________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
५८
१८४
प्रज्ञा० ८९| जम्बू०६३ भग्गवेस- भार्गवेश-भरणीगोत्रम्। जम्बू. ५००
भट्टिदारए- भर्ता-स्वामी तस्य दारकः-पुत्रो भर्तृदारकः। भग्गवेससगोत्ते- भरणीनक्षत्रस्य गोत्रनाम। सूर्य. १४०। । प्रज्ञा० २५३। भग्गुसंधिय- भग्नाः-लोपिताः सन्धयः विप्रतिपत्तौ भट्ठ- भ्रष्टः च्युतः। बृह० १०२ आ। भ्रष्टं-वातोद्भूततया संस्था येन स भग्नसन्धिकः। प्रश्न०४६।
राजधान्या, दूरतः पलायितम्। जीवा० २४६। भ्राष्ट्रभग्गुज्जोय- भग्नोद्योगः-अपगतोत्साहः। उत्त०४९४। अम्बरीषम्। प्रश्न०१४। भ्रष्टं-वातोद्भुततया भग्गघरं- जत्थ खंभतुला कुड्डादि किंचिपडितं तं योजनमात्राद्दूरतः क्षिप्तम्। जम्बू० ३८९। भ्रष्टःभग्गघरं। निशी. ९९ ।
अपेतः। आव० ५१९॥ भग्नगृह-स्तंभतुलाकुड्यादिनामन्यतमत् किमपि पतितं | भट्ठि- भ्राष्ठ्या रजोरहिततया। ओघ० २९। तत्। व्यव० ६१ आ।
भट्ठी- भ्राष्ठाः पांस्वादिवर्जिता भूमयः। जम्बू. १६८1 भघय- भागिनेयः। बृह. २३६ आ।
भ्रष्ठाः-पांस्वादिवर्जिता भूमयः। भग० ३०७। भजना- सेवना-परिभोग। निशी० १२३ आ।
भाष्टी-रजोरहिता वीथिः। ओघ. २९। भज्जइ-भज्यते-विदलयति व्यपैति। भग० १०२ भड- भटः-शूरपुरुषः। अनुयो०१४३। भटः। ओघ०४९। भज्जण- भर्जन-पाकविशेषकरणम्। प्रश्न- १४॥ भ्राष्टम्। भटः- चारभटः, बलात्कारप्रवृत्तिः । औप० २१ भटःआव०६५१। भर्जनम्। ओघ. १६४।
सामान्यग्रामाधिपः। आव० ८१९। भटः-शौर्यवान्। भग० भज्जणयं- भर्जनकं कर्पर, धान्यपाकभाजनम्। विपा. ११५ शूरः। भग०४६३। राजाज्ञादायी पुरुषः। भग०
५४४। भटः-चारभटः। औप० २७। भटः-राजपुरुषः। बृह. भज्जा-भियते-पोष्यते भāति भार्या। उत्त० ३८
४९ आ। भटः-शौर्यवान्। राज० १२१५ भज्जाणुराग-भार्यानुरागः
भडखइया- भटः तथाविधबलोपदर्शनलब्धभोजनादेः पुरुषपुण्डरीकवासुदेवनिदानकार-णम्। आव० १६३ टी० | खादिता आरभटवृत्तिलक्षणहेवाको वा। स्था० २७६) भज्जि - प्रहेणकम्। बृह. १९५आ।
भडगो- भडकः-चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न. भज्जिज्जमाण-भज्यमानं-पच्यमानम्। आचा० ३५२१ १४१ प्रज्ञा०५५ भज्जिम- भर्जनवती-भर्जनयोग्या। दशवै. २१९ भडू-क्षुरः। बृह. १०१ आ। भज्जिमाओ- पचनयोग्या, भजनयोग्या वा। आचा. भणिएल्लित- भणितपूर्वः। आव० ३४३। ३९११
भणित- भणितः। आव. २२३। भज्जिहिह- विनझ्यथ। उत्त० ८५।
भणिती- भणितिः भाषा। स्था० ३९७ अनयो० १२३। भट्टगा- भद्रकाः कल्याणभागिनः। भद्रगाः
भणिय-भणितं-मन्मथोद्दीपिका विचित्रा भणितिः। सूर्य भद्रहस्तिगतयः। जम्बू. १९८१
२९४ भाषितः। ज्ञाता० २१९। भणितःभट्टपुत्र- औदारिकः। ओघ० ९५१
कृताव्यक्तवचनः। प्रश्न० २० भट्टरकथा- परस्परं भक्तादिविकथा करणम्। व्यव० भणियाइओ- भणितवान्। आव. १९२, ३१२ ३०४।
भण्ड- भाण्डं-पण्यं भाजनं वा। उपा०४२ भट्टा- धनस्स धूया। निशी० ३५९ आ।
भण्डनं- दण्डादिभिर्यम्। भग० ५७२। भट्टारग-भट्टारकः पूज्यः। आव०६७७ भट्टारकः। आव० भति-भृतिः-कार्षापणादिका। औप० १४। १९२१
भती- भयगाणं कम्मकरणं। निशी. ४३ अ। भक्तिःभट्टि- भर्ता-पोषकः स्वामीत्यर्थः। स्था० १९८१
विच्छित्तिः । जीवा. १९९। भट्टिणी-स्वामिनी सार्थवाहभार्या। आव० ३९८१ | भतीय- गोपालकः तुर्याशादिरूपा परिभाषिता वृत्तिर्वा। भट्टित्तं- भर्तृत्त्व- पोषकत्वम्। सम० ८६। भग० १५४| | बृह. १९१ अ।।
मुनि दीपरत्नसागरजी रचित
[30]]
"आगम-सागर-कोषः" [४]