SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अवसावणं-अवश्रावणम्, काजिकम्। बृह. १२९ आ। जम्बू० २९ अवसिद्धंतो- अपसिद्धान्तः। आव० ३२० अवाईणपत्ता- अवाचीनपत्राः, अधोमुखपर्णाः, अधोमुखअवसोहिय-अवशोध्य अपसार्य, पृथक्कृत्य, परिहृत्य। पलाशा वा। औप०७। अवातीनपत्राः-अवातोपहतबर्हाः। उत्त० ३४० औप. ९। अवसेसं-अवशेषम्, उद्धरितम्। उत्त० ५९६। भिक्षाप्रक्र- अवाउड-अप्रावृतम्, प्रावरणरहितम्। दशवै० ११९) मात्पात्रनिर्योगोद्धरितम्, यदवापगतं शेषमपशेषम्। अप्रावृता। ओघ० १६७। प्रावरणाभावः। भग० १२५) उत्त०५४४। अवाउडए-अप्रावृतकः, प्रावरणवर्जकः। औप०४० न अवस्कन्दः-शिबिरः। आचा० १४० विद्यते प्रावरणकम्। स्था० २९९। अवस्थानम्-संस्थितिः। सूर्य०७ अवाउडिय-अप्रावृतिक, सकलां रात्रिं यावद् अप्रावरणाअवस्सं-अवश्चम, नियोगतः। आव. २६५ भिग्रहवान्। बृह. २९२ अ। अवह-अव्याप्रियमाणः। बृह. २७ आ। अवाए-अवायः, अवधारणात्मको निर्णयः। प्रज्ञा० ३१० अवहट्टण-त्यागः। (मरण०) अपायः-अवग्रहज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योsअवहट्ट-अपहृत्य, त्यक्त्वा । भग० १००। परिहत्य। औप. ध्यवसायः। प्रज्ञा०३१० २४। परित्यज्य। ओघ० ११४१ आहृत्य-निष्कृष्य, त्य- | | अवाओ-अवायः-प्रक्रान्तार्थविनिश्चयः। भग० ३४४। क्त्वा। आचा० ४००। ईहार्थविशेषनिश्चयः। आव०९। अवहट्टअसंजमे-अपहत्यासंयमः-अविधिनोच्चारादीनां | अवाधाय-अव्याघातः, परिष्ठापनतो यः सः। सम० ३३ प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या अवहट्टसंजमो-अपहृत्यसंयमः-प्राणिभिः संसक्तं भक्तं । विपक्त्रिममायुष्कक्षयमन्भवतो यो भवति पानमथवाऽविशुद्धमुपकरणं पात्रादि यदवाऽतिरिक्तं सोऽव्याघातः। आचा० २६२ भवेत तत्परिष्ठापनं विधिना। आव०६५३। अवाच्यप्रदेश:-गुह्यम्। प्रज्ञा०४३०| अवहडे-अपहृतम्। भग० २७७। अवातदंसी-अपायदर्शी। स्था० ४८४। अवहन्न-उदूखलम्। बृह. ६० अ। अवातीणपत्तो-अवातीनपत्रः, न वातोपहतं पत्रं, अवहारइ-अवधार्यते, प्रथमतया स्थाप्यते। सूर्य. ११३ वातेनापतितं पत्रम्। जीवा. १८७। अवहारवं-अवधारणावान्। स्था० ४८४। अवाते-अपायः-अनर्थः। स्था० २५३। अवहाराइ-अपहृतवन्तः-गृहीतवन्तः। आचा० ३३७। अवदाणे-अपादानः-विश्लेषतो मर्यादया दीयते, अवहारो-अपहारः, अधर्मदवारस्य दसमं नाम। प्रश्न. खण्ड्यते, गृह्यते, अवधिमात्रम्। स्था० ४२८१ ४३। जलचरविशेषः। प्रश्न० ६२ अवधार्यः-ध्रुवराशिः। अवायदंसी-आणालोएंतस्स पलिउंचंतस्य पच्छित्तं सूर्य. १३) जम्बू०५०७ अकरेंत-स्स संसारे जम्मणमरणादिद्ल्लभबोहियत्तं च अवहितचित्तः- एकाग्रमनाः। उत्त० ५९९। परलोगावाए दरिसेति इहलोगे च ओमासिवादी सो अवहीयं-अपधीकम्, अपसदा-निन्दया धीर्यस्मिंस्तत्। अवायदंसी। निशी० १२८ आ। सातिचारस्य अधर्मद्वारस्याष्टाविंशतितमं नाम। प्रश्न. २६। पारलौकिकापायदर्शीति। स्था० ४८६। अपायान्अवहेडयं-अर्द्ध शिरोरोगम्। अत्त०१४३। अनर्थान् शिष्यचितभङ्गानिर्वाहा-दीन् अवहेडियं-अवहेठितम्, अवेत्यधो, हेठितं-बाधितं अधो- दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः सम्यगनानामितमिति। उत्त० ३६७। लोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य अवाअ-अपायः, उदाहरणस्य प्रथमो भेदः। दशवै. ३५। दर्शयति। स्था० ४२४१ अवाईण-अवाचीनम्, अधोमखम्। औप०७) | अवायाणुप्पेहा- अपायानुप्रेक्षा, अवातीनानि, न वाणोपहता, न वातेन पातितानि। | आश्रवाणामपायानामनुप्रेक्षा। स्था० १८८१ मुनि दीपरत्नसागरजी रचित [99] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy