________________
[Type text]
२०४९ प्रज्ञापना- प्रकर्षेणनिः शेषकुतीर्थितीर्थंकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्तेशिष्यबुद्ध्या-यामारोप्यन्ते जीवाजीवादयः पदार्थों अनयेति प्रज्ञापना। प्रज्ञा १ स्वरूपनिरूपणम् । उत्तः ४६७ | प्रज्ञापना- प्ररूपणा ओघ० ७६ । पण्णवणि- प्रज्ञापनी- विनेयस्योपदेशदानरूपा । भग० ५०० | पण्णवणिज्जा- जे पण्णवेडं सक्केंति छउमत्थो वा बुद्धी घेत्तु सक्केति । निशी० १४० अ
पण्णवणी- प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी
अर्थप्रतिपादनी, प्ररूपणीयेति वा प्रज्ञा० २४९। प्रज्ञापनीविनीतविनयस्य विनेयजनस्योपदेशदानं यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुषइत्यादिरूपा भाषा प्रज्ञा० २५६ | पण्णविंति - प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवा श्रवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । आचा० १७९ | पण्णवेंति- उपपत्तिभिः प्रज्ञापयन्ति । भग० ९८ पण्णवेइ- व्यक्तपर्यायवचनतः प्रज्ञापयति। जम्बू० १४०१ पण्णा प्रज्ञा-प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तु गतयथावस्थितधर्मालोचनरूपाः मतिः । आव० १८० प्रज्ञा- हेयोपादेयविवेचिका बुद्धिः । उत्तः २७८ प्रज्ञा० प्रक्रमान्म- तिश्रुतावधिज्ञानत्रयात्मिका । उत्त० ४९१। प्रज्ञा-बुद्धिः । नन्दी० ६५| प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मति - ज्ञानविशेषभूत इति । परिषहविशेषः । सम० ४१| प्रज्ञाअशेषविशेषविषयज्ञानम् । भग० ५९ । प्रज्ञामतिज्ञानविशेषः । भग० ३९०१ प्रजाहेयोपादेयविवेचनात्मिका मतिः। उत्त• ३२५| प्रज्ञास्वयं विमर्शपूर्वको वस्तुपरिच्छेदः । उत्त० ८३| पण्णाण- प्रज्ञानं-यथावस्थितविषयग्राहिज्ञानम्। आचा०
७९ | प्रज्ञानं - सदसद्विवेको यस्य स । आचा० १८१ । पणी- पणिमया महंता भारगा वज्झति । निशी० ४५| पण्याजीवा वणिक्। जम्बू. १२२
पण्हय- अनार्यविशेषः । भग० १२७ ।
पण्यति पिबति । निर० ३०|
पण्य- पन्हव:- चिलातदेशनिवासीम्लेच्छविशेषः प्रश्नः
१४ |
आगम- सागर-कोषः ( भाग :- ३)
मुनि दीपरत्नसागरजी रचित
पण्हवणं येन परः प्रस्तुतिं भजते प्रल्हतौ भवतीति प्रस्नवनम्। विपा० ५४ |
पण्हवी गयत्थरणी निशी० ६१ अ पहवेंति प्रश्नुवन्ति । व्यव० १९३ आ
पहा प्रश्नाः अङ्गुष्ठबाहुप्रश्रनादिका मन्त्रविद्या। सम० १२४ प्रश्ना- अङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्या- शुभाशुभं कथयन्ति ताः प्रश्नाः । सम १२४ प्रश्नः पृच्छकस्य शुभाशुभकथनम् । नन्दी० २३४ पृच्छयत इति प्रश्नं प्रष्टव्यार्यरूपम्। उत्तः २४१| प्रश्नः देवतादिपृच्छा-रूपः । बृह० २१५ अ पाहि पार्ष्णिः । आव० प
पहिया पार्ष्णिका आक• ५७४१
[Type text )
पण्डुता प्रस्नवास्तन्या । अन्त० ७ पणहुत्त सबाष्पः। निशी. १४५ अ पहुया प्रस्नुता उत्तः २७म पतंग पतकः व्यन्तरनिकायोपरिवर्तिनो व्यन्तरविशेषः । प्रश्न. ९५५ पतंगविहिता पतङ्गः शलभस्तस्य वीथिका मार्गः तवया सा, अनियतक्रमा चतुर्थ गोचरचर्या स्था
३६५|
पतंगवीथिका- यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका पतङ्गःशलभः स हि गच्छन्नुत्प्लुत्यानियतगत्या गच्छति तस्येव या वीथिकापर्यटन मार्गः । सा । बृह० २५७ अ पतए - प्रथमपतेन्द्रः । स्था० ८५|
पतङ्गः तृणपत्रनिश्रितो जीवविशेषः आचा० ५५ सम्पातिं जीवविशेषः आचा० १५१ कचवरनिश्रितो जीवविशेषः । आचा० ५५। उद्भेदजः । दशवै० १४१ । पतच्छज्जं पत्रच्छदयं अष्टोत्तरशतपत्राणां मध्ये विवक्षितस-ङ्ख्याकपत्रच्छेदने हस्तलाघवम् । जम्बू०
-
१३९|
पतट- प्रस्तटः प्रस्तारः । जीवा० ३६० |
पतणतणाइस्सई- प्रकर्षेण स्तनितं करिष्यतिगर्जिष्यति । जम्बू. १७४१
पतणतणापति प्रकर्षेण तणतणायते गर्जतीत्त्यर्थः ।
[180]
भग० ६६५|
पतणतणायति- अत्यन्तं गर्जति। जम्बू॰ ३८९।
* आगम- सागर- कोषः " [३]