्याणां भयं तन् मनुष्यदुर्ग। बृह॰ २२९ अ ।
मनोगुलिया मनोगुलिका जीवा० २३०१ मनोज कोमलम् जीवा. १८८ मनोज्ञा:- संविग्नाः । ओघ० १२० | मनोदुष्प्रणिधान प्रणिधानं प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं, मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं कृतसामायिकस्यगृहस-त्केतितकर्तव्यता सुकृतदुष्कृतपरिचिन्तम्, सामायिकप्रथमोऽतिचारः ।
आव० ८३४ |
मनोभक्षण- आहारविशेषः ये तथाविधशक्तिवशात् मनसास्व शरीरपुष्टिजनकाः पुद्गलाः अभ्यवह्रियन्ते, यदभ्यवरणानन्तरं तृप्तिपूर्वः परमसन्तोष उपजायते ।
प्रज्ञा० ५१०|
मनोयोग:- औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारः । आव० ५८३ | मनोरमा वापीनाम। जम्बू• ३७०| किन्नरभेदविशेषः ॥ प्रज्ञा० ७०| महोरगभेदविशेषः । प्रज्ञा० ७० | मन्त्र- एकत्वे दृष्टान्तः स्था• २५ पुरुषदेवताधिष्ठितः पठितसिद्धो वा मन्त्रः । बृह० २०३ आ
मन्त्रगृह- गुह्यापवरकः । दशवै० १६६ । मन्त्रणं सामर्थ्यम्। प्रश्नः ५३ ॥
[70]
मन्द मनाक् । आचा० ३१४ मन्दः - अतिशुद्धः । आव २० मन्दर- मन्दरो नाम पर्वतः । जम्बू० ३५९| ऊर्ध्वलोके भागवर्त्तिः । प्रज्ञा० ७९ | ज्ञाता० १२८|
मन्दरकूड- मन्दरकूट- नन्दनवने द्वितीयकूटनाम
जम्बू. ३६७
मन्नंति- मन्यमानः । सूत्र० ४२४ |
*आगम - सागर- कोष" (४)