________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पोतनपुरः-परतीर्थिकवादस्थानम्। व्यव० १८८आ। | पुरतीपिङ्गलयोः पिता। उत्त० ३७९। पोतितं-देशीवचनत्वात्त्रासितम्। बृह. २३१ आ। पीयघाय-पोतघातः-शवघातकः। प्रश्न. १३ पोत्त-पोत्तं-वस्त्रम्। आव० ३९९| वस्त्रम्। आव० ८२४। । | पोयय-पोतजः-हस्त्यादिः। औप० ३७ पोतजः-वल्गुवस्त्रम्। आव०९०| वस्त्रम्। ओघ०७२।
ल्यादिः। भग० ३०३। पोत्तग-ताड्यादिपत्रसङ्घातनिष्पन्नम्। आचा० ३९३। पोयया-पोता एव जायन्त इति पोतजाः हस्तिवल्गुलीजपोत्ति-चिलिमिनीम्। ओघ० ९२ वस्त्रम्। उत्त०८1 लौकाप्रभृतयः। दशवै०१४११ मुख-वस्त्रिका। ओघ. १३२
पोयवहणं-पोतवाहनं-नौ। उत्त० २२११ पोत्तिय-पोतमेव पोतकं-कार्पासिकम्। स्था० ३३८ पोयसत्थो-पोतसार्थ:-बोहित्थसमुदायः शावकसमूहो वा। कार्पासिकं-वस्त्रम्। बृह. २०१ अ।
प्रश्न. ३९॥ पोत्तिया-वस्त्रधारिणः तापसविशेषः। निर० २५१ पोयहंस-पोतहंसः-लोमपक्षिविशेषः। जीवा० ४११ पोत्ती- वस्त्रम्। आव० ३०७
पोया- महती काहला। भग. २१६। पोत्तीया-वस्त्रिका। आव०६३
पोयागी-पोताकी-शकनिका। उत्त. १६९। पोत्तुल्लए- वस्त्रमयपुत्रिका। ज्ञाता० २३५।
पोयाल- मृगादिपोतलकः। ओघ० १५८| साण्डवृषभः। पोत्थं-पोतं-वस्त्रम्। पुस्तक-सम्प्टकरूपं, ताडपत्रादि। व्यव० १८४ अ।
अनुयो० १३॥ प्रोत्थं वस्त्र प्रकृष्टोत्थानरूपम्। उत्त० । पोर-अङ्गुष्ठपर्वः। ओघ० २१४, २१८१ निशी० १६१| ४७५। प्रोत्था-प्रकृष्टोत्थानरूपा। उत्त०४७५ लेप्पगं। पोरकव्वं-पुरःकाव्यं-पुरतः पुरतः काव्य-शीघ्रकवित्वम्। निशी० २आ। पुस्ते धीउल्लिकादि पुत्तलिकादि। ओघ० | जम्बू० १३७। १२९। पुस्तं-वस्त्रम्। ज्ञाता० १७९। पुस्तं-वस्त्रम्। प्रश्न | पोरग- हस्तिविशेषः। प्रज्ञा० ३३ १६०|
पोरजाय-पर्वतजातम्। आचा० ३४९। पोत्थकम्म-पोत्थ-पोतं वस्त्रमित्यर्थः, तत्र कर्म- पोरपरिग्गहं- पोरं-अङ्गुष्ठपर्व तस्मिन्नगुष्ठपर्वणि तत्पल्लव-निष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा लग्नया प्रदेशि-न्या यद्भवति छिद्रं तद्यथा पूर्यते तेन पोत्थं-पुस्तकं तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म- दण्डनकेन बाह्यनिषद्या-दवयरहितेन तथा कर्तव्यं। तन्मध्ये वर्तिकालि-खितं रूपकमित्यर्थः, अथवा पोत्थं- अङ्गुष्ठपर्वप्रदेशिनीकुण्डलिकापूर-णम्। ओघ० २१४। ताडपत्रादि तत्र कर्म-तच्छेदनिष्पन्नं रूपकम्। अनयो. पोरबीय-पर्वगबीजं-इक्ष्वादि। आचा० ३४९। पर्वबीजः१३पुस्तकर्म-लेप्यकर्म। आचा०४१४१
इक्ष्वादयः। स्था० १८७। पर्वबीजः-इक्षुवंशवेत्रादि। आचा० पोत्थकार-पोस्तकारः। अनुयो० १४९।
५७ पर्वबीजं इक्ष्वादि। दशवै०१३९। पोत्थपणय- पुस्तकपञ्चकं-गण्डी १ कच्छपी रमुष्टि ३ | पोरवच्चं- पुरपतेः कर्म पौरपक्ष्यं
संपुटफलक ४सृपाटिका ५पुस्तकलक्षणम्। आव० ६५२। | सर्वेषामात्मीयानामग्रेसर-त्वम्। जीवा. १६२१ पोत्थयं- पोतं-वस्त्रम्। अनुयो० ३४। पुस्तकः
पोराण-तित्थयरभासितो जस्सत्थो गथो य पत्रकसङ्घातनि-ष्पन्नः। अनुयो० ३४।
गणधरनिबद्धो तं पाययबद्ध। निशी० ३६ अ। पुराणंपोत्थयपणगं- गंडी-कच्छपी-मुष्टिः-सम्पुटफलः प्रागुपात्तम्। दशवै० १७। पुराणम्। भग० १६३। पुरातनम्
सृपाटिका रूपं पुस्तकपञ्चकम्। स्था० २३३। । सम० ३८। पुराणः-जरठः, कक्खडीभूत इति। विपा० पोत्थयरयणं-पुस्तकरत्नम्। जीवा० २३७।
३८। अतीतकालभावि। ज्ञाता० २०५।। पोत्रक-वृषणः। उपा०२२
तीर्थकरगणधरलक्षणः पूर्वपुरुषः। बृह० १०३ अ। पोदकी- श्वापदविशेषः। उत्त०४१७।
पोराणगा-पुराणतरा अज्ज, जस्स पपोत्तादिभावो। पोम्हं-अदसं। निशी. २४५ आ।
निशी. २९ आ। पोय-पोतः शिशुः। आचा० २४८१ पोतः-ब्रह्मदत्तराज्योः | पोराणय- पुरातनम्। मरण।
मुनि दीपरत्नसागरजी रचित
[265]
"आगम-सागर-कोषः" [३]