________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
वाणप्पत्थ- वने अटव्यां प्रस्था-प्रस्थानं गमनमवस्थानं । भग०६७। भद्रसार्थवाहवास्त-व्यानगरी। नन्दी. १६६।
वा सा अस्ति यस्य स वानप्रस्थः-ब्रह्मचारी। औप. ९० नगरी। ज्ञाता०२५३। चुलणी-पितावास्तव्या नगरी। वाणमंतर- वैश्रमणस्याज्ञोपपातवचननिर्देशवर्ती देवः। उपा० ३१। सुरादेवगाथापतिवास्तव्या नगरी। उपा० ३४।
भग० १९९| वनानामन्तरेषु भवाः। जम्बू०४६। व्यन्तरः शङ्खनृपतिराजधानि। ज्ञाता० १४१। अन्तरं नामावकाशः तच्चेहाश्रयरुपं दृष्टव्यं, विविधं मृदङ्गतीरद्रहस्थानम्। ज्ञाता० ९६| भवननग-रावासरूपमन्तरं यस्य स व्यन्तरः अथवा काममहावनचैत्यस्था-नम्। ज्ञाता०२५१। विगतमन्तरं मन-ष्येभ्यो यस्य स व्यन्तरः, यदि वा सोमिलवास्तव्यानगरी। निर०२३ विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा वाणिए- वाणिजः-वणिग्जातिः। उत्त० ४८२२ आश्रयरूपं यस्य स व्यन्तरः, यदि वा वानमन्तर इति वाणिज्ज- वाणिज्य-वाणिज्यकलोपजीवी। जीवा० २७९। पदसंस्कारः, तत्रेयं व्युत्पत्तिः-वनानाम-न्तराणि तेषु वाणिज्य-वणिग्व्यवहारम्। प्रश्न. ९७। वाणिज्यंभवा वानमन्तराः। प्रज्ञा०६९। वनान्तरेषु वन-विशेषेष व्यापारः। उत्त० २७९। भवो अवर्णागमनकरणात् वानमन्तरः, वने भवः वानः वाणिज्जेइ-वाणिज्यं-सत्यान्तमर्पग्रहणादिष स चासौ व्यन्तरः वामनन्तरः वानव्यन्तरः। भग० ३७ न्यूनाधिकाद्य-र्पणम्। जम्बू. १२२१ व्यन्तराः-विविधान्यन्तराणि उत्कर्षापकर्षात्मकविशे- | वाणिणी- वणिग्मार्या। आव० ८२६। षरूपाणि निवासभूतानि वा गिरिकन्दरविवरादीनि येषां | वाणिय- वाणिज्जा वालिजुकाः। बृह. २७३ आ। तेऽमी व्यन्तराः। उत्त०७०१| वनानामन्तरेषु भवाः वाणियग- वाणिजकः-वणिक्। प्रश्न. ३०| पृषोदरादि-त्वादागमे वानमन्तराः। जम्बू०४६। वाणियगाम- यत्र दूतिपलासचैत्यम्। भग० ४३९, ५०१, व्यन्तरायतनम्। आव. २९५१
५३२, ७५८ वणिग्ग्रामः-नगरविशेषः। अन्त० २३॥ वाणमंतरीओ- वैश्रमणस्याज्ञोपपातवचननिर्देशवर्तिन्या वणिग्ग्रामः-मित्रराजधानी। विपा०४५ वणिग्ग्रामःदेव्यः। भग० १९९
विज-यमित्रसार्थवाहवास्तव्यनगरम्। विपा० ५१। वाणारसि- वाणारसी-श्रीपार्श्वजन्मभतिः। आव०१६० आन्दगाथाप-तिवास्तव्या नगरी। उपा०११ वाणारसी-महापद्मचक्रीराजधानी। आव० १६१। वाणार- | वाणियग्गाम- वाणिज्यग्रामम्। आव० २१५) सीदेवनिदानभूमिः। आव० १६३। वाणारसी-नगर- वाणिजग्रामः। आव. २१४ वणिग्ग्रामः-ग्रामविशेषः। विशेषः। काशी। भग. १९३|
अनुत्त०८ वाणारसी- वाराणसी-संवरोदाहरणे पुरी। आव० ७१३ | वाणीरा- वानीरा-सिन्धुसेनसुता ब्रह्मदत्तराज्ञी। उत्त. वाराणसी-संवरोदाहरणे पुरी,
३७९ भद्रसेनजीर्णश्रेष्ठीवास्तव्या-पुरी। आव०७१३। वाराणसी | वात- मतमभ्युपगम्य पंचावयवेन वा उत्तरगुणप्रत्याख्याने नगरी। आव०७१६। वाराणसी पक्षप्रतिपक्षपरिग्रहत् छलजातिविरहितो इहलोके कायोत्सर्गफलमिति दृष्टान्ते परी, यत्र
भूतार्थान्वेषणपरो वादः। निशी. २४० अ। वातःसुभद्रया कायोत्सर्गकृतः। आव० ८०० यत्र भेरूण्डको सम्पातिं जीवविशेषः। आचा. ५५ दिव्यकः। उत्त० ३५६। वाराणसी। उत्त० ३७९। वातकरग- वातकरकः। जीवा० २३४। वाराणसी-ब्रह्मगणनिरूपणे जयघोषविजयघोषवा- वातकोण-क्षुरप्रः। आव० ३९६ स्तव्यानगरी। उत्त० ५२१। वारानसी
वातजोगजुत्त- वातयोगयुक्त प्राणवायुना सर्वक्रिया श्रीपार्श्वजन्मभूमिः। आव० १६० आव. २२११
सुप्रवर्ति-तम्। प्रश्न. ३१॥ वारानसी-पारिणामिक्यां धर्मरुचिराजधानी आव०४३० | वातफलिह- वातस्य परिहननात् परिघः-अर्गला परिघ इव वाराणसी-प्रीविशेषः। आव० ३८९। काशीजनपदे परिघः, वातस्य परिघः वातपरिघः। स्था० २१७। स्था. राजधानी, आर्यक्षेत्रम्। प्रज्ञा० ५५ यत्र काममहावनम्। । ४३२
मनि दीपरत्नसागरजी रचित
[185]
"आगम-सागर-कोषः" [४]