________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
भिसिरा- मत्स्यबन्धविशेषः। विपा०८११
भुंभलय-शेखरः। उपा०२२ भीअपरिकहण-भीतानां परिकथनं भीतपरिकथनम्। भुअपरिसप्पा- भुजाः-शरीरावयवविशेषास्तैः आव०१३
परिसर्पन्तीति भुजपरिसर्पाः। उत्त० ६९९। भीइपरिकहण-भीत्या परिकथनं भीतिपरिकथनम्। आव० भुअमोअग- भुजमोचकः-रत्नविशेषः। जम्बू० ११३। १३२
भुकुंडेति- उद्धृलयति। भग० ४७७। भीए- भीतः-उत्पन्नसाध्वसः। उत्त०४६१।
भुकुडति- भूकुडति-उर्दूलयति। जम्बू० २७५। भीओ-भीतः-त्रस्तः। उत्त०१०९।
भुक्खे- बुभुक्षाक्रान्ता। ज्ञाता० ३३।। भीम-विकरालः। स्था० ४६१। कर्मशत्रवपेक्षया रोद्रम्। | भुक्खियतिसिया- बुभुक्षिततृषिता। आव० २३७। दशवै० १९२। भीष्मः। ज्ञाता०८९। विकरालः
भुग्ग- भुग्नः-वक्रः। उपा० २२ भग्नः। ज्ञाता० १३७। भयानकम्। आव०६३४। भीमः-राक्षसेन्द्रः। जीवा. १७४। भुग्गभग्गे- अतीव वक्रे भ्रवौ यस्य तत्। ज्ञाता० १३७। भीमः-भयानकः। भीमत्वादेव उत्त्रासनकः। जीवा० भुजग- महोरगभेदविशेषः। प्रज्ञा० ७० १०६। प्रतिवासुदेवनाम। सम० १५४। भीमः
भुजगनिर्मोक- भुजककञ्चुकी। उत्त० ३८१। दक्षिणनिकाये चतुर्थो व्यन्तरेन्द्रः। भग० १५८१ भुजपरिसर्प- परिसर्पभेदः। सम० १३५ राक्षसेन्द्रः। ठाण ८५। भीमः-हस्तिनारे कूटग्राही। भुजा- भुजः-हस्तानः। प्रज्ञा० ९१। विपा० ४८। कुन्ताग्रभिक्षाभिग्रहः पाण्डवः। मरण भुजौ- प्राक्पादयोर्जानूपरिभागः। जम्बू० २३७ भीमसेणः- भरतक्षेत्रेऽतीतायामुत्सर्पिण्यां षष्ठः कुलकरः। | भुज्जई-भुज्यते-भक्तसूपादि। उत्त० ३६० स्था० ५१८ सम० १५०| पाण्ड्नृपस्य पुत्रः। ज्ञाता० भुज्जा- भोजिताः। उत्त० ४०० २०८०
भुज्जियं- भृष्टम्। आव० ८५५। अञ्यर्द्धपक्वं गोधूमादेः भीमा- वसन्तपुरप्रत्यासन्ना पल्ली। पिण्ड० ४८। भीमाः- | शीर्षकमन्यद्वा तिलगोधूमादि। आचा० ३२३ राक्षसविशेषाः। प्रज्ञा० ७०
भुज्जो- भूयः-प्राचुर्ये। उत्त० २५२। भूयः-अतिशयेन भीय- भीतं-उत्त्रस्तम्। गीतविशेषः यदत्तस्तेन गीयते। बहुबहून् वारानित्यर्थः। उत्त० २७७। भूयोभूयः
जीवा. १९४। भीतं-उत्त्रस्तमानसम्। अनुयो० १३२ पुनःपुनः। भग० २२॥ भीया- भीतं-जातभयाः। भग० १६६। त्रस्तमानसम्। स्था० | भुत्त- यत् भुक्तं सत्पीडयति तद् भुक्तभित्युच्यते। स्था०
३९६। त्रस्ताः। उदविग्नाः। ज्ञाता०९७। भीताः। विपा० ४३
भुत्तभोगा- इत्थिभोगा भुंजिउं पव्वइयाति ते भुत्तभोगा। भीरु- भीरू:-अकृतकरणः सूत्र० ८९।
निशी. १०७ आ। भीरुदंदुउ- भारवाहकः। निशी. १४९ आ।
भुत्तुअं- परिभोक्तुम्। दशवै १७८१ भील- गुच्छाविशेषः। प्रज्ञा० ३२॥
भुत्तुणभुत्ते- भुक्तानुभुक्तः-व्यादीन् वारान् भुक्तवतः। भीष्मः- कुण्डिनीनगर्यधिपतिः। प्रश्न० ८८१
बृह. २६४ आ। भुंजति- भृज्जति। आव० ६५११
भुत्तुय-अनार्यविशेषः। भग० १७० भुंजमाण- भुञ्जन्-पालनां कुर्वन्। दशवै० १७१। भुञानः- | भयंगवती-अतिकायेन्द्रस्य दवितीयाऽग्रमहिषी। भग.
अनुभवन्। जम्बू० २२२॥ भुंजसु-भुक्ष्व-समुद्दिश। बृह० गा०६०७१।
भयंगा-अतिकायेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०५। भंजियव्व-भोक्तव्यं वेदनादिकरणतो।
कीटिकाभक्षितौ द्वितीयो बलयक्षः। मरण | अङ्गारादिदोषरहितः। ज्ञाता०६१|
भुयग- भुजङ्गः, भोगी। औप० ५। ज्ञाता० ४। भोजकः। भुंजीआ-भुक्तवन्तः। आव० १३०
ज्ञाता०४१ भुंदणघडियं-वर्धकिः। निशी० २४४ आ।
| भुयगवती- पञ्चमवर्गस्य षड्विंशतितममध्ययनम्।
|
२७५
५०५
मुनि दीपरत्नसागरजी रचित
[47]
"आगम-सागर-कोषः" [४]