________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
जैम्हम्। सम०७१।
१२४। आम्लकल्पायां नरपतिः। ज्ञाता० २४८१ जिम्हजढ-मायारहितः। व्यव० २४६ आ।
जिया-जिता-अभ्यस्ता उचिता वा अनुष्ठीयमाना। आव. जियंतए-हरितविशेषः। प्रज्ञा० ३३|
५९४१ जिय-जीतव्यवहारः। उत्त०६४।
जियारी-सम्भवजिनपिता। सम० १५०| जितारिःजियकप्प-जीतकल्पः-जिनप्रतिबोधनलक्षणः
सम्भव-पिता। आव. १६१ आचरितकल्पः स्था०४६३| निशी० १०२ अ।
जिवसंथव-जिनसंस्तवः 'लोगस्सज्जोअगरे' जियपडिमा-जीवप्रतिमा। आव०६६८५
इत्यादिरूपः। दशवै. १८० जियसत्तु-द्वितीयतीर्थङ्करस्य पितृनाम। सम० १५०| जितशत्रुः-राजा। आव० ३७२ मिथिलायां नृपतिः। जम्बू. | जीअं-जीतं-कल्पः, आचारः। जम्बू० १५९। कल्पः। जम्बू० ९। शिक्षायोगदृष्टान्ते प्रत्यन्तनगराधिपतिः।
२५२ आव०६७८। इहलोके कायोत्सर्गफलमितिदृष्टान्ते | जीअलोग-जीवलोकं-वर्तमानभवादन्यं भवं वसन्तपुरेऽधिपतिः। आव० ७९९। क्षितप्रतिष्ठितनगरस्य | पृथिवीकायिका-दिक, अपमृत्युं प्राप्नुतेत्यर्थः। जम्बू राजा। पिण्ड. ३०| जितशत्रुर्नाम नरपतिः। व्यव. १८८ २४६। आ। श्रावस्त्यां नगर्यां राजा। राज० ११६)
जीए- प्रभूतानेकगीतार्थकृता मर्यादा तत्प्रतिपादको वाणिजग्रामनगरे राजा। उपा० १। खितिपतिहिनयरे । ग्रन्थोऽ-प्युचारात् जीतम्। व्यव० ५। जीतःराया। निशी०६८आ। निशी० ३५९ आ। सावत्थिनयरे व्यवहारः। व्यव० ३६३। राया। बृह. १५२आ। वणवासीनगरीए राया। बृह. ११३ जीतं- स्थितिः कल्पो मर्यादा (सूत्र) व्यवस्था च। नन्दी. आ। जितशत्रुः चम्पा-नगर्यामधिपतिः। उत्त०९२ ४९। भग० ३८४। द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या ज्ञाता०१९३। अचलपुरे नृपतिः। उत्त० १००।
संहनन-धृत्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानं यो श्रावस्तिनगर्यां राजा। उत्त० ११४। मथुरायां नृपतिः। वा यत्र गच्छे सूत्रातिरिक्तः कारणतः आव० ३९८। उत्त० १२०| उत्त० १४८। उज्जयिन्यां प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरनृपतिः। उत्त.१९२, २१३। सर्वतोभद्रनगरा-धिपतिः। न्यैश्चानुवर्तितस्तज्जीतमिति। स्था० ३१८१ विपा०६८ नृपतिः। विपा० ९५ वसन्तरे नृपतिः। | जीभुमणा- गुच्छाविशेषः। प्रज्ञा० ३२॥ आव० ३७२, ३७८, ३९३। ओघ० १५८१ जितशत्रु:- जीमूत-जीमूतः-बलाहकः। जीवा. १८९। स्था० २७० लोहार्गलराजधान्या राजा। आव० २१०| तुरु-मिणीनगर्यां | जीमूतः-प्रावृटप्रारम्भसमयभावीजलभृतः, बलाहकः। राजा। आव० ३६९। मृगकोष्ठकनगरे राजा। आव० ३९११ प्रज्ञा० ३६० पाटलीपुत्रे राजा। आव० ३९७। स्पर्शेन्द्रि-यदृष्टान्ते जीयंति-जीयन्ते-हार्यन्ते। उत्त० २७८५ वसन्तपुरे राजा। आव० ४०२। शिल्पसिद्धदृष्टान्ते जीय-जीतं-दुष्टनिग्रहविषयमाचरितम्। प्रश्न. ५८ पाटलिपुत्रे राजा। आव० ४०९। परलोके
जीत-जीवितं, अवश्यं, अव्यवच्छित्तिनयाभिप्रायतः नमस्कारफलविषये वसन्तपरनगरे राजा। आव०४५३। सूत्रमेव वा। आव०६८1 जीवः-जीवितं, जीतं-कल्पतः। योगसंग्रहे शिक्षादृष्टान्ते क्षितिप्रतिष्ठित-नगरे राजा। प्रश्न. १३ आव०६७०| तितिक्षोदाहरणे मथरायामधिपतिः। आव. जयदंडो-जीतदण्डः-रूढदण्डः, जीवदण्डो वा-जीवित७०२। आत्मसंयमविराधना-ष्टान्ते क्षितिप्रतिष्ठित- निग्रहलक्षणः। प्रश्न० ५८१ नगरेऽधिपतिः। आव०७३२ राजाभियोगविषये जीया-जीवा-प्रत्यञ्चा। ज्ञाता० २२२। हस्तिनाग-पुरनृपतिः। आव० ८११। गुणोदाहरणे जीरंतो-जीर्यन्। आव. ५६९। पाटलिपुत्रे राजा। आव० ८१९। द्रव्यातकोदा-हरणे जीरकं-रसविशेषः। सूर्य.२९३। हरितकविशेषः। २९३। राजगृहे राजा। आचा० ७५। पाञ्चालाधिपती। ज्ञाता० । जीरु- साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४
मुनि दीपरत्नसागरजी रचित
[188]
"आगम-सागर-कोषः" [२]