________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
अध उपरि च संकीर्णा मध्ये त्विषदविशाला कोष्ठिका। २१७ जम्बू० २३५१
मुनि-सन्तः। आव०७६० मुदग्ग- मुयग्ग-बाह्याभ्यन्तरभूपुद्गलरचितशरीरो मुनिए- ज्ञाते तत्वे सति ज्ञात्वा वा तत्त्वम्, मुनिकःजीवाः। स्था० ३८३
तपस्वीति। ग्रहगृहीतः। भग०६६८ मुदाहिए- उदाहृते। ज्ञाता० १३३।
मुनिचन्द्रसूरि-अनुयोगद्वारटीकायां आचार्यविशेषः। मुदुग- ग्राहविशेषः। जीवा० ३६)
अनुयो० २७१। मुद्गर- शस्त्रविशेषः। प्रज्ञा० ९७।
मुनिपर्षद्- यथोक्तानुष्ठानानुष्ठायिसाधुपर्षद। राज०४६। मुद्गरक- मगदन्तिकापुष्पम्। बृह. १६२ आ।
मुनिसुव्रतः- विशालायां यस्य पादुकेः। नन्दी० १६७। मुद्गफली- असारौषधिविशेषः। आव० ३६।
मुनिसुव्रतस्वामी- भृगुकच्छे कोरड्कोद्याने समवसरकः। मुद्दग- गुच्छाविशेषः। प्रज्ञा० ३२॥
व्यव. १७३ आ। मुद्दा- मुद्रा। आव० ४२१। मुद्रा-अङ्गलीयकं नाम मुद्रा। | मुभूर्षुः- मरणेच्छुः । नन्दी० १४७।। उपा०५१ पट्टकः। बृह० ८४ अ।
मुम्मु- गद्गद्भाषित्वेनाव्यक्तभाषी, मुकादपि मूको मुद्दाभिसित्तो- सेणावइ अमच्च
मूकामूकः। सम० २१६॥ पुरोहियसेडिसत्यवाहसहिओ रज्जं भुंजति। निशी. मुम्मुर- विरलाग्निकणं भस्म मुर्मुरः। दशवै० १५४॥ २७० ।
मुम्मुरः-अग्निकणमिश्र भस्मः। ज्ञाता० २०४। मुर्मुरःमुद्दाल- मोद्दालः-द्रुमगणविशेषः। जम्बू. ९८॥
भस्ममिश्राग्नि-कणरूपः। उत्त०६९४। मर्मरःमुद्दिआबंध- मुद्रिकाबन्धः-ग्रन्थिबन्धः। ओघ० १४५ फम्फूकाग्नौ भस्मामिश्रि तोग्निकणरूपः। जीवा. २९। मुद्दिआसार-मृद्वीका-द्राक्षा-तत्सारनिष्पन्न आसवो प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः। आचा०४९। मृद्वीका-सारः। जम्बू. १००
मुर्मुरः-फुम्कुमकादौ भस्ममिश्रिता-ग्निकरणरूपः। मुद्दिय- मुद्रितं-मृन्मयमुद्रादानेन। ज्ञाता० ११६। अवलिप्य प्रज्ञा० २९। मुर्मुरः- फुम्कुकादौ मसृणोऽग्निः। जीवा० कृतमुदं। बृह० ११६८ आ। मुद्रितं-आच्छादितम्। आव० १०७। मुर्मुरः-भस्माग्निः। प्रश्न०१४। मुर्मुरः४३२॥ वल्लीविशेषः। प्रज्ञा० ३२
आपिङ्गला अर्धविध्याताऽग्निकणा मुर्मुरः। पिण्ड. मुद्दिया- मृद्वीका-द्राक्षा। स्था० २४१।
१५२। अगनि कणियासहितासोम्होत्थारो। निशी० ५२ मृत्तिकादिमुद्रावता। स्था० १२४। मृद्वीका-द्राक्षा। आ। मुर्मुरः-फुस्कुकादौ मसृणाग्निरूपः। भग० ६९४। उत्त० ६५४। मुद्रिकाः-साक्षराङ्गुलीयकाः। जम्बू. १९०| ज्ञाता० २०१। मुर्मुरः-भस्ममिश्राग्निकणरूपः। स्था० मृद्वीका-द्राक्षा। प्रज्ञा० ३६५। जीवा० ३५१, २६५ ६९४। ज्ञाता० २०१। मुर्मुरः-भस्ममिश्रीग्निकणरूपः। मुद्दियापाणग- पानकविशेषः। आचा० ३४७।
स्था० ३३६। मुद्दियासारए- मृद्वीकासारः-मृद्वीका-द्राक्षा मुम्मुरमाई- मुर्मुरादिकाः-उल्मुकादिः। आव० १३३। तत्सारनिष्पन्नः। प्रज्ञा० २६५
मुम्मुही- दशदशायां नवमी दशा। निशी. २८ आ। मुद्धत- मूर्द्धान्तः-उपरितनोभागः। सूत्र. २८८
मुयंग- मृदङ्गः-लोकप्रतीतो मईलः। जीवा० १८९। पः। बृह. १५ अ। परं-प्रधानं। निशी. २०० अ। मृदङ्गः-लघुमट्टलः। जीवा० २६६। मृदङ्गः। प्रज्ञा० ५४२॥ मुद्धज- मूर्द्धजः-केशः। जीवा० २३४१
मृदङ्गः-लघुमर्दलः। जम्बू. १९२। जीवा० २४५। मुद्धया- ग्राहविशेषः। प्रज्ञा० ४४।
मृदङ्गः। जम्बू. १३७। मृदङ्गः-मईलः। सूर्य. २६७। मुद्धसूल- मूर्द्धशुलं-मस्तकशूलम्। ज्ञाता० १८१। मुयंगसंठिय- मृदङ्गसंस्थितः आवलिकाबाह्यस्य मुद्धा- मूर्धा। आव० १२५
द्वादशमं संस्थापनम्। जीवा० १०४। मुद्धाभिसित्त- मूर्धाभिषिक्तः। सूर्य. १४७।
मुयंत- मुञ्चत्-त्यजत् सामर्थ्यात्। उत्त० ३३४। मुद्राविन्यास- एककं पुरतो बिन्दुवयसहितः। प्रज्ञा० | मुयच्चा- मृतार्चा-मृतेव मृता संस्काराभावादा-शरीरं
मुनि दीपरत्नसागरजी रचित
[105]
"आगम-सागर-कोषः" [४]