________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
दशवै०१४०
जीवा० ४०। भग० २७५। प्रज्ञा० ४८१ जोणिसूल-योनिशूलम्। भग० १९७
जोयणणीहारि-योजननिर्हारि-योजनव्यापि। आव. २३४, जोणी-योनिः-प्रज्ञापनाया नवमं पदम्। प्रज्ञा०६। युवन्ति २३७ तैजसकार्मणशरीरवन्तः सन्त
जोयणनीहारिणा सरेण-योजनातिक्रामिणा शब्देन। औदारिकादिशरीरप्रायोग्य- पुद्गलस्कन्धसमुदायेन उपा०२८ मिश्रीभवन्त्यस्यामिति योनिः- उत्पत्तिस्थानम्। प्रज्ञा. | जोयणनीहारी-योजनातिक्रमी स्वर इति। सम०६२ २२५। उप्फत्तिट्ठाणं। निशी० ५६ आ। योनिः-यौति- जोयसा-सतिसामत्थो, जं पमाणं भणितं तो पमाण मिश्रीभवति कार्मणशरीरिण औदा-रिकादि शरीरैरस्यां, उणहा-णमहि वा। दशवै० १२११ जन्तवो जुषन्ते सेवन्त इति वा। उत्त० १८३
जोयाविया-दर्शिताः। बृह. ५७ अ। जोणीओ- यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापद् जोवणं- शकटे गवादेर्योजनम्। बह. ५० अ। धान्यगलैर-समान् यस्यां ता योनयः
प्रकारः। ओघ०७५ प्राणिनामुत्पतिस्थानानि। आचा० २४१
जोव्वण-यौवनम्। आव० ५६९। यौवनं-तारुण्यम्। ज्ञाता० जोणीपमुहं- योनिप्रमुखं-योनिप्रवाहम्। जीवा० १३४। २०| परमस्तरुणिमा। प्रज्ञा० ५५१| जाणापय-यानिपद-प्रज्ञापनाया नवम पदम्। भग०४९६) | जोसेमाणे-जुषन्-आचरन्। आचा०२६५। जोणीपोसगो-योनिपोषकः। आव० ८३०
जोह-योधः-अतिशयशौर्यवान्। भग० ११५ जोणीसंगहे-योनिः उत्पत्तिहेर्जीवस्य तया सङ्ग्रह जोहा- योधाः-भटेभ्यो विशिष्टतराः। सहस्रयोधादयः। अनेके-षामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः। भग. औप० २७ ३०३। योन्या सङ्ग्रहणं योनिसङ्ग्रहो योन्युपलक्षितं जोहारो-जुहारः-जयोत्कारः। आव० १०१। ग्रहणम्। जीवा०१३३
जोहि ढिल्लो-युधिष्ठिरः-पाण्डवपञ्चकानां मध्ये जोण्हा-ज्योत्स्ना-चन्द्रिका। ज्ञाता० १६१|
ज्येष्ठः। अन्त०१५ जोण्हिया-चिलातदेशोत्पन्नम्लेच्छविशेषः। भग० ४६०। ज्झ-ध्याननिर्देशे। आव० ४४९। जोण्हे- ज्योत्स्नः-शुक्लपक्षः। सूर्य. १४९। शुक्लः। सूर्य ज्झामि-ध्याम-ध्यामलीकृतं१७९।
आपादितपर्यायान्तरमित्यर्थः। भग० २१३। जोति-ज्योतिः-अग्निः। सौम्यप्रकाशः। स्था० ५१७। ज्झामिय-ध्यानमितं-श्यामीकृतम्। भग. २१३। जोतिरसे-ज्योतिरसकाण्डं-ज्योतरसाणां विशिष्टो ज्झुक्खुरं- शाखा। आव० ५१३॥ भूभागः। जीवा० ८९।
ज्यूसिय-सेवितं-शोषितम्। भग० ११३। जोतिष्मती-तैलविधानोपयोगे वनस्पतिविशेषः। आव. ज्ञप्तिः - ज्ञापनं-ज्ञानम्। जम्बू०४१ ६१
ज्ञा–संवित्तिः । आव० २८२ जोतिसामयणे-ज्योतिषामयनं-ज्योतिः शास्त्रम्। ज्ञातं- उदाहरणम्। नन्दी० २३० अध्ययनम्। प्रश्न. २ भग०११२
ज्ञातपुत्रीयम्- महावीरसम्बन्धि। आचा० ४६| जोती-उद्दित्तं। निशी० ४८ अ।
ज्ञाता-महावीरशान्तिजिनपूर्वजाः। स्था० ३५८। जोत्तं- योत्रम्। सूत्र० ३१२। योक्त्रं-यूपे वृषभसंयमनम्। ज्ञातिः- लोकैषणाबद्धिः। आचा० १८० प्रश्न. १६४। योक्त्रं-कण्ठबन्धनरज्जू। उपा०४४। ज्ञान-चेतना। आव० २४। सम० १३५) जोत्तयं-योक्त्रकम्। जम्बू० ५२७
ज्ञानपिण्डो-ज्ञानं स्फातिं नीयते येन। ओघ. १४७ जोनिक्यः-जोनकनामकदेशजः। जम्बू. १९१।
ज्ञानविसंवादयोगः-अकालस्वाध्यायादिना। आव. ५८० जोयइ- योजयति। आव०६१४१
ज्ञानशुद्धं- यस्मिन् काले यत्प्रत्याख्यानं जोयण- चत्वारि गव्यूतानि योजनम्। अनुयो० १५६| | मूलगुणेषूत्तरगुणेषु वा कर्तव्यं भवति तत् जानाति
मुनि दीपरत्नसागरजी रचित
[196]
"आगम-सागर-कोषः" [२]