________________
[Type text]
ध्रुमेत्यर्थः । स्था० ४७६ । धूमिया धूमिका रुक्षा प्रविरला धूमाभा । जीवा २८३ | धूमिका धूम्रवर्णा धूसरः । भग० १९६ ॥ धूयं धूतं सङ्गानां त्यजनं तत्प्रतिपादकं धूतम् । स्था० ४४४। धूयत इति धूतं प्राग्बद्धं कर्म । सूत्र० ३३१। धूयवाद- धूतं अष्टप्रकारकर्म्म धूननं ज्ञातिपरित्यागो वा तस्य वादः धूतवादः । आचा० २३९ ।
धूया दोग्धि च केवलं जननीं स्तन्यार्थमिति दुहिता । उत्तः ३ दुहिता पुत्र पिण्ड १४०१
धूलि - धूलिः पाशुः । जम्बू. १६९। धूलिणायं धूलीज्ञातम् उत्त० १२८ धूली- धूलिः | ओघ० २१५ | धूली पांशुः । भग० ३०७ । धूलीजंधी- धूलिधूसरजंघः । व्यव० २५३ अ धूलीवासं धुलिवर्षः आव० ७३४
धूव धूपः दशाङ्गादिः गन्धद्रव्यसंयोगजः । जम्बू० ५१,
१४४ |
आगम - सागर-कोषः (भाग:- ३)
धूवग्गहणं धूपग्रहणं धूपभाजनम्। आव० ६८६ धूवणे आत्मवस्त्रादेर्धूपनम्, अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते दश. १९८१ धूपडिग्गहं धूपप्रतिग्रहं धूपभाजनम् । आव• ७९० धूसर- ईषद्धवलम्। आचा० २९१
धृतपूर्ण योग्यं पानम् । बृह• ५५अ धृतिः- निषधवर्षधरपर्वते षष्ठं कूटम्। स्था० ७२। तिगिंचद्रह देवताविशेषः । स्था० ७३॥ धुष्टार्जुनः- द्रुपदचुलनीसुतः द्रौपदीज्येष्ठभ्राता। प्रश्र्न॰
८७
धेज्जं - धैर्यं धुष्टता । प्रश्न० ११६ | सत्त्वम् । प्रश्न० १२१ धेज्जा- ध्येया । विपा० ४२ |
धैवए धैवतः रैवतः अभिसन्धयतेऽनुसन्धयति शेषस्वरानिति धैवतः षष्ठः स्वरः । अनुयो० १२७ | धैवते - अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिव-शाद् धौवतः । स्था० ३९३ । धो-धो भूतिखरण्टितहस्तसम्मार्जनेनातितेजितः शोधितः ३५ | धौतानि शाणोत्तारेण दीप्तिमन्ति कृतानि। जम्बू॰ २४२|
जम्बू.
धोअणे- धावनं प्रक्षालनम्। आचा० ४१ धोडग धोटकः अजात्योऽश्वः । दशकै १९४
मुनि दीपरत्नसागरजी रचित
[Type text]
धोयं धौतं निर्मलम् जीवा० १६४ धौतं प्रक्षालितमलम् । प्रश्न० ८२| धौतम् । आव० ६२० धौतं प्रक्षालितम् । भग० २५४१ धौतं शोधितं तप्तं च जीवा० २६७ | धौत- भूतिखरंटितहस्तसम्मार्जनेनातिनिशितीकृतः। प्रज्ञा० २६३२ जीवा० १९१| धौतः शोधितः । जीवा० १९१| धौतः शोधितः । राज० ३३|
धोयपुत्ती भूरिभेदा दाढीयाली | निशी० ६१ अ धोया धौतानां शुद्धस्वरूपाः स्था० ४४९| धोरण- गतिचातुर्यम्। जम्बू० २६५, ५३०। चतुरत्वं गतिविषयम् । ज्ञाता० २३२ |
धोरिगिणी नटीमुख्याः । आक० ७०१ धोरुगिणि- धौरुकिनिकाः । ज्ञाता० ४१ | धोरेयसिला - धुरि वहन्ति धौरेयास्तेषामिव शीलं उत्क्षिप्तभार-वाहिता लक्षणं स्वभावो येषां ते धौरेयशीलाः । उत्त० ४०७ | धोवंति उद्वर्त्तयन्ती आव० ३४९१ धोवण धावनं वस्त्राद्युपकरणचर्मकोश कटाहादिभण्डकविष-यम्। आचा० ४२। धावितं फोडितं निशी० १२८ आ धोव्वाण सर्वेषां प्रक्षालनविधीनाम्। जम्बू. २५त ध्यातं भस्मीकृतम्। प्रज्ञा० ११२ दग्धम् । प्रजा० २ ध्यानशतकं ध्यानव्यासार्थप्ररूपकं शास्त्रम् आक पट ध्यामकं - गन्धद्रव्यविशेषः । उत्त० १४२ | ध्यामतेजाः - भ्रष्टतेजाः । भग० ६८४ | ध्यामलं- अस्पष्टम् । आव ०७२५ | ध्रुवः- य एकास्पदप्रतिबद्धः । उत्त० २८९ | ध्रुवं नित्यम् । व्यव० ३९१ अ ।
ध्रुवयं ध्रुवकं सङ्गीते रागविशेषः । उत्त० २८९॥ ध्रुववर्गणा ध्रुवानित्याः सर्वकालावस्थायिन्यः आक
३५|
ध्रुवा - ध्रुववर्गणा। आव० ३५|
ध्रुवानन्तरा प्रदेशोत्तरा आव० ३५१ ध्वजा- केतुः । जीवा० १८९ |
- X - X - x-x
न
नंगल- लाङ्गलम्, हलम् । दशवै० २१८। लाङ्गलं शीरम् । प्रश्न ८ लाङ्गलं हलम्, क्षेत्रोपक्रमणविशेषः । दशवै० ४०|
[107]
"आगम- सागर-कोषः " [3]