SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] छंदए-छन्दयति-निमन्त्रयति। बृह. २२८ आ। स्थोनिरतिशयज्ञानयुक्तः। औप० १०९। छंदणा-छन्दना प्राग्गृहीतेनाशनादिना कार्या। स्था० विशिष्टावधिज्ञान-विकलः। प्रज्ञा० ३०३। छद्मस्थः४९९। आव० २५९। पूर्वगृहीतेनाशनादिना गुर्वाज्ञया छद्मनि स्थितः छद्मस्थः-अनतिशयी। निशी. १५२ अ। यथार्हाणां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छन्दना। छादयतीति छद्मज्ञा-नावरणादि तत्र तिष्ठतीति स्था० ४९९। छन्दना पूर्वगृहीतेन भक्तादिना। भग. छद्मस्थः। स्था.१७१अके-वली। स्था०५३। ९२०| पूर्वानीताशना-दिपरिभोगविषये साधूनामुत्साहना ज्ञानावरणादिघातिकर्मचतुष्टयं तत्र तिष्ठतीति छन्दना। अनुयो० १०३ छद्मस्थः सकषाय इत्यर्थः। स्था० ३०५) ज्ञानाछंदणिरोहे- छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः- वरणादिघातिकम-चतुष्टयं तत्र तिष्ठतीति छद्मस्थ:स्वच्छ-न्दतानिषेधः। उत्त० २२२। छन्दसा वा अनु-त्पन्नकेवलज्ञानदर्शनः। स्था० ४०४। छद्मस्थ-इह गर्वभिप्रायेण निरोधः-आहारादिपरिहाररूपः निरतिशय एव दृष्टव्यः। स्था० ५०६। छन्दोनिरोधः। उत्त. २२३। छउमत्थमरणं-छद्मस्थमरणं-मरणस्यैकादशो भेदः। छदतो- परिया। निशी० १२५ आ। उत्त. २३०। अकेवलिमरणम्। मरणस्यैकादशो भेदः। छदयति-आमन्त्रयति। ओघ. १४३। सम०३३ छंदाणुवत्तणं- छंदोऽनुवर्तनं-अभिप्रायानुवृत्तिः। सम० छए-क्षतः-परवशीकृतः। सूत्र०७२। ९५। ज्ञाता० ९२ छकोडीए- षट्कोटीकः। जीवा० २३१| छंदिअ- छन्दित्वा-निमन्त्र्य। दशवै. २६६। छक्कट्ठक- षट्काष्ठकं-गृहस्थाबाह्यालन्दकं षट्दारुकं, छंदिओ-णिमंतितो। निशी० ३२ अ। छन्दितः-अनुज्ञातः। द्वारम् ज्ञाता० १४१| ओघ. १३९। छक्कमरयं-षट् कर्माणि छंदिता-णिमंतिता। निशी. १५६ अ। यजनयाजनाध्ययनाध्यापनदानप्र-तिग्रहात्मकानि तेषु छंदिया-निमंतेऊण जति पडिग्गाहिता। दशवै. १४९। रतौ-आसक्तौ षट्कर्मरतौ। उत्त०५२१। छंदेणं-स्वाभिप्रायेण यथेष्टमित्यर्थः। भग० ६८४१ छक्कायविउरमणं- षट्कायानां विराधनम्। ओघ०१२७। छंदसा। बृह. ७७ आ। छन्देन-द्वादशावतवन्दने छक्कायविओरमणं-षट्कायव्यपरमणम्। ओघ० १२७ गुरुवाक्यमेतत्। ओघ० १३९। छक्केहिंसमज्जिया- एकत्रसमये येषां बहनि षट्कानि छंनंति-छिप्तंति-क्षिप्यन्ते, हिंस्यन्ते। दशवै० २०४१ उत्प-न्नानि ते षट्कैः समर्जिताः। भग०७९७) छउम- छादयतीति छद्म-पिधानम्। ज्ञानादीनां | छक्कोडि- षट्कोटि शुद्धं नाम यत् स्वभावतः षट्स्वपि गुणानामावार-कत्वात्-ज्ञानावरणादिलक्षणं घातिकर्म। | दिक्षु शुद्धम्। बृह० ५८ । आव० ५८३। छद्मकर्म। आव० १३४। शठत्वं, आवरणं वा। | छगं-पुरीषम्। ओघ० ४१ भग०७। छादयतीति छद्म-ज्ञानावरणादिकर्म। उत्त. छगणधम्मिय-छगणधार्मिकः-गोमयोपलक्षितो धार्मिको १२९| छादय-तीति आवरयतीति छद्म दृष्टान्तः। पिण्ड० ८२ घातिकर्मचतुष्टयम्। जीवा० २५६। छाद्यते येन तच्छद्म- । | छगणियछारो- गोमयछारेण तत्पात्रकं गुण्डयते। ओघ० ज्ञानावरणादिघातिकर्मचतुष्टयम्। स्था० ३०५। १४४॥ छादयत्यात्मस्वरूपं यत्तच्छद्म। स्था० ५३। छद्म- छगडिया- गौमयप्रतरः। अनुत्त० ५ शठत्वमावरणं वा। सम०४। छद्म छगमुते- छगणमूत्रे-पुरीषप्रश्रवणे। बृह. २१४ अ। ज्ञानदर्शनावरणीयमोह-नीयान्तरायात्मकम्। आचा० छगलगगलवलया- छगलकस्य पशोर्गलं-ग्रीवां वलयन्ति३१५| छादयन्तीति छद्म-घातिकर्मचतुष्टयम्। राज. मोटयन्ति ये ते छगलकगलवलकाः। पिण्ड० ९८१ छगलपुरं- सिंहगिरिराजधानी। विपा०६५ छउमत्थ- छद्मस्थः-अवधिज्ञानरहितः। भग०६६। छद्म- छगलयं-छगलकम्। आव० २१२ ११० मुनि दीपरत्नसागरजी रचित [163] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy