________________
[Type text )
विद्यमानं बलं यस्य स सद्द्बलः तथाभूतः सन् प्रचोदयति स स्थिरकणात् स्थविरः । व्यव० १७२ अ स्थविर - एकसप्तत्या दिवर्षः व्यव० २४५ । थेरकंचुझ्ज्ज- स्थविरकञ्चुकी- अन्तःपुरप्रयोजननिवेदकः प्रतीहारो वा । भग० ४६०
आगम- सागर-कोषः ( भाग :- ३)
थेरकप्पट्ठित- स्थविरकल्पस्थितः । आव० २९२ थेरा- स्थविरा-गच्छ्वासिनः । बृह० २३० अ । आयरिया। निशी० ३०८अ । आचार्यः । बृह० ११२ आ । स्थविराःआचार्याः। बृह० २६० आ । आचार्याः
वयः श्रुतपर्यायस्थविराः । भग० ६७५१ थेरी संजतीविसेसा | निशी० १३२ आ । स्थविरा आव० २२०
थेरोवधाई स्थविरा:- आचार्यादिगुरवः तानाचारदोषेणशील-दोषेण च ज्ञानादिभिर्वोपहन्तीत्येवंशीलः स एव चेति स्थवि रोपघातिकः । सम• ३७। स्थेरोपघाती - आचार्योपघाती,
षष्ठमसमाधिस्थानम् । आव० ६५३ |
थेव्वणं उपमर्दनम् । बृह० २४१ आ
थेहा दटठूणं निशी० ६३ आ
थोर स्थूलः ज्ञाता० ६८
थोवंदे स्तोकं ददस्व-स्वल्पं प्रयच्छ ओघ०६७ थोव स्तोकम् भग० २८१ स्तोकः स्वल्पः आव० ५६८ स्तोकः सप्तप्राणप्रमाणः । भग० २११ | स्तोकःसप्तप्राणाः उच्छ्वासनिःश्वास य इति गम्यते स स्तोकः । भग० २७६ । सप्तप्राणाः उच्छ्वासनिःश्र्वास य इति गम्यते स स्तोकः । जम्बू० ९०। सप्तोच्छ्वासरूपः । ज्ञाता० १०४। सप्तानप्राणप्र-माणः स्तोकः । सूर्य० २९२ स्तोकः सप्तप्राणा एकः स्तोकः । जीवा० ३४४ | थोवय- स्तोककाः चातकाः । ज्ञाता० २७| थोवावसेस - स्तोकावशेषा- कालवेला उद्घाटावशेषा ।
आव० ७३२
थोवेति- स्था० ८५
- X - × - x -x
द
दंड- प्राणिनो दण्डयतीति दण्डः परितापकारी आचा० २७४१ दण्डनं दण्डः- अपराधिनामनुशासनम् । स्था० ३९९| सूत्रार्थकरणम्। ओघ० २०२१ दण्डनं दण्डःअतिपातात्मकः। उत्त० २९३ । आज्ञा अपराधे दण्डनं वा
मुनि दीपरत्नसागरजी रचित
[57]
[Type text]
सैन्यं वा स्था० ३४३१ विनाशनम् सम० २५१ बाहुप्प माणो । निशी. १२३ आ अपराधानुसारेण राजग्राहयं द्रव्यम्। भग० १४४ दण्डः ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशः । जम्बू० २७१। दण्डः दण्ड इव दण्डः ऊर्ध्वाधआयतः शरीबाहल्यो
जीवप्रदेशकर्मपुद्गलसमूहः । भग० १५४ ज्ञाता० ३४| तथाविधपरिक्लेशे धनहरणादिको दण्डः । ज्ञाता० ११ दण्डः वंशयष्टादिः । कूर्पराभिघातः उत्त० ३६४५ दण्डिकः । आव० ३६९ दण्ड इव दण्डः ऊर्ध्वाधआयतः शरीबाहल्यो जीवप्रदेशसमूहः । जीवा २४४ दण्डः । सामान्यग्रामाधिपः। आव० ८१९ | दण्डयति पीडामुत्पादयतीति दण्डः दुःखविशेषः । सूत्र. १३२ शरीरधनयोरपहारः । विपा० ६५। दण्डयतीति दण्ड:पापोपादानसंकल्पः । सूत्र० ३०६ | दण्डनायकः । विपा० ६१। बृह० २३६ आ दण्ड: योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते अनगारविशेषः । आव० ६६७ । यमुनावक्रे ऋषिः । संस्तान बाणघातसहो मुनिः । मरण०| प्रायश्चित्तम् । व्यव० १७२ अ । दण्डः । प्रश्न. १८१ दण्डिकः- राजदण्डधारी द्वारपालकः । उत्त० १७९॥ दण्डकः ओघ० २१८० आव० २७३॥ चतुर्हस्तमानः | अनुयो० १५४) दण्ड-सङ्घट्टनपरिता पनादिलक्षणः । दशवे. १४३ यथापराधं राजग्राह्यं द्रव्यम्। जम्बू. १९४ दण्डः- उत्कालः । पिण्ड० १० दण्ड:षण्णवत्यङ्गुलप्रमाणः । भग० २४५१ दण्डो हि चतुः कर उक्तः, करश्चतुर्विंशत्यङ्गुलः एवं चतुर्विंशत चतुर्गुणितायां षण्णवतिः स्यादे वेति । सम० ९८० दंडई- कुम्भकारकडे नगरे राया। बृह० १५३ अ । दंडईरण्णो दण्डकीराजा जितशत्रुराजजामाता उत्त
१४४|
दंड - दण्डकः । ओघ० २१७ |
दंडिओ नृपः। बृह० ३१३ आ
।
दंडकारण्यं - अरण्यविशेषः । प्रश्न० ८७ दंडग- चित्रलतादण्डकैः ओघ० ५५५ दंडगपमज्जणी- दण्डकप्रमार्जणी वसतिप्रमार्जनाय रजोहर णविशेषः । बृह० २५३अ
दंडणायग- दण्डनायकः - तन्त्रपालः । राज० १४० | दण्डनायकाः-तन्त्रपालाः। जम्बू० १९०
"आगम- सागर- कोषः " [३]