________________
[Type text]
तद्दोषविषये वा मूढः । भग० ६५० मुच्छिज्जंताणं- वीणाविषञ्जीवल्लकीनां मूर्च्छनम्।
राज० ५२॥
आगम-सागर-कोषः (भागः - ४)
मुच्यते-भवोपग्राहिकर्म्मभिः । स्था० १८१| मुझ- मुति संसारमोहेन वोच्यते । आचा० २१५ | मुज्झियव्वं मोहितव्यं प्राप्तविपाकपर्यायलोचनायां मूढेन भाव्यम् । प्रन० १५८ |
मुज्झह- मुह्यत मोहं-तद्दोषदर्शने मूढत्वं कुरुते । ज्ञाता
१४८|
मुट्ठि- मुष्टिः। उत्त० ४६१ । मुष्टिः । आव० ८४५ | मुष्टिःपिण्डिताङ्गुलिकः पाणिः। जम्बू० १७४ | - लघुरो घनः । भग० ६९७
मुट्ठओ- मौष्टिकः- यो मुष्टिभिः प्रहरति मल्लः । प्रश्र्न०
१४१ |
मुट्ठिय- मुष्टिका -मुष्टिः । जीवा० १२१ । मौष्टिकः-मल्लः कसराजसम्बन्धो चाणुराभिधानो मल्लः । प्रश्र्न०७४ | मुष्टिकः मल्लः। विकथाभेदः । दशवै० ११४। मुष्टिकःमुष्टिप्रमाणः पाषाणः । प्रश्र्न० २१ | मौष्टिकः चिलातदेशवास्तव्यम्लेच्छ - विशेषः । प्रश्न० १४ | मौष्टिकः- मल्ल एव, यो मुष्टिभिः प्रहरन्ति । ज्ञाता०
४०|
मुट्ठि कहा- मुष्टिककथा - मल्लसम्बन्धिनी कथा । दशवै०
११४|
मुट्ठिया- जूज्झणमल्ला । निशी० २७७ अ । मुट्ठियुद्ध- कलाविशेषः। ज्ञाता० ३८| मुट्ठिवाए- मुष्टिवातः-अतिवेगतो वज्रग्रहणाय यो मुष्टेर्बन्धनै जायमानो वातः । भग० १७६ । मुट्ठी- मुष्टः- अङ्गुलिसन्निवेशविशेषात्मिका। उत्त ४७८। पुत्थगपणगे तईयं । निशी० १८१ अ । बृह० २१९ आ । चतुरंगुलदीर्घो वृत्ताकृतिः अथव समचतुरस्रचतुरंगुलो वा पुस्तकः। बृह० २१९आ। मुष्टिपुस्तकं यत् चतुरङ्गुलदीर्घं वा वृत्ताकृति, चतुरङ्गुलदीर्घमेव चतुरस्रं वा । आव० ६५२। चतुराङ्गुलदीर्घः वृत्ताकृतिश्च पुस्तकः । स्था० २३३| मुट्ठीपोत्थगो- चतुरंगुलदीहो चउरस्सो मुट्ठिपोत्थगो। निशी० ६९ अ
मुडिंबक- आचार्यः । व्यव० १७० आ ।
मुनि दीपरत्नसागरजी रचित
मुति मन्यते - जानाति । दशवै०७४ | मुणमुणायंत- जल्पन् । उत्त० २१५|
[Type text]
मुणाल- मृणाल - पद्मतन्तुः । राज० ३३ । मृणालं-मद्मनालः । राज० ७८। मृणालं-पद्मनालम् । जीवा० १२३ | मृणालंपद्मनालम्। जीवा० १२३ | मृणालं - पद्मनालम् । जम्बू॰ २९१। मृणालं - पद्मतन्तुः । जम्बू० ३५| मुणालाओ - पद्मनालानि । जम्बू० ४२ | मुणालिया- मृणालिका-पद्मनीकन्दोत्था । दशवै० १८५ | मृणालिका-पद्मिनीमूलम् । प्रश्न० ८१ । मृणत- मृणन्-लपन् । आव० ५६१ ।
| मुणि- मन्यते जगतस्त्रिकालावस्थामिति मुनिःविशिष्टसंवि-त्समन्वितः । प्रज्ञा० ५। मुनिः मन्यते जगतस्त्रिकालाव-स्थामिति । आव० ५०५। परित्यक्तलोकव्यापारः मुनिः। आव० ४००। मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्। आव ० ६०। मुनिः-वाचंयमः। भग० ४६०। मुनिः विपश्चित् साधुः आव० ५९३ | मन्यते जगतस्त्रिकालावस्थामिति मुनिः साधुः । आव ० ५८६।
मुणि ( पिसा) ऊ- पिशाचः । आव० ५२ | मुणिओ - मुनिः- पिशाचः । आव० २०६ ।
मुणिचंद - मुनिचन्द्रः पाश्र्र्वापत्यः स्थविरः । आव० २०२ मुनिचन्द्रः-चन्द्रावतंशकराज्ञः सुदर्शना
कनिष्ठपुत्रः। आव॰ ३६६। मुनिचन्द्र
चन्द्रावतंसकराजकुमारः । उत्त० ३७५ | राजगृहे परिषहकर्ता । मरण० |
मुज्जह जानीयाः । ओघ० २१ |
मुणिणो मुनयः मुनिवेषविडम्बिनः। आचा० ११३| मुणिय- मुणित- ज्ञानम् । प्रश्र्न॰ ३६। मुणितः-ज्ञातः।
आव० ५९१।
मुणियपुव्वसार- मुणितपूर्वसारः । आव० ५३६ । मुणिसुव्वए- जम्बूद्वीपे भरतक्षेत्रे आगमिन्यामुत्सर्पिण्यां एकादशमतीर्थकरः। सम० १५३ | चम्पायां तीर्थकृत्।
ज्ञाता० २२२॥ अर्हन्तः । भग० ७०७ | विंशतितमो जिनः, तस्मिन् गर्भगते सति माताऽतीव सुव्रता जातेति मुनिसुव्रतः । आव ० ५०५ |
मुणी - मुनिः- कालत्रयवेदी। सूत्र॰ ६१। मुनिः-तपस्वी। उत्त॰ २२३| मनुते जगतस्त्रिकालावस्थामिति मुनिः ।
[103]
“आगम-सागर-कोषः " [४]