________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
तिवलिय-त्रिवलिका। भग. १६७
विदेहदिन्ना प्रियकारिणी महावीरस्वामिनः माता। तिवायणं-त्रिपातनं-त्रीणि कायवाङ्मनांसि यद्वा त्रीणि आचा० ४२२ त्रिशला सिद्धार्थक्षत्रियपत्नी। आचा. ४२११ देहायु-रिन्द्रियलक्षणानि पातनं चातिपातो-विनाशः । आव. १७९| त्रिशला वर्द्धमानमाता। आव० १६० त्रिशला त्रयाणां काय-वाङ्मनसां पातनं-विनशनं त्रयाणां
महा-वीरजननी। भग० २६८1 देहायुरिन्द्रियरूपाणां पातनं वा विनाशनम्। पिण्ड. ३७ तिसाइओ-तृषितः। आव० ४२६) तिवायणा-त्रयाणां मनोवाक्कायानां त्रिभ्यो वा
तिसाकालो-गिम्हो। निशी० ७५आ। देहायुष्केन्द्रि-यलक्षणेभ्यः प्राणेभ्यः पातना-जीवस्य । | तिसामासो-ज्येष्ठ आषाढो वा। बृह. १४३ आ। भंसना त्रिपातना अतिशयवती यातना प्राणेभ्यो जीवस्य | तिसालयं-त्रिशालकं। जीवा. २६९। वेति, प्राणवधस्य दशमः पर्यायः प्रश्न. ५
तिसिरा-त्रिशालकम् मत्स्यबन्धविशेषः। विपा. ८१ तिविट्ठ-त्रिपृष्ठः सिंहमारकः। व्यव० १६६ आ। त्रिपृष्ठः । तिसूलं-त्रिशूलं प्रसिद्ध शस्त्रविशेषः। आव०६५१| श्रेयांसजिनकालभावि प्रथमवासुदेवः सम०८८ त्रिपृष्ठः | तिसोवाण-त्रयाणां सोपानानां समाहारः त्रिसोपानम्। जनपजोपद्रवकारी विषमगिरिगुहावासी
जम्बू०४२॥ महाकेसरीमारकः। प्रश्न०७५
तिसोवाणपडिरूवगं-त्रिसोपानप्रतिरूपकं त्रिसोपानं च तत् तिविहू- भविष्यकालभावी नवमो वासुदेवः। सम० १५४१ प्रतिरूपकं-प्रतिविशिष्टरूपं यस्य तत् च। जीवा. १९८१ त्रिपृष्ठः प्रथमवासुदेवः। आव० १५९।
त्रिसोपानप्रतिरूपकं प्रतिविशिष्टरूपकं त्रिसोपानम्। तिव्व-तीव्रा झगिति शरीरव्यापिका। भग. २३१। तीव्रः जीवा० २८९। दुःसहः। आचा० १५०। बृहद्द्वारोपेतम्। आचा० ३३३। तिसोवाणपडिरूवग- एकद्वार प्रति निगामप्रवेशार्थं तीव्रः विशुद्धः। आव २८1 तीव्र तिक्तं निम्बादिद्रव्यं त्रिदिगभिम-खास्तिस्रः सोपानपङक्तयः। स्था० २३२ तदिव तीव्रः। भग०४८४।
तिहि-तिथिः रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना तिव्वदेसिय-तीव्र बृहद्दवारोपेतं देशिकं बृहत्क्षेत्रव्यापि तिथिः। जम्बू० २७३ तीव्र च तद्देशिकं तीव्रदेशिकम्, तीव्रदेशिका
तिहिपव्वणी-तिथिपर्व। आव०४२२१ महतिदेशेऽन्धकारोपेता। आचा० ३३३|
तिही-तिथिः मदनत्रयोदश्यादिः। प्रश्न० १५५ तिव्वप्परिणामा-तीव्रपरिणामाः प्रबलाविर्भूतस्वरूपाः। मदनत्रयोद-श्यादितिथिषु। भग० ४३७। ज्ञाता० ८१। आचा० १५०
मदनत्रयोदशीप्र-भृतिः। ज्ञाता०५६। तिव्वलज्ज-तीव्रलज्जः उत्कृष्टसंयमः। दशवै. १९०।। तीतं-अतीतम्। भग०६६। तिव्ववेर-तीव्रवैरः अनबद्धविशेषः। ज्ञाता०८१| तीतद्धा-अनादावतीतः कलः। भग० ४७ तिव्वा-तीव्रारौद्राः। आव. १९१। तीव्राः। जीवा. १८७) तीताए-अतीता। स्था० ७६| तीव्रा-तीव्रानभागबन्धजनिता। प्रश्न. १९।
तीमनं-शाकः। पिण्ड० १३५ तिव्वाभिलासे-तीव्राभिलाषः अध्यवसायित्वम्। आव० तीयं- त्रैतं त्रिकम्। सूत्र०६७ ८२५१
तीरं-तीरावर्तिजलापूरितं स्थानम्। जीवा० १९७। तटम्। तिव्विटुं-अप्पफलं। दशवै. ८३ आ।
जीवा० १२३। तिसंधि-त्रिसन्धि आदिमध्यावसानेषु सन्धिभावात्। तीरइ- शक्यते। आव० ३२४॥ जीवा० २५९।
तीरइत्ता-तीरयित्वा पारं नीत्वा। उत्त. १७ तीरयित्वा तिसंधिय-त्रिसन्धितं त्रिषु स्थानकेषु कृतसन्धिकं अध्ययनादिना परिसमाप्य। उत्त० ५७२। नैकाङ्गि-कमित्यर्थः। भग० १९४
तीरही-संसारतीरभूतो मोक्षस्तदर्थी तीरार्थी। सूत्र० २९८१ तिसरय-त्रिसरिकम्। ज्ञाता०२२
तीरं पारं भवार्णवस्यर्थं यत इत्येवं शीलस्तीरार्थी तिसला-चतुर्विंशतितमतीर्थकरस्य माता। सम० १५१| तीरस्थायी वा तीरस्थितिः। स्था० १८१।
मुनि दीपरत्नसागरजी रचित
[45]
"आगम-सागर-कोषः" [३]