________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
कुथितप्रायम्। ज्ञाता० १६०| शुद्धमपि
बृह. १९आ। सादरस्निग्धमधुरभोजनादिरूपा। बृह. कर्माद्यवयवैरपवित्री-कृतं पूतिकम्। स्था०४६०। १२४ अ। पूज्याः -स्वामिकलाचार्यादयः। बृह. २०० आ। पूपलिय-पूपलिका। बृह० ७५आ।
पूजा-पुष्पादिभिः। स्था० १३७५ पूपा-अपूपः-भक्ष्यपिष्टपदार्थः। पिण्ड० १५४१ | पूयासंसप्पतोग- पूजा-पुष्पादिपूजनं मे स्यादिति पूपिकापण-आपणः। नन्दी० १५०
पूजाशंसा-प्रयोगः। स्था० ५१५ पूय- यद् आधाकर्मावयवसंपृक्तं शुद्धमप्याहारजातं पूति | पूयाहिज्ज-पूजाहार्यः। स्था० ३४२। पूजाहार्यः-पूजितभवति तद्। सूत्र० १८०। रुतं। निशी० ६१ अ। पूतिः- पूजकः। पिण्ड० १३१॥ अशुचिविशेषः। प्रज्ञा० ८०| पूतिक-कुथितम्। भग० ४७०५ | पूरंती- पूरयंती। बृह० ५९ आ। पूयम्। आचा० ३५२। पूयम्। ज्ञाता०४९।
| पुर- पूरः-पूर्णता। उत्त० ३०५। परः-क्षीरप्रवाहः। उत्त. पूयइ-आपूपिकः। नन्दी. १६५
६५३। पूर्णम्। आव० ८२६। पूरः-समूहः। प्रश्न० ६२ पूयण-पूजनं वस्त्रादिलाभरूपम्। सूत्र०७४। पूजनं- | पूरण- पूरणा-असुरकुमारगतिशक्तिप्ररूपणायां गन्धमा-ल्यादिभिः समभ्यर्चनम्। जम्बू. ३९८पूजनं- विन्ध्यपादमूले बेभेले'-नामकसन्निवेशे गाथावती। गन्धमा-ल्यादिभिरभ्यर्चनम्। आव० ७८७।
भग० १७१। पूरणः-अन्तकृद्दशानां द्वितीयवर्गस्य वत्थादिदाणं। दशवै. १६३ आ। पूजनं
सप्तममध्ययनम्। अन्त० ३। कर्णमलादिना भरणम्। गन्धमाल्यादिभिः-समभ्यर्चनम्। राज० २७।
आव०७६४। अन्तकृद्दशायां प्रथम-वर्गस्य पूयणा- पूतना-दुष्टव्यन्तरी। पिण्ड० १२६। पूतना- सप्तममध्ययनम्। अन्त० ३। भगवत्यामभिहितो डाकिनी गड्डरिका वा। सूत्र० १००। पूजना-कामविभूषा। बालतपस्वी। उपा०१५ महाबलबालवयंसकः। ज्ञाता० सूत्र० १००। पूतना। निशी० ९५आ।
१२११ पूयणिज्ज-पूजनीयं पुष्पैः। औप० ५। पूजनीयं
पूरणतापसः-कूणिकजीवावस्थानान्तरम्। भग० ३२२। वस्त्रादिभिः। सूर्य. २६७।
पूरयंतीपर्षद्-अधीतश्रुता। बृह० ५०| पूयफल-वृक्षविशेषः। भग० ८०३।
पूरावेरय- पूरः-पूर्णता अवरेको-रिक्तताऽनयोः समाहारे पूयफली- वलयविशेषः। प्रज्ञा० ३३।
पूरा-वेरकम्। उत्त० ३०५४ पूयरअ- पूतरकः। आव० ६२५१
पूरिअ- पूरितं-परिपूर्णव्याप्तम्। प्रभूतीकृतं पूयलग-पूपम्। आव० ८१४। व्यव० १०७ अ।
स्वप्रमाणमानीतं स्वव्यक्तौ समर्थीकृतं वा। नन्दी. पूयलिय-पूपलिका। आव० ६२११
१८०१ पूयलियाखाओ- पूपलिकाखादकः-अव्यक्तवाक्वृद्धः। बृह. | पूरितगण्डपार्श्व- रूपवान्। ओघ० १८३।
पूरिम-पूरिम-मृन्मयमनेकछिद्रं, वंशशलाकादिपञ्जरं वा पूया-पूजनं पूजा
यत्पु-ष्पैः पूर्यत इति। स्था० २८६। येन द्रविणवस्त्रान्नपानसत्कारप्रणामसेवाविशेष-रूपा। वंशशलाकामयपञ्जर-कादि कूर्चादि वा पूर्यते। भग० आचा. २६। पूता-पवित्रा पूजा वा भावतो देवता-र्चनम्, ४७७। येन वंशशलाकादिम-यपञ्जरी पूर्यते। जीवा. अहिंसायाः सप्तपञ्चाशत्तमं नाम। प्रश्न. ९९। पूजा- २५३। यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते। जीवा० २६७। प्रशस्तमनोवाक्कायचेष्टा। आव०५११। पुष्पादिपूजनम् पूरणेन निर्वृत्तं पुष्पपूरितवंशपञ्जरक-रूपशेखरकवत्। | स्था० ५१५। पूजा-उचितप्रतिपत्तिरूपा। उत्त० ३४४।
प्रश्न. १६० परिम-यल्लघच्छिद्रेष पष्प-निवेशेन पर्यते। असणपाणखातिमसातिमवत्थकम्बलाती जस्स वा जं जम्बू० १०४। पूरिम-येन वंशशलाकापाउग्गं तेण से पडिलाभणं पूया। निशी. १३ आ। मयपञ्जरकादिकूर्चादि वा पूर्यते। ज्ञाता० ५३| पूरिमंपूजनार्ह-उपाध्यायः गुरुर्वा, गुरोः सम्बन्धिपितृव्यादिः। | भरिम-पित्तलादिमयप्रतिमावत्। अनुयो० १२॥ बृह. २८१ अ। पूजनार्हः-उपाध्यायः गुरुः पितृव्यादिषु। | पूरिमा– गान्धारग्रामस्य तृतीया मूर्च्छना। स्था० ३९३।
५९|
मुनि दीपरत्नसागरजी रचित
[259]
"आगम-सागर-कोषः" [३]