________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
।
सम्माराहणविवरिया पडिगया वा सेवणा। उत्त० २५६। | पडिह- प्रतिघातः-प्रतिहननम्। स्था० ३०३। प्रतिषेवणा-प्राणातिपा-ताया सेवनम्। स्था० ४८५१ पडिहए- प्रतिहतं-निराकृतम्। भग० ३६) प्रतिषेवणा-अकल्प्यसमाच-रणमितिभावः। व्यव० ११ पडिहणिओ- प्रतिहतः। आव० ५२।
पडिहता- प्रतिहता। सूर्य.९५४ पडिसेवणाकसिण- प्रतिसेवनकृत्स्नं-ततः परस्यान्यस्य पडिहत्थं- उद्धमायं-अधिकं-आपूर्णश्च। नन्दी०४६। अतिप्रतिसेवना स्थानस्यासम्भवात्, स च यत्कृत्स्नम्। प्रभूतः-देशीशब्दोऽयम्। जम्बू० २९२। परिपूर्णः। जम्बू. व्यव० ११८ आ।
५७। प्रतिहस्तः-अतिरेकतः अतिप्रभूतः। जीवा० १९८५ पडिसेवणाकुसीलो- प्रतिसेवनाकुशीलः
प्रतिहस्तः-प्रतिपूर्णः। जीवा० ३५० सम्यगाराधनविपरीता प्रतिगता वा सेवना तया पडिहयं-प्रतिहतं-क्षपितम्। भग० ३६। प्रतिहतं-सम्यक्त्वकुशीलः। उत्त० २५६।
प्राप्त्या ह्रस्वीकृतम्। औप०८५ प्रतिहतं-मिथ्यादष्कृतपडिसेवणाणलोमा- प्रतिसेवनानुलोम्येन-यथैव
दानप्रायश्चित्तप्रतिपत्त्यादिना नाशितम्। प्रज्ञा० २६८१ प्रतिसेविता-स्तेनैवानक्रमेण कदाचिच्चिन्तयति। ओघ० प्रतिहतं इदानीमकरणतया। आव०७६२ प्रतिहतं१७५
अतीतकालस-म्बन्धिनिन्दातः। भग० २९५ प्रतिहतःपडिसेवना- प्रतिसेवनाप्युपचारात् प्रायश्चित्तम्। व्यव० स्खलितः। प्रज्ञा० १०८1 १४ ॥
पडिहाति- प्रतिभाति। आव. ९७। पडिसेववियउणा- प्रतिसेवविकटना। ओघ. १७६। पडिहायइ- प्रतिभासते। आव० ५१२। पडिसेविग- प्रतिसेवको नाम यो भिक्षुर्निष्कारणे पडिहार-प्रतिहारः प्रत्यार्पणम्। औ०१०० कारणाभावे-ऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि पडिहारयग- प्रातिहार्यकं-भूषणविधिविशेषः। जीवा० २६९। प्रतिसेवते। व्यव. २५२ आ।
पडिहारितं- कथितं। निशी. २१० आ। पडिसेविय- प्रतिसेवितः। आव. ५२। संयमप्रतिकूलार्थस्य | पडिहारिय-प्रतिहारितः-ज्ञापितः। बृह. २१४ आ। सञ्जवलनकषायोदयात्सेवकः प्रतिसेवकः
पडीणवाय- अपाचीनवातः योऽपाचीनदिशः समागच्छति संयमविराधकः। भग०८९४१
वातः सः। जीवा. २९ पडिसेह-प्रतिषेधः-निराकरणम्। अचिकित्स्थोऽयमित्य- | पडीतंतो- प्रतितन्त्रसिद्धान्तः-यः खल्वथ भिधानरूपः। उत्त. ३०४।
स्वतन्त्रसिद्धान्तो न परतन्त्रेष स प्रतितन्त्रसिद्धान्तः। पडिसेहति-विनिवर्तयति-निराकर्वती। ज्ञाता०१४९। बृह. ३१ आ। पडिसोतचारी- प्रतिश्रोतश्चारी-दूरादारभ्य
पडु- पटुः दक्षपुरुषः। सूर्य० २६७। पटुः-स्पष्टध्वनिः। प्रतिश्रयाभिमुख-चारीत्यर्थः। स्था० ३४२
प्रश्न. ४८। पटू-स्वविषयग्रहणदक्षम्। भग० ४६९। पडिसोय- स्रोतं स्रोतं पतीति-प्रतिश्रोत-प्रतिप्रवाहम्। भग० | पडुक्खेव- प्रत्युत्क्षेप२३३
मुरजकांसिकादिगीतोपकारकातोयानां-ध्वनिः पडिसोयगमण- प्रतिश्रोतोगमनं-प्रवाहसन्मुखगमनम्।
नर्तकीपदप्रक्षेपलक्षणो वा। अनयो० १३२ उत्त० ३२७
पडुच्च- प्रतीत्य-आश्रित्य। जीवा० ५६] पडिस्सय- प्रतिश्रयः। आव. ९२२ प्रतिश्रयः-उपाश्रयः। पड़च्चमक्खिय-निर्वृतिप्रत्याख्याने आगारः। आव० ८५४ ओघ० १३८१
पडुच्चसच्च- प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यपडिस्सयवाल-प्रतिश्रयपालः। आव०२९१
सत्यम्। स्था० ४९० प्रतीत्यसत्यं-यथा अनामिकाया पडिस्सुई- प्रतिश्रुतिः द्वितीयकुलकरः। जम्बू० १३२। दीर्घत्वं ह्रस्वत्वं चेति। दशवै० २०८ दशधा सत्यौ षष्ठः। पडिस्सुय- प्रतिश्रुतं-गुरौ वाचनादिकं
स्था० ४८९ यच्छत्येवमेतदित्यभ्यु-पगमः। उत्त० ५३५।
पडुच्चसच्चा- प्रतीत्यसत्या। पर्याप्तिकसत्यभाषायाः
मुनि दीपरत्नसागरजी रचित
[175]
"आगम-सागर-कोषः" [३]