________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
त्रिभागोनगुञ्जाद्वयेन वा निवृत्तो निष्पावः। अनुयो० | निभेलणं- गृहम्। मरण। १५५
निभेल्लंतं-निर्भलितं-कुक्षितो बहिष्कृतम्। प्रश्न० ४९। निप्फेड-निष्फेटः निष्काशनम्। आव० ७००
निमंतणा-दशधा सामाचार्यां नवमी। भग० ९२०। निमनिप्फेडिउं- निःस्फिटितम। दशवै. ३७
न्त्रणा-अगृहीतेनैवाशनादिनाऽहं निप्फेडेह-निष्काशयत। आव०४२५)
भवदर्थमशनाद्यानयामि इत्येवम्भूता, दशधा निबद्धा- पर्यायार्थतया
सामाचार्या नवमो भेदः। आव. २५९। प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः- सूत्र एव ग्रथिता। अद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणम्। सम०१०९|
अनुयो० १०३। निमन्त्रणा-तेनैवागृहीतेन यथालाभं निबद्धाउए- प्रकृतिस्थित्यनभागबन्धापेक्षया। ज्ञाता० युष्मद्योग्यममुकमानेष्ये इति प्रार्थना। बृह. २२२ अ। १८३
गृहस्थानामभ्यर्थना। बृह. २४ । निबन्धमार्ग-दवासप्ततिकलायां गीतकलायाः दवितीयो | निमंतेति-निमन्त्रयति। आव. १९८१ भेदः। सम०८४१
निमग्गो-निमग्नः-अन्तःप्रविष्टः। जीवा० २७०। निबुड्डा-निमग्नाः। उत्त० २३३।
निमग्नजल-नदीविशेषः। स्था०७१| निब्बंध- निर्बन्धः- आग्राहः। ओघ० ८६।
निमज्जनं-त्वग्वतनम्। ओघ०५८, १३०| निब्बलासए-निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं | निमज्जए-निमज्जकः स्थानार्थं निमग्ना एव ये तदा-शकः- तद्भोजी स्यात्, यदि वा निर्गतं बलं
तिष्ठन्ति। ओप०९०१ सामर्थ्यमस्येति-निर्बलः एवम्भूतः सन्नासीत। आचा. निमज्जगा-स्नानार्थं निमग्ना। भग. ५१९। २१८
निमज्जगा-स्नानार्थं ये निमग्ना एव क्षणं तिष्ठन्ति। निब्बाहि-निर्बहिः अत्यन्तबहिर्बहिस्तात्तरा। स्था० ३५३। निर०२७ निब्बुकच्छिन्नधय-निबुक्कच्छिन्नध्वजः
निमज्जण-प्रवेशः। उत्त०७११। निर्मूलनिकृत्तकेतुः रथः। प्रश्न० ४९।
निमन्त्रितं-निमंत्रणा पुरस्सरं प्रतिदिवसं नियतं दीयते निभंच्छइ-नितरां दुष्टमभिधत्ते। भग० ६८३।
तत्। व्यव० १६० । निभंछणं-निर्भर्त्सनं-अपसर मे
निमित्तं- “तिविहं होइ निमित्तं तोयप्पड़प्पन्नणागयं दृष्टिमार्गादित्यादिकम्। प्रश्न. १६०
चेव। तेण न विणाउनेयं नज्जइ तेणं निमित्तं तु।" निब्भंछणा-न त्वया मम प्रयोजनमित्यादिपरुषवचनम्। अतीतं प्रत्युत्पन्न-मनागतं च भग०६८३
कालत्रयवतिलाभालाभादिपरिज्ञानहेतुः। बृह. २१५। निब्भए-निर्भयः शूरत्वात्। ज्ञाता०६७।
निमित्तः-अष्टाङ्गस्य निमित्तस्य। आचा० ४१९। निब्भओ-निर्भयः इह लोकादिसप्तभयविप्रयुक्तः। आव० अनागतार्थपरिज्ञानहेतुः। ओघ०१४। कार्यवाचकः कारणं ५९
वा। आव. २८० निमित्तं लक्षणं निमित्तलक्षणम्। निब्भच्छण-निर्भर्त्सनं-आक्रोशविशेषः। प्रश्न. ५६। आव. २८२। दण्डकशाशस्त्रादीनि समाहारद्वन्द्रस्तत्र निभिज्जमाणं-नितरां निर्भिदयमानं अतिशयेन सति आयु-र्भिद्यत इति सम्बन्धः। स्था० ४००। हेतुः। भिद्यमानम्। जीवा० १९१।
स्था० ४२७ अङ्गुष्ठप्रश्नादि। आचा० ३५१| निब्भेरिय-प्रसारितानि। उत्तथ० ३६७)
चूडामण्याद्युपदेशेनातीता-दिभावसंवादनम्। प्रश्न निभ-नितरां भात इति निभम्। ज्ञाता० १६८।
१०९। पटस्य तन्तव इव कारणम्। आव २७८। मिश्रितंनिभा-छाया। उत्त०४४२
नियमितम्। आव० ८५६। निमित्तं-अतीतादि। दशवै. निभिय-निभृतः-परद्यनादानव्यापारादुपरतः। प्रश्नः । २३६। निमित्तं-अतीतादयर्थपरिज्ञानहेतुः १२४। संयतः। सूत्र० ३८४१
शुभाशुभचेष्टादि। पिण्ड. १२११
मुनि दीपरत्नसागरजी रचित
[130]]
"आगम-सागर-कोषः" [३]