________________
[Type text]
तंबगाइ - चतुरिन्द्रियजीवभेदः । उत्त० ६९६ ॥ तंबागर- ताम्राकरः-यस्मिन्निरन्तरं महामूषास्वयोदलं प्रक्षिप्य ताम्रमुत्पाट्यते सः । जीवा० १२३ ॥
तंबायं तम्बाकं ग्रामः । आव० २०७ ।
तंबिता - ताम्रमयाः । निशी० ४३ आ ।
तंबिया - ताम्राः । आव० ३५६ ।
तंबे - ताम्रम् । प्रज्ञा० ३६० |
तंबोलिआ - नारुकाया नवमभेदः । जम्बू० १९३ तंबोली- ताम्बूली-नागवल्ली। जम्बू० ४६ । जीवा० २०० तंससण्ठाणपरिणया ज्यससंस्थानपरिणताः। प्रज्ञा० ११। तसे संस्थानविशेषः । भग० ८५८) यस संस्थानविशेषः । प्रज्ञा० २४२॥
तअ ततः विस्तीर्णः, विस्तृतनामकः । जम्बू० २१९ | तइओ - तृतीयः । बृह० २२५ अ तड़यकसाया तृतीयकषायाः अप्रत्याख्यानावरणः आव०
७८
तइया - सञ्जातत्वचः । ज्ञाता० ११९ |
तउअ - पृथिवीभेदः। आचा० २९|
तउयं त्रपुकं वङ्गम् प्रश्नः १५२। त्रपु प्रजा० २७ तउस प्रपुषः। दशवं. ६१| पुषम्। प्रज्ञा० ३७॥
-
आगम - सागर- कोषः ( भाग :- ३)
तउणमिंजगा - त्रीन्द्रियजन्तुविशेषः । उत्त० ३९५ तउसमिंजिया - त्रपुषभिञ्जिका प्रीन्द्रियजन्तुविशेषः ।
जीवा० ३२
तउसी - वल्लीविशेषः । प्रज्ञा० ३२ वनस्पतिविशेषः । भग० ८०३ |
तओ - तकः । उत्त० ८६ । तदनन्तरं तको वा प्राणी । उत्तः १८२
तओसिमिजिया- प्रीन्द्रियजन्तुविशेषः प्रज्ञा० ४२१ तकारथकारदकारधकारनकारप्रविभक्ति नामा
अष्टादशो नाट्यविधिः । जीवा० २४७ | तकेत - परम्परतो। निशी० २१ आ ।
तक्क- तर्कः- विमर्शः । भग० ५९ । स्था० ४६६ । तर्कर्णं तर्को-विमर्शः अवायात् पूर्वा इहाया उत्तरा प्रायः शिरः कण्डूयनादयः पुरुषधर्म्मा । स्था० २१ | तक्रं-तक्राख्यम्। पिण्ड० १६८
तक्कणं तर्कणं प्रार्थनम्। बृह ३१२अ
तक्कर- तस्कराः सर्वदा चौर्यकारिणः । जम्बू० ६६ । चौरः ।
-
मुनि दीपरत्नसागरजी रचित
[26]
[Type text]
ज्ञाता०८० | तदेविक्कं करोतीति तक्करो। निशी० ३८ आ तदेव कुर्वन्तीति तस्कराः सर्वकालं चौर्यकारिणः ।
उत्त० ३१२
तक्करधराणि तस्करगृहाणि तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानिः । उत्त० ८१| तक्करट्ठाणाणि - तस्करस्थानानि -
शून्यदेवकुलागारादीनि । जाता० ८१|
तक्करत्तणं- तस्करत्वं-अधर्मद्वारस्य नवम नाम ।
प्रश्न० ४३ |
तक्करपओगे- तक्करप्रयोगः चौराणां हरणक्रिया प्रेरणम् आव०८२२
तक्कलि वलनाकारवृक्षविशेषः। भग. ८०३। तक्कलिमत्थए- तक्कली - कन्दली तन्मस्तकं
तन्मध्यवत्तीगर्भः । आचा• ३४९
तक्कली- वलयविशेषः । आचा० ५७ प्रज्ञा० ३३ | कन्दली ।
आचा० ३४९ |
तक्कसेणे- अतीतायां उत्सर्पिण्यां पञ्चमः कुलकरः । स्था० ५१८|
तक्का - तर्का स्वकीयविकल्पना सूत्र० ३७॥ तर्कः एवमेव चायमर्थ उपपद्यते इत्यादिरूपा दशवं. १२५
तक्कारो - तदेव चौर्य करोतीत्येवंशीलः तस्करः प्रश्न०
४६|
तक्कि याञ्चा। बृह० १८० अ
तक्किया- तर्कयित्वा पर्यालोच्च । आचा० २३७ | तक्की उपजीवकः । बृह० २४९ अ
तक्कोयणं- तक्रोदनं तक्रसहितमोदनम् । ओघ० ४९ । तक्खणओलुग्ग- तत्क्षणमेव प्रव्रजामीतिवचनश्रवणक्षण एव अवरुग्णं म्लानम्। भग० ४६७। तक्खलम्हासती - तत्स्थानवर्ती । निशी० २०८ अ तक्षः- रथः । उत्त• ४९३ सूत्रधारः अनुयो० २२३ तक्षकः - रथकारः । अनुयो० ४१३)
तगर- सुगन्धिद्रव्यम्। अनुयो० १५४
तगए- गन्धद्रव्यविशेषः । भग० ७१३ | प्रश्न० १६२ | ज्ञाता० २३२॥ गन्धद्रव्यम्। जीवा. १९१| जम्बू, उपा तगरसमुग्गयं तगरसमुद्गकम्। जीवा० २३४ | तगरा सुव्यवहारकाचार्यस्थानम् व्यव० २५७ अ नगरीविशेषः । उत्त० ९०, १००%
-
"आगम- सागर- कोषः " [३]