________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
|
દર૮૧
जलंति-ज्वलन्ति-ज्वालारूपा भवन्ति भास्वराग्नितां । प्रज्ञा० ९४। प्रतिप-द्यन्त इत्यर्थः। जम्बू०४१९।
जलमलं-मालिन्यम्। ज्ञाता० ३५। जलमूगो-जहा जले जलंतो-जलान्तः-जलपर्यन्तः, जलस्योपरि प्रकटः। निब्बुड्डो उल्लावेति बुडबुडे' ति वा जलं एव जलमूगो। जीवा० ३१५
निशी० ३६ आ। जल-सामायिकलाभे दृष्टान्तः। आव०७५
जलमय-जलमूकः-जलप्रविष्टस्येव 'बुडबुड' इत्येवं रूपो जलकान्तेद्रस्य प्रथमो लोकपालः। स्था० १९८१
ध्वनिर्यस्य सः। प्रश्न० २५ जलइ-ज्वलति-ज्वालामालाकुलो भवति। जीवा० २४८५ | जलमूयओ-जलमूकः-जले ब्रूडित इव भाषमाणः। आव. जलइत्तइ-ज्वालयितुं-उत्पादयितुं वृद्धिं वा नेतुम्। दशवैः । २०११
जलयं-जल-पद्मादि। जम्बू० ३९० जलकंत-जलकान्तः-पृथिवीभेदः। आचा० २९। उदधिक्- जलयर-जलचरजं-पुट्ठालविशेषः। आव० ८५४। जले माराणामधिपतिः। प्रज्ञा० ९४। जीवा० १७०| स्था० ८४, चरन्ति-पर्यटन्तीति जलचराः। प्रज्ञा० ४३। जलचरः२०५। जलकान्तेद्रस्य लोकपालः। स्था० १९८१ मणि- तन्दुलमत्स्यप्रभृतिः। जीवा. १२९| जले चरन्ति भेदः। उत्त०६८९। सप्तमो दक्षिणनिकायेन्द्रः। भग. गच्छन्ति चरेभक्षणमित्यर्थ इति भक्षयन्ति चेति १५७। जलकान्तः-मणिविशेषः। जीवा० २३। आव० ३५५। जलचराः। उत्त०६९८१ प्रज्ञा०२७।
जलरत-जलप्रभेन्द्रस्य लोकपालः। स्था० १९८१ जलकारी- चतुरिन्द्रियजीवः। उत्त० ६९६।
जलराक्षसाः-राक्षसभेदविशेषः। प्रज्ञा०७० जलकीड-देहशुद्धावपि जलेनाभिरतिः। निर० २६। जलरुह-जलरुहः-द्वीपः समुद्रोऽपि च। प्रज्ञा० ३०७ जले जलचर-जलचरः मत्स्यादिः। दशवै० ५५
रुहन्तीति जलरुहाः-उदकावकपनकादयः। प्रज्ञा० ३० जलचारिया-चतुरिन्द्रियविशेषाः। जीवा० ३२ प्रज्ञा०४२ जीवा. २६। जले रुहन्तीति पद्मादयः। उत्त०६९२ जलज-पद्यम्। जीवा० १३६| जलजं-पद्यम्। भग० ३०६। | जलवासिणो-जलनिमग्नाः । भग० ५१९। ये जलनिषष्णा जलणं-ज्वलनं शैत्यापनोदाय वैश्वानरस्य ज्वलनं एवासते। निर०२५१ शोधनार्थं वा प्रकाशकरणाय वा दीपप्रबोधनम्। प्रश्न. | जलविच्छुय-जलवृश्चिकः-चतुरिन्द्रियजन्तुविशेषः। १२७। ज्वलयति-दहतीति ज्वलनः-क्रोधः। सूत्र० ५२। प्रज्ञा० ४२। जीवा० ३२ जलणसिहा-ज्वलनशिखा-आचारविषये
जलवीरिए-जलवीर्यः। स्था० ४३० हुताशनब्राह्मणभार्या। आव०७०७
जलाभिसेयं-जलक्षरणम्। भग. ५२० जलणाइभयं-ज्वलनादिभयम्। आव०४०७।
जलाभिसेयकढिणगायभूता-तत्र जलणो-ज्वलनः-आचारविषये
जलाभिषेककठिनगात्रभूताः प्राप्ता ये ते। ये स्नात्वा न हुताशनब्राह्मणज्येष्ठपुत्रः। आव० ७०७)
मुञ्जते, स्नात्वा स्नात्वा पाण्डुरी-भूतगात्रा इति। निर० जलधरा-वृषणौ। बृह. ९८ आ| निशी० ३२ अ।
२५१ जलनं-ज्वलनं-दीपनम्। उत्त० ७११।
जलुगा-जलौका-जलजन्तुविशेषः। आव० ६२३। जलपट्टणं-जलेण जस्स भंडं आगच्छति। निशी० ७० जलूगा-जलौका-अनेषणा प्रवृत्तदायकस्य
आ। जलपट्टणं परिमाती। निशी. २२९ अ। जलपत्तनं- | मदभावनिवार-णार्थसचकत्वात साधोरूपमानम। दशवै. यत्र जलपथेन भाण्डानामागमस्तदाद्यम्। प्रश्न० ३८१ | १८ जलजन्तुवि-शेषः। आव० १०२। जलौकसःजलपत्तनं-जलमध्यवर्ति पत्तनम्। उत्त०६०५। आचा. | दुष्टरक्ताकर्षिण्यः। उत्त०६९५१ २८५१
जलोया-द्वीन्द्रियजन्तुविशेषाः। प्रज्ञा०४१। जीवा० ३१| जलप्पभ-जलप्रभः-उत्तरनिकाये सप्तम इन्द्रः। स्था० । चर्मपक्षिविशेषः। प्रज्ञा०४१। जीवा०४१। ८४ जीवा० १७१। भग० १५७। उदधिकुमाराणामधिपतिः। | जलौका-जन्तुविशेषः। दशवै० १४१।
मनि दीपरत्नसागरजी रचित
[179]
"आगम-सागर-कोषः" [२]