________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पेच्चेह-आक्रमथ। भग० ३८११
पेज्जा -पेया। आव० ८१४। पेच्छंता- प्रेक्ष्यमाणा-दृश्यमाना। ज्ञाता० १३३
पेज्जामोल्लं-पेया (पोषण) मूल्यम्। आव०४३३। पेच्छण- प्रेक्षणं-प्रेक्षणकम्। ज्ञाता०९३।
पेज्जायअ-पेयायायी। आव० ८१४। पेच्छणघर- प्रेक्षणकगृहं-यत्रागत्य प्रेक्षणकानि विदधति पेटुक-वेणूकार्यविशेषः। सूत्र. ११७ निरी-क्षन्ते च तत्। जीवा० २००९
पेठीवंस- पृष्टवंशः-उपरितनस्तिर्यक्याती। बृह. ९२ पेच्छणयं- प्रेक्षणकम्। आव० ८१४।
पेडा-पेटा-यस्यां तु साधुः क्षेत्रं पेटावच्चतुरस्रं, विभज्य पेच्छमाणी- प्रेक्षमाणा पश्यन्ती। ज्ञाता० ३८५
मध्यवर्तीनि गृहाणि मुक्ता चतसृष्वपि दिक्षु समश्रेण्या पेच्छणय- प्रेक्षणकम्। आव० ३६०
भिक्षा-मटति सा पेटा। बृह. २५७ अ। पेटा-वंशदलमयं पेच्छा- ‘प्रेक्षा' इति पदैकदेशे पदसमुदायोपचारात् वस्त्रा-दिस्थानम्। स्था० ३६६। पेडिका इव चउकोणा। प्रेक्षागृह-नाट्यगृहम्। जम्बू. १२१| प्रेक्षा-प्रेक्षणकं, उत्त०६०५ कौतुक दर्श-नोत्सुकजनमेलकः। जम्बू. १२३। पेडिया-पेटिका मञ्जूषा| आव० ५६१| पेच्छागिहसंठिअ- प्रेक्षागृहसंस्थितः। जीवा० २७९। पेढ- पीठम्। आव० ५१३ पेच्छाघर-प्रेक्षागृहं वास्तुविदयाप्रसिद्धम। सूर्य०६९। पेढाल-पेढालं-उद्यानविशेषः। आव. २१६| निशी० ४६ पेच्छाघरमंडव- प्रेक्षा-प्रेक्षणकं तदर्थं गृहरूपो मण्डपः । प्रेक्षा-गृहमण्डपः। स्था० २३०| प्रेक्षागृहमण्डपः। जीवा० | पेढालग-पेढालकः विद्यासिद्धः परिव्राजकः। आव०६८५ २२८प्रेक्षागृहमण्डपः-रङ्गमण्डपः। जम्बू० ३२३। पेढालकः-विद्यासिद्धः परिव्राजकः। आव०६५) प्रेक्षागृहम-ण्डपः-प्रेक्षाः प्रेक्षणकं-तदर्थं गृहरूपो मण्डपः। | पेढालपुत्त-जम्बुद्वीपे स्था० २३२
आगामिन्यामवसर्पिण्यामष्टमतीर्थकृत्। सम० १५३ पेच्छाघरसंठिता- पेक्षागृहस्येव वास्तुविद्याप्रसिद्धस्य पेढालपुत्रः-अनगारः, अनुत्तरोपपातिकदशानां संस्थितं संस्थानं यस्याः सा। सूर्य०६९।
तृतीयवर्गस्याऽष्टममध्ययनम्। अनुत्त० २। पेज्जंजमाण- शब्दायमानम्। राज० ३९।
पेढालपुत्रः-प्रधानः दर्शनवतोऽपि चारित्रेण विनाऽधरगति पेज्ज-प्रियस्य भावः कर्म प्रेम
नरकगतिं प्राप्तिः । आव० ५३२॥ अनभिव्यक्तमायालोभलक्ष
पेढालपुत्र- प्रद्वेषे दृष्टान्तः। आचा० १४६। णभेदस्वभावमभिष्वङ्गमात्रम्। स्था० २६। प्रेमः- पेणि- प्रेणी-हरिणीविशेषः। प्रश्न०७० अनभिव्य-क्तमायालोभस्वभावमभिष्वङ्गमात्रम्। भग० | प्रेम्माणुराग-सर्वज्ञप्रवचनप्रीतिलक्षणसम्भादिरागेण ८० प्रेयं-उण्णं सत् शीतम्। आव०८५८ प्रेमः। औप० | रक्ता इव रक्ता। ज्ञाता०१०९। ७९। प्रेयः-प्रकर्षण वा इज्या-पूजाऽस्येति प्रेज्यं प्रेर्यम्। । | पेयकाइय-प्रेतकायिकः-व्यन्तरविशेषः। भग० १९८१
औप. ९५। प्रियस्य भावः कर्म वा प्रेमः। स्था. २६) पेयदेवतकाइय-प्रेतदेवकायिकः-प्रेतसत्कदेवतानां प्रेमः- पूत्रादि-विषयः स्नेहः। भग० ५७३। दशमं
सम्बन्धी। भग० १९८१ पापस्थानकम्। ज्ञाता०७५
पेया- महती काहला। राज० ४९। ओघ०६७। यवागूः। बृह. पेज्जणिस्सिया-प्रेमनिःसृता-यदतिप्रेमवशाद्दासोऽहं तवे- | २३४ आ। त्यादि वदतो भाषा| प्रज्ञा० २५६।।
पेयाल- रहस्यम्। संस्ता०। प्रमाणं-सारः। नन्दी. १५९। पेज्जनिस्सिआ-प्रेमनिसृता-मृषाभाषाभेदः। दशवै० २०९। प्रमाणम्। नन्दी० ५०| सारः-प्रधानः। उपा०६। पेयालःपेज्जवत्तिता- प्रेमः-रागो वृत्तिः-वर्तनं रूपं प्रत्ययो वा सम्यग्विपश्चतसूत्रार्थ इति तात्पर्यायः। व्यव० ३३७ हेतु-र्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा। स्था. ९८१ आ। परिमाणम्। व्यव० २३७, २९२। पेम्मराग इत्यर्थः, प्रेमप्रत्ययिकी विंशतिक्रियामध्ये पेरंत-पर्यन्तः। बृह. १४२ आ। पर्यन्तम्। आव०६७४। अष्टादशी। आव०६१२॥
पर्यन्तं-बहिःप्रदेशः। जीवा० १९२ पर्यन्तः। जीवा. २०४।
मुनि दीपरत्नसागरजी रचित
[261]
"आगम-सागर-कोषः" [३]