________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
सुविहित-साधुनेपथ्यं च। प्रश्न. १२५। रूप-सौन्दर्यवती स्वसहिय- तदेवाभरणसहियं। निशी. ७७ अ। आकतिः। प्रज्ञा० ५५१। रूपं-मतिः । स्था० ३९। रूवहेउ-| स्था० ९० नरयुग्मादि। सूर्य. २६४। रूपं-अङ्ग
रूवा- रूप-राजहंसचक्रवाकसारसादीणि, प्रत्यगावयवसन्निवेशविशेषः। सूर्य. २९२। रूपं- गजमहिषमृगयूथा-दीणि वा, जलान्तर्गतं काष्ठकर्मादि। आव० १२८। रूप-अन्यूना-ङ्गता। उत्त. करिमकरादीणि वा। सूत्र० २७२। १४५ आव० ३४१। रूप-आकृतिः । आव० ५६९। रूपं- रूवाणुवाए- अभिगृहीतदेशाद बहिः प्रयोजनभावे रूपमदः-यद् रूपस्य मानम्। आव०६४६। रूप-लेप्य- शब्दमनुच्चारयत एव परेषांसमीपानयनाथ शिलासुवर्णवस्त्रचित्रादिष रूपनिर्माणम्। जम्बू. १३७ । स्वशरीररूपदर्शनं रूपानपातः। आव०८३। रूपानुपातःरूपः-स्वभावः। प्रज्ञा० ३५९, ३७१। रूपं-महा-राष्टिकादि। रूपदर्शनम्। आव० ८३४१ उत्त० ४२४। रूपं-कटाक्षनिरीक्षणादि चित्रादि-गतं वा।। | रूवियं- सुरूपम्। आव०७१५१ उत्त०४२७। रूपं-पिशितादिपुष्टस्य शरीरशोभा-त्मकम्। | रूवियलिंग-रोदनचिह्नम्। मरण | उत्त० ४४०। रूपं-रूपस्पर्शायाश्रया मूर्तिः। उत्त० ६७२ | रुवी- गुच्छाविशेषः। प्रज्ञा० ३२। बाहिरब्भंतरकरणवजितो रूपं-निर्जीवं, प्रतिमारूपम, भूषणविकलं वा रूपम्। सा रूवी, मुडो सुक्किल्लवासधारी कच्छ ण बधति, दशवै० १४८। रूपं-सदाकारसंस्थानम्। जम्बू. २३६।। अबंभ-चारी, अभज्जगो भिक्ख हिंडइ। निशी० ३१ आ। रूवकहा-अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि | रूह- रूक्षः-निःस्नेहः। ज्ञाता०१११|
सा रूपकहा। स्था० २०९। रूपकथा-रूपसम्बन्धेन स्त्रीणां | रे-लघोरामन्त्रणं साक्षेपवचनः। उत्त० ३५८१ कथा। प्रश्न. १३९।
रेक्का - रेखा। आव० ४३ रूवखंधे-रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च। सूत्र० रेगा- रेको विविक्तः। व्यव० १५७ आ।
२७। रूपस्कन्धः-पृथिवीधात्वादिको रूपादिकश्च। रेचक-भ्रमरिका। जम्बू०४१८१ प्रश्न.३१
रेचिंतं- निष्पन्नम्। जम्बू०४१८१ रूवग-रूप्यकः। उत्त०२७६। आव०४१७
रेणा- कल्पकवंशप्रसूतशकटालस्य सप्तमी पुत्री। आव. रूवगदोस- रूपकदोषः-स्वरूपावयवव्यत्ययः, सूत्रदोष ६९३ विशेषः। आव. २७४।
रेणुगा- रेणुका-अनन्तवीर्यभार्या। आव० ३९२। रूवजक्खा- रूपयक्षाः-धर्मपातकाः। व्यव० १६९। | रेणुगुंडिय- रेणुगुण्डितं-रेणुधूरितम्। ओघ० ११० रूपयक्षाः-रूपेण मूर्त्या यक्षा इव रुपयक्षाः मूर्तिर्निमंतो- | रेणुय- रेणुः-भूवर्ती तु रेणुः। सम०६१। धर्मिकनिष्ठा देवाः। व्यव० १७१ अ।
रेणुया- साधारणबादरवस्पतिकायविशेषः। प्रज्ञा० १६) रूवतेण- रूपवन्तमपलभ्य स त्वं रूपवानित्यादि भावनया भग० ८०४१ रूपस्तेनः। प्रश्न० १२५। रूपस्तेनः-राजपुत्रादितुल्यरूपः। | रेणु-रेणुः-स्थूला रेणुपुद्गलाः। जीवा० २४५। रेणुः-स्थूलदशवै० १९०
तमरजः पुद्गलः। जम्बू० ३८९। रेणुः-रजः। ओघ० २१५। रूववती-धर्मकथायां पञ्चमवर्गेऽध्ययनम्। ज्ञाता० २५२। रेणुः-स्वपतः शरीरे लगति। ओघ० २१७। रेणुः-वालुका।
भूतेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०४ स्था० २०४। भग० ३०७। जम्बू. १६९। धूलिः। ओघ० २१३। रजः त रूवसंघाट- रूपसङ्घाटः-रूपयुग्मम्। जीवा० १८०| एव स्थूला रेणवः। राज०१८ भग०६६५ रूवसच्च- अतद्गुणस्य तथारूपधारणं रूपसत्यम्, यथा | रेभित-कल्स्वरेण गीतोद्गातृत्वाम्। जम्बू०४१७
प्रपञ्चयतेः प्रव्रजितरूपधारणम्। दशवै० २०८। रेरिज्जमाण- हरिततया देदीप्यमानः। राज०१४५१ रूवसच्चा- रूपसत्त्या-पर्याप्तिकसत्याभाषायाः पञ्चमो रेरिज्यमाणः-देदीप्यमानः। भग० ३००। भेदः। प्रज्ञा० २५६|
रेल्लग- रेल्लकः- पूरः। आव० ५८१। रूवसहगय-रूपसहगतम्। प्रज्ञा०४३८।
| रेल्लण- प्लावनम्। पिण्ड० १२॥
मनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [४]