________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पुव्वा-जिगमिषितदिशं गच्छतोऽभिमुखा दिक पूर्वा । | पुव्वुद्दिढ- आयरिएण जीवं तेण उद्दिष्टं तं। निशी० २९। जम्बू. ५२७। पूर्वां। आव०६३०
पुव्वोवठ्ठपुराण- पूर्वमुपस्थ-उपस्थितः पूर्वोपस्थितः स पुव्वाइ- पूर्वाणि-प्रभूतानि वर्षाणि। आचा० २४५। चासौ पुराणश्च पूर्वोपस्थपुराणः। व्यव० ४४९ अ। पुव्वाउत्त- पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्तः। | पुष्कलः- समर्थः। आचा० ४८॥
ओघ० २०३। आगमनात् पूर्वं तुल्यमारब्धो रन्धनायाः। पुष्टका- कम्बिका। जीव० २३७। आगमनात् पूर्व गृहस्थैः स्वभावेन राध्यमानः। व्यव० पुष्पक- यानविमानम्। प्रश्न० ९५१ वि० १३५आ। पूर्वयुक्तं पूर्वतप्तम्। बृह० २९८ आ। पुष्पकेतु- पुष्पपुरनगरे राया। बृह. २१८ आ। पुव्वाआसाढा- नक्षत्रम्। स्था० ७७
पुष्पचूल- पुष्पकेतोः पुत्रः। बृह० २१८ आ। पुव्वाणुन्ना- यो अवग्रहः पुरातनसाधुभिरनुज्ञापितः स | पुष्पचूला- पुष्पवत्याः पूत्री। नन्दी . १६६ यत्या-श्चात्यैरेवमेव परिभुज्यते। न भूयोऽनुज्ञाप्यते सा | पुष्पपुर- पुष्पकेतो राजधानी। बृह० २१८ आ। पूर्वानुज्ञा। बृह० १०८ आ।
पुष्पफलीकुसुम- कूष्माण्डीकुसुमम्। जीवा० १९१। पुव्वाणुपुव्वि- पूर्व श्च स पूर्वानुपूर्वः एत्थ णिदरिसणं | पुष्पमाण- नाट्यविशेषः। जम्बू० ४१४ एक्कग्गस्य दो अणु तेयगितस्स पुव्वादुग्गस्सतित्ति पुष्पमालिनी- वापीनाम। जम्बू० ३७१। अणुतेयचउक्कग्गस्स पुव्वो अहवा पूर्व वा अनुपूर्वः स पुष्पमित्र-तगरायामाचार्यस्य शिष्यः। व्यव० ३१७ एव पूर्वानुपूर्वी-अणुपरि-वाडी। निशी. १३५आ। पुष्पलम्बूसक- गण्डूकः। राज० १०४। गण्डूकः। जीवा० पुव्वाणुपुव्वी- पूर्वः प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः २५३। गेन्दूकः। जम्बू० २७५ परि-पाटीः-निक्षिप्यते-विरच्यते यस्यां सा पूर्वानुपूर्वी।
- वापीनाम। जम्बू० ३७१। पुष्पचूलामाता। नन्दी. अनुयो०७३
१६६| पुव्वापोहवता- पूर्वा प्रौष्ठपदा। सूर्य. १३०|
पुष्पा(पुंस्फ)लिका- सुवर्णयूथिका। प्रज्ञा० ३६३। पुव्वाफग्गुणी- पूर्वाफाल्गुनी। सूर्य. १३०|
पुष्पावलिः- नाट्यविशेषः। जम्बू०४१४। पुव्वालोइयकवडो- पूर्वालोचितकपटः। आव० ४०१। पुष्पोत्तर- दशमदेवलोके विमानः। सम. १०६। पुव्वावर- पूर्वापरः। सूर्य. १५५
पुष्पोतरा- वापीनाम। जम्ब० ३७१। पुव्वावरण्हकालसमय- प्रत्यपराह्णकालसमयो-विकालः। | पुसकीइलगं- पंसकोकिलगं-पुमांश्चासौ कोकिलश्च ज्ञाता०६०। पाश्चात्यापराह्णकालसमयः-दिनस्य परपुष्टः पस्कोकिलकः। स्था० ५०२। चतुर्थ-प्रहरलक्षणः। निर० २७५
पुस्स-विधिनाथप्रथमभिक्षादाता। सम० १५१| पृष्यःपुव्वावरसंजुत्तं- पुव्वसुत्तनिबद्धो पच्छासुत्तेण
सुविधिजिनप्रथमभिक्षादाता। आव० १४७ अविरुज्झमाणो पुव्वावरसंजुत्तं। निशी० ३६ अ। | पुस्सभूती- पुष्यभूतिः-सूक्ष्मेध्याने कूशल आचार्यः। व्यव० पुव्वासाढाणक्खत्तं- पूर्वाषाढानक्षत्रम्। सूर्य. १३०| ___१९८ आ। २०० आ। पुव्वाहारिय- पूर्वाहतः-पूर्वकाल एकीकृतः सङ्गृहीतः पुस्सायण- पूष्यायनं रेवतीगोत्रम्। जम्बू. ५००/ अभव्य-हृतो वा। भग० २३
पुस्सायणसगोत्त- पौष्यायनसगोत्रं रेवतीनक्षत्रगोत्रम्। पुव्वाहूत्त- पूर्वमुखः। आव० २१५॥
सूर्य. १५० पुव्विं- पूर्व-पूर्वानुभूतम्। आचा० १६७।
पुहत्त- पृथक्त्वं-विस्तारः। दशवै० १६ आ। पृथकत्वंपुव्विआ- पूर्विका कारणिका। नन्दी. १९०
द्विप्रभृतिरानवभ्यः। जीवा० ४०। पृथक्त्वं-बहुः। जीवा. पुब्वियावणं- कान्दविकापणम्। आव० ४१७
११९। पृथक्त्वं-द्विप्रभृतिरानवभ्यः। प्रज्ञा० २९६) पुव्वुच्चिय- पूर्वाविचितः-प्राग्गृहीतः। आव० ५३७५ पहविविजयलंभ- पृथ्वीविजयालाभमिति। जम्बू. २१३। पुव्वुहाइ- पूर्व-प्रव्रज्या अवसरे संयमानुष्ठानेनोत्थातुं पुहवी- पृथिवी-शातवाहनस्याग्रमहिषी। व्यव० १६८ अ। शीलमस्येति पूर्वोत्थायी। आचा० २०९।
सुपार्श्वनाथमाता। सम० १५१। तृतीयवासुदेवमाता।
मुनि दीपरत्नसागरजी रचित
[257]
"आगम-सागर-कोषः" [३]