________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
भिक्खुणी- संजतीए तईयो भेओ। निशी० १३२ आ। पुरोहितः। उत्त० ३९५। भृगुः-प्रपातस्थानम्। जीवा. भिक्षुणी-साध्वी। आचा० ३२१, ३५८१
૨૮રા भिक्खुपडिमा- भिक्षुप्रतिमा-भिक्षूचितोऽभिग्रहविशेषः। | भिगुच्च-भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या भग० १२४१ अभिग्रहविशेषः। ज्ञाता०७३। भिक्षुप्रतिमा- | इति भार्गवः। औप. ९१| साध्व-भिग्रहविशेषः। स्था० ३८७ भिक्षुप्रतिमासाधु | भिगुण-दितडी। निशी. ५२ अ। प्रतिज्ञावि-शेषः। भग०४९८
भिग्गप्पभा- भृङ्गप्रभा-पुष्करिणीनाम। जम्बू. ३३५) भिक्खुभाव- ज्ञानदर्शनचारित्राणि तृतीयव्रतादिकं वा। बृह. | भिङ्गए- भृङ्गः-पक्षिविशेषः पक्ष्मलः। प्रज्ञा० ३६०
५१ आ। भिक्षुभावः-चारित्रम्। व्यव० १९० | | भिच्च-भृत्यः-पदातिः। उत्त०४०५ प्रश्न. ४७ भिक्खू-भिक्षुः-भिक्षणं शीलं-धर्मः तत्साधकारिता वा भिच्छुड- भिक्षाण्डः-भिक्षाभोजी। ज्ञाता० १९५१
यस्य स, भिनत्ति वा क्षुधमिति भिक्षुः। स्था० १४७ | भिच्छुप्पियं- भिक्षुप्रियं पलाण्डु। बृह० २१२ । भिक्षण-शीलः भिक्षुः
भिज्ज-भेदः तोमरादिना शारीरादिविषयो भेदः। भग. पचनपाचनादिसावयानुष्ठानरहिततया निर्दो
१९। अभिव्याप्ता, विषयाणां ध्यानं षाहारभोजी। सूत्र० २७३। 'भिदुरु विदारणे, क्षुध इति तदेकाग्रत्वमभिध्यापिधाना-दिवदकारलोपाद्भिध्या। कर्मणः आख्या, तं भिनत्तीति भिक्षः, भिक्षणशीलो भग०५७३। वा, भिक्षभोगी वा। निशी० ८४ अ। 'भिदिर्विदारणे क्षुध | भिज्जति- भिद्यते प्राक्तनसम्बन्धविशेषत्यागात्। भग० इति कर्मण आख्यानं, ज्ञानावरणादिकर्म भिनत्तीति | २१४। भिद्यते-भेदवान् भवति। भग० २४१ भिक्षुः। निशी. १०३आ। भिक्षुः- भिक्षणशीलः, भिनत्ति | भिज्जा- लोभः। बृह. २४६ अ। लोभः। स्था० २७५, ३७४। वाऽष्टप्रकारं कर्मेति दान्तादिगुणोपेतः भिक्षुः- साधुः। | गृद्धिः। स्था० २७५। अभिध्यानम्। सम०७१। सूत्र० २६३। भिक्षुः-निरवद्याहारतया भिक्षणशीलो भिज्जेज्ज- भिद्यत-अनेकधा विदार्येत। अन्यो० १६११ भिक्षुः। सूत्र. २९८। भिक्षत इत्येवंधर्मा तत्साधकारी भिज्झा-भिध्या-लोभः। भग० २५३। प्रश्न०८1
चेति भिक्षुः, पर-दत्तोपजीवी व्रती। उत्त० २४९। भिणासि-भेनाशितः पक्षिविशेषः। प्रश्न०८ भिनत्ति-यथाप्रति-ज्ञातेनानुष्ठानेन क्षुधमष्टविध वा | भिणिभिणंत- गुञ्जन्। तन्दु। कर्मेति भिक्षुः। उत्त० ३५७। बुद्धदर्शनाश्रितः। अनुयो० भिण्डमाल-शस्त्रजातिविशेषः। जीवा. १२० १४६|
भिण्ण-अदसागं। निशी. १४० अ। सदसं सगलं ण भिक्खोंड- ये भिक्षामेव भुञ्जते न तु
भवति। निशी. ४९। स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः,
भिण्णपिंड- भिन्नपिंडं-घृतादिना मिश्रितम्। व्यव० ११| सुगतशासनस्था इत्यन्ये। अनुयो० २५।
भिण्णरहस्स- रहस्सं णं धारयति। निशी. १०२ आ। जो भिक्षा-दत्तिरभिप्रेता। सम०८८1
अववादपदं अण्णेसिं कप्पियाणं साहति। निशी० १४९ भिक्षुकाः- शौद्धोदनीयादि। व्यव० १६५अ। भिक्षुकी- साध्वी। पिण्ड०४।
भिण्णागार-देसे पडियसडियं। निशी. २६५अ। भिक्षूपचरक- श्रावकविशेषः, यस्य मिथ्यादर्शनशल्ये भितग-भृतकः-कर्मकरः। अन्यो० १५४| दृष्टान्तः। आव० ४७९।
भिति- भतिः-पदात्यादीनां वत्तिः। अनयो० १५४१ भिगंगा- भृतं-भरणं पूरणमित्यर्थः, तत्राङ्गानि-कारणानि, | भित्तं- अद्ध। निशी० १२४ आ। न हि भरणक्रिया भरणीयं भाजनं वा विना भवतीति भित्ति- णदि तडी तो जाव वद्दलिया सा भित्ती। दशवै. तत्सम्पा-दकत्वात् वृक्षा अपि भृताङ्गाः। जम्बू० १०१।
११९ आ। पक्वेष्टकादिरचिता। उत्त० ४२५अनुयो. मगणविशेषः। जम्ब० १००
१५४ प्रकारवरण्डिकादि भित्तिं पर्वतखण्डं। भग०६४३। भिगु-भृगुः- राजिः। ओघ० १३७। भृगुः-इषुकारनृपति- | भित्तिः-नदीतटी। दशवै० १५२। भित्तिः - तटी। दशवै.
।
मुनि दीपरत्नसागरजी रचित
[45]
"आगम-सागर-कोषः" [४]