________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
ठविएल्लग-स्थितः। आव०६९८१
पर्यायः। आव०६६१। कायोत्सर्गः। आव० ७३४ ठवितं-न्यस्तम्। उत्त० ३४८१
ऊर्दध्वस्थानम्। आव०७८० व्यवहारतः सिद्धक्षेत्र, ठवियं-स्थापितम्। भग. २३११ स्थापितं-प्रयोजने निश्च-यतो यथाऽवस्थितं स्वं स्वरूपम्। जीवा० २५६|
याचितं गृहस्थेन च तदर्थं स्थापितं यत्। प्रश्न. १५४। स्थानं-आलयः। दशवै.७६। स्थानं-एकत्रैव स्थितिः। ठविय-यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतं, न दशवै० १५५ तिष्ठन्त्यस्मिन्निति स्थानं-सामान्य वाह-यितुमारब्ध इत्यर्थः। स्था० ३२५)
यथैकवर्ण द्विवर्णमित्यादि। भग० २० आसनम्। भग. ठवियगो-विस्मृतः। आव०४१६)
१२५ भेदः। भग० २३६। उत्कटादि। पिण्ड. १२९। ठविया-आवण्णो। निशी० १३९ आ। मासादीय छद्धं, जं स्थानम्। आचा०४२४। कार-णम्। स्था० १८७) पुण भासादी आवण्णं णिक्खित्तंति वेयावच्चट्ठया कायोत्सर्ग उपवेशनं वा। स्था० ३१४ ठवियं कज्जति सा| निशी० १३९ ।
ठाणइल्ला- गोमिया। निशी० ११ आ। ठवेति- गृण्हाति। निशी. ३३७ अ।
ठाणगुणे-स्थानं वा स्थितिर्गणः-कार्य यस्य स ठाइउं-स्थातुम्। आव० ७७८।
स्थानगुणः, स हि स्थिति परिणतानां ठाओ- अवकाशः। बृह. २९३ | निशी० ५११
जीवादिनामपेक्षाकारणतया स्थानं-कार्यं करोति, स्थाने ठागं-अवकाशम्। बृह. ६अ।
वा स्थितौ गुणः-उपकारो यस्मात् स तथा। स्था० ३३४| ठाणं-स्थानम्। सम० ३९। स्थापनं एषणा दोष इत्यर्थः। | ठाणपदे- स्थानपदं-प्रज्ञापनायां दवितीयपदम्। भग. निशी० २०२। कायोत्सर्गः। बृह. ११२।
१४२, ९६१, ६४। कायोत्सर्गः। ओघ. ५८ तिष्ठत्यनेनेति स्थानं ठाणपयं-स्थानपदं-प्रज्ञापनायां द्वितीयं पदम्। जीवा. कारणम्। प्रज्ञा. २९०१ स्थानं-ऊर्दध्वस्थानं,
१६३ निषीदनस्थानं, त्वग्वतनस्थानं च। प्रश्न. १०७ ठाणा-स्थानानि-स्वस्थानादीनि। प्रज्ञा०७२ तिष्ठन्त्येऽतेषु सत्सु शाश्वते स्थाने प्राणिन इति ठाणाई-स्थानानि-पज्ञापनायां दवितीयं पदम्। प्रज्ञा०६। स्थानानि महाव्रतानि। आव. २६४। स्थानं-ऊध्वस्थानं | ठाणाइए-स्थानं कायोत्सर्गादिकमतिशयेन ददाति कायोत्सर्गः। आव. २६६। स्थीयते-ऽस्मिन्निति स्थानं गच्छतीति वा स्थानातिदः, स्थानातिगः। भग. ९२४। दुर्गतिगमनादिकम्। पक्षमभ्युपगतमिर्थः। सूत्र० १५२। ठाणाइया-ऊर्दध्वस्थानं निषीदस्थानं त्वग्वतनस्थानं तिष्ठन्ति-विशेषा अस्मिन्निति स्थानं सामान्म्। प्रज्ञा० | तद-भिग्रहविशेषेणाददति विदधति। प्रश्न. १७२। ५०२। कायोत्सर्गः। औप०४० तिष्ठत्यस्मिन्निति ठाणातिते-स्थानायतिकः स्थानातिगः, स्थानातिदो वा स्थानं क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा। औप. | कायोत्सर्गकारी। स्था० ३९७ १५ का-योत्सर्गस्थानं निषीदनस्थानं वा। ज्ञाता० २०६। । | ठाणुक्कुडुए-स्थानं-आसनमुत्कुटुकं-आधारे पदार्थः, सङ्ख्यास्थानं वा। प्रज्ञा० १४७ तिष्ठतिविशेषा पुतालगनरूपं यस्यासौ स्थानोत्कुटुकः। भग० १२५) अस्मिन्निति स्थानं सामान्यमेकवर्णं दविवर्ण ठाणुप्पाइयमहो- अपूर्वः कोप्युत्सवः। ज्ञाता०७३। बृह. त्रिवर्णमित्यादि रूपम्। जीवा. १९। उस्सग्गो। निशी० २८१ आ। ५६ आ। दारं। निशी० ६७ । तिष्ठति
ठामि-तिष्ठामि-करोमि। आव० ७७९। अनवस्थाननिबन्धनकर्माभावेन सदा-ऽवस्थितो भवति | ठायंतओ-तिष्ठन्। आव०६३१| यत्र तत् स्थानं-क्षीणकर्मणो जीवस्य स्व-रूपं लोकाग्रं ठायंति-स्वपन्ति। ओघ. ९२२ वा। भग०७ स्थान-प्रदेशवृध्याविभागः। भग०७१। ठावका-स्थापकाः-गृहस्थधर्मे दारादिसङ्ग्रहणात्। पादन्यासविशेषलक्षणम्। भग० ३२३। अवगाहः। पिण्ड. ज्ञाता०२४२ २२। ऊवस्थानम्। आव० ५२९। अवकाश-लक्षणम्। | ठावणं-अपनर्ग्रहणं तथा स्थापनं, न्यासः, परित्यागः। आव० ५९२ आश्रयः। आव० ६४५। निमित्तं, भेदः, | जम्बू० १४८५
मुनि दीपरत्नसागरजी रचित
"आगम-सागर-कोषः" [३]