________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
।
णिगिणं- णग्गं| निशी० ३८ अ।
णिच्छल्लेति-त्वचं अवणेति, महामणिं प्रकाशयति। णिगिणाउ-मुक्तपरिधाना। आच० ३७१।
निशी० ११६ आ। णिगिणिणं-नाग्न्यम्। उत्त० २५०।
णिच्छाणं-निःस्थान-स्थानवर्णितम। विपा. १७ णिगुंजमाणी- निगुञ्जन्ती-अव्यक्तशब्दं कुर्वन्ती। | णिच्छुब्भते-आददाति-तुदति। आव० १०२। ज्ञाता० १५८१
णिच्छुहति-निस्पृशति। उत्त० २७७ णिगुणं-निगुणं-निहतग्णम्। प्रश्न. ३६|
णिच्छुढं- निष्ठ्यूतम्। दशवै० ३८१ निगुहिज्जा-अवगृहयेत्-पच्छादयेत्। आचा० ३५४। णिछुभति-धाडयति। निशी० ३०३ अ। णिगोय-निगोदाः-कुटुम्बानि। जम्बू० १७१। | णिजुता-नियुक्ता-स्थापिता। जम्बू० २१२१ णिग्गंथा-खमणा। निशी. ९८ अ।
णिजुद्धं-नियुद्धम्। उत्त. १९२१ सव्वसंधिविक्खोवणं णिग्गम-वणिया जत्थ केवला वसंति तं निग्गम। निशी. | णिजुद्धं। निशी० ७१ अ। २२९ ।
णिज्जंतो-नीयमानः। आव०६३१| णिग्गमए- प्रस्थानम्। निशी. १५८ अ।
| णिज्जरापोग्गलो- निर्जरापुद्गलः-अपगतकर्मभावः- परणिग्गयरिणो-कृतप्रत्युपकारा। निशी० २९२ आ।
माणुः। प्रज्ञा० ३०३। णिग्गया-निर्गता-जे तवं वोलीणा छेदादिपत्ता। निशी० णिज्जाणं-णगर गाम वा जं ठियं तं। निशी. २६५ अ। १२२ ।
निर्याणं-अनावृत्तिकगमनम्। औप० ८० णिग्गिलिओ-निर्गिलितः। आव० ३९५१
णिज्जणियकेणाइ-नगरनिर्गमगृहाणि। भग०६१७। णिग्गुणा-निर्गुणाः-उत्तरगुणविकलाः। जम्बू. १७१। | णिज्जाणिया-रायादियाण निग्गमणं ठाणं। निशी. २६५ णिग्गू- गुच्छाविशेषः। प्रज्ञा० ३२ णिग्गोहवरपायव-न्यग्रोधवरपादपः। जम्बू. १५०। णिज्जामिय-निर्यामितः। उत्त० १३३॥ णिग्घरिस-कषपटः। निशी. २४२ आ।
णिज्जास-निर्यासः रसः। जम्बू. १०० निर्यासः। ओघ. णिग्घाए- निर्घातः-वैक्रियाशनिप्रपातः। प्रज्ञा. २९| १०० णिग्घाएति- गालयति। निशी० ११७ आ।
णिज्जाहि-निर्यास्यति-निर्गमिष्यति। स्था० ४५९। णिग्घाओ-निर्घातः-गगने व्यन्तरकृतो महाध्वनिः। णिज्जिए-निर्जितः भग्नबलम्। जम्बू० २७७। प्रश्न. ५१।
णिज्जितं- उपार्जितम्। निशी. १०६अ। णिग्घायण-निर्घातनं-विश्लेषणम्। जम्बू. १५० | णिज्जुत्ती- नियुक्तिः निश्चयेन आदौ वा युक्ता णिग्घिण-निघृणः-निर्दयः। ज्ञाता० १६७।
अर्थास्तेषां यक्तिः निर्यक्तार्थव्याख्या वा। आव०६७ णिग्योसो-निर्घोषः महाध्वनिः। औप०७३। निर्घोषः णिज्जूढा-कालावधीए जे ठप्पा कया ते णिज्जूढा। महाध्वनिः। प्रश्न. २०
निशी. १९९ । जे ठप्पा कया। निशी. ४५आ। णिच्चणियंसणं-जं दिया रातो य परिहिज्जेह। निशी । णिज्जूह- गवक्खो। निशी. ८४ अ। निर्यहोदवारो१६२ ।
परितनपार्श्वविनिर्गतदारुः। जम्बू. १०७। णिज्जूहकंणिच्चालोए-अष्टाशीतौ महाग्रहे चतुष्षष्ठितमः। स्था० निर्वृहकं-द्वारपार्चविनिर्गतदारुः। ७९
| णिज्जूहिंतो- परित्यजन्। पिण्ड० १७६। णिच्चालोयं-नित्यमालोको-दर्शनं-दृश्यमानता यस्य तत् | णिज्जूहिऊण- परित्यज्य। उत्त०६६८१ नित्यालोकम्। जीवा० ३९९।
णिज्झर-निज्झराः-गिरितटादकस्याधः पतनानि णिच्छउ-परमार्थः। निशी० ९७ अ।
तान्येव सदावस्थायीनि। जम्बू०६६। णिच्छय- निश्चयः-निर्णयः निर्गतकर्मचयो निश्चयः- | णिज्झवणा-निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां मोक्षः। प्रश्न. शतत्त्वानां निर्णयः। ज्ञाता०७१ निर्याता-निर्गच्छतां प्रयोजकत्वं निर्यापना,
मुनि दीपरत्नसागरजी रचित
[17]
"आगम-सागर-कोषः" [३]