________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
११५
मुहमाख- मुखस्य परामर्षः-प्रमार्जनम्। ओघ. १९०५ | राज० ५२ मुहरि- मुखरिः-नानाविधासम्बद्धाभिधायी। औप० ९२। मूच्छिए- मूर्छितो-मूढो-गतविवेकचैतन्यः। ज्ञाता० ८४। मुखमेव अरिः-शत्रुरनर्थकारित्वाद् यस्य सः मुखारिः। | मुट्ठिअ- चिलातदेशवासीम्लेच्छविशेषः। प्रश्न०१४। प्रश्न० ३६। मुखेन-प्रभूतभाषणादिमुख-दोषेण भाषमाणं | मूढ-माष्टिकामूढः-अविनिश्चितः। ज्ञाता० २२७। मूढःअरिं-वैरिणं आहवति-करोतीति मौख-रिकः। ब्रह. २४८ हिताहितप्राप्तिपरिहारहितः। आचा० १४१। मूढः।
अविभागस्थः। आव० २८५। मूढः-स्वरूपात् चलितः। मुहवण्ण- मुखवर्णो-मुखच्छाया। उत्त० २८७।
दशवै० १०२॥ तत्त्वश्रद्धानं प्रति मूढः। भग० ३१२। मूढोमुहा- मुघा-प्रत्युपकारानपेक्षतया दीयमानम्। प्रश्न. ९८१ गुणदोषानभिज्ञः। स्था० १६५ मुहाजीवी- मुधाजीवी-सर्वथा अनिदानजीवी। दशवै० १८१। मूढक- मूढां-स्वभावाच्चलिताः। प्रज्ञा०६१। मुहाणंतगं- मुखानन्तकम्। आव० ७२३
मूढाणिय- मूढ़-नियतदिग्गमनाप्रत्ययं 'अणियं ति अग्रं महादाइ-मुधादाता-अनिदानदाता। दशवै०१८१
तण्डं अनीकं वा-पर्वतकं जनसैन्यं यस्य स तथा। प्रश्न. मुहालद्ध- मधालब्ध-कोण्टलादिव्यतिरेकेण प्राप्तम्। दशवै. १८११ जं कोंटलवेंटलादीणि मोत्तूणमितरहा लद्धं | मूत- मुद्गादि। व्यव० ३३९ अ। मूतः-पुटबन्धः। बृह. तं। दशवै० ८३ आ।
१३५ । मुहिया- मुधिका-मुधा। दशवै० ५७।
मूय- मूक-मन्मनभाषी। आचा० २३३। मूक-यद् आलापमुहुत्तंतरं- मुहूर्तान्तरम्। आव० ३५३।
काननुच्चारयन् वन्दते, कृतिकर्मणि त्रिंशत्तमो दोषः। मुहुत्त- अन्तर्मुहूर्तम्। बृह० ७४ आ। अन्तर्मुहूर्तः-सप्त- आव० ५४४ सप्ततिरिसङ्ख्यालवाः। जीवा० ३४४
मूयइंगलिया-कीटिका। आव० ३७२। लवसप्त-सप्त-तिरूपः। ज्ञाता० १०४। मुहुर्तः- मूयग- मूयकः-मेदपाटप्रसिद्धतृणविशेषः। प्रश्न. १२८ सप्तसप्ततिलवप्र-माणः- कालविशेषः। आव०५८३।। मूरग-विध्वाद्यकः। व्यव० २८४ आ। मुहर्त-मुहुर्तेन गच्छामि कृत्य-समाप्तौ। स्था० १४३। | मूरयति- चूर्णयति। प्रश्न०७४ सप्तसंप्ततिलवप्रमाणः। स्था०८६)
मूर्छितः- गृद्धः-काङ्खावान्। आव० ५८७। सप्तसप्ततिप्रमाणः। भग० २११। ज्ञाता० ३८१ मुहूर्त- | मूर्ति- जरा। विशेषः २७३।। व्याख्यानतो विशेषप्रतिप्रत्ति-रंतर्महत-मित्यर्थः।। | मूल- समीपः। उत्त० ६२६। मूलग्णप्रत्याख्यानम्। आव. व्यव० २४५आ। लवानी सप्तस-प्तत्या मुहूर्तः। जम्बू ४७९। मूलं-सट्टामूलादि। दशवै० ११८1 मूलं-मूलकर्म९०| मुहूर्तः-अभिषेकोक्तनक्षत्रस-मानदैवतः। जम्बू. अक्षतयोनिक्षतयोनिकरणरूपं। विवहविषयम्। રાછ૪).
गर्भाधान-परिसाटरूपम्। पिण्ड० १४२। मूलकःमुहूत्तग्ग- मुहूर्ताग्रं-मुहूर्तपरिमाणम्। सूर्य १०११ शाकविशेषः। स्था०४०६। स्था०१९ मूलः-आश्रये मुहुत्तमद्धं- अनन्तर्मुहूर्तम्। सूत्र० ३४४।
अपरनाम। जम्बू०४१९। मूल-कारणम्। आव० ३२५। मुहूर्तान्त- भिन्न मुहूर्तम्। आव० ३१।
मूलं-निबन्धनम्। महाव्रतारोपणम्। भग० ९२० मूआ- मूका-महाविदेहे नगरी। आव. १६७।
निरवशेषपर्या-योच्छेदमा-धायभूयो महाव्रतारोपणं तत्। मइंगा-पीपिलिया। निशी० ५७ आ।
व्यव. १४ आ। संसारः। आचा० ९९। प्रधानम्। आचा. मूइअंगाई- मुइंगादयः-पिपीलिकाकन्थ्वादयः। पिण्ड. ९९| घातिकर्म-चतुष्टयम्। मोहनीयं मिथ्यात्वम्। १०६|
आचा० १६० जीवा० १८७ जटा। स्था० ५२११ सकाशम्। मूइआ- मूकीकृतं-निःशब्दीकृतम्। ज्ञाता० २३७।
ओघ. २०| जटा। प्रश्न. ९२ अर्धःप्रसर्पि स्वावयवः। मूओ- अरतौ दुर्लभबोधिः। मरण |
उत्त. २३। कन्दस्याधो वति। प्रश्न. १५२१ राशि:मूच्छनं- मुकुन्दहुडुक्काविचिक्कीकडवानां मूर्छनम्। | नीवीः। उत्त० २७८। कृताञ्ज-ल्यायौषधिमूलम्।
मुनि दीपरत्नसागरजी रचित
[107]
"आगम-सागर-कोषः" [४]