________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अवंतीसुत- शृंगालीभक्षितो मुनिः। (संस्ता०)
अपक्रान्तः-अकमनीयः। स्था० ३६६। आव० ५०४। अवंतीसोमालो- अवन्तीसुकुमाल। निशी. १३७ आ। अवक्रान्तः-अवस्थितः। उत्त० १५६) अव-अपृथक्त्वम्। आव० २७८। अधः। प्रज्ञा० ५२६। उत्त० | अवक्कमइ-अपक्रामति, च्यवते। जीवा० ११०| गच्छति। ५५७
जीवा० २४३, ३०६, ३२२, ४००| अपक्रामति। आव० १९६) अवइदो-अपविद्धः, तोमरादिना सम्यग्विद्धः। प्रश्न० ४९। अपक्राम्यति। उत्त. १५७। अवइन्नगो-अवकीर्णकः। आव०७१८१
अवक्कमिज्जा-अपक्रामेत्-गच्छेत्-आचा० ३८५) अवउज्जिअ-अधोऽवनम्य। आचा० ३४४।
अवक्कमित्ता-अवक्रम्य, गत्वा। दशवै. १७८। अवउज्झत्ति-परित्यज्यते। आव०७६५
अवक्कमेज्ज-अपक्रामेत, अपसर्पत, अवउज्झियथोवमाहारो-उज्झितस्तोकाहारः,
उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः। भग० ६४। उज्झितधर्मा स्तोकः-स्वल्प आहारो यस्य सः। आव० | अवक्कासे-अपकर्षणं, अवकर्षणं, अप्रकाशो वा। भग. ક૬૮૫
१७ अपकर्षः। सम०७११ अवउडगं-अवकोटनम, ग्रीवायाः पश्चाद्भागनयनम्। अवक्कियं-असक्कं। दशवै. ११३ विपा० ५३। अवकोटकः, कृकाटिकाया अधोनयनम्। अवक्रम्य-विनिर्गत्य। व्यव० १४६ आ। विपा०४७
अवक्खारणं-अपक्षारणम्, अपशब्दं क्षारायमाणं वचनं, अवए-अवकम्, अनन्तजीववनस्पतिभेदः। आचा०५९। अपक्षकरणम्-सानिध्याकरणम्। प्रश्न. ४१| जलरुहविशेषः। प्रज्ञा० ३१, ३३। साधारणबादरवनस्पति- | अवक्खित्तो-आक्षिप्तः। उत्त० ११७ कायविशेषः। जीवा० २६| प्रज्ञा० ३४। साधारणवनस्पति- अवगति- बुद्धिः। उत्त० ३९२ विशेषः। प्रज्ञा०४०१
अवगम-संज्ञा। आचा० १२| अवएडए-तापिकाहस्तकान्। भग० ५४८1
अवगाढ- अवस्थिताः। स्था० ५१४। अवओडयबंधणयं-अवमोटनतोऽवकोटनतो वा पृष्ठदेशे अवगाढगाढ- गाढावगाढम्, अतिगाढम्, प्राकृतत्वादेवं बाहशिरसा संयमनेन बन्धनं यस्य सः। अन्त० १९| रूपम्। भग०३७ अवकंखइ-अवकाङ्क्षति, अपेक्षते, अनुकम्पते, भग० | अवगाढा-आश्रिताः। स्था० ५२७। १०२
अवगाढाअवगाढं-अवगाढावगाढम्अवकरिसो-अपकर्षः-अभावः। प्रश्न०६२
अत्यन्तव्याप्तिदर्शनम्। भग० १५३। अवकारं-अपकरणम्, अङ्गारोपरिक्षेपः। प्रश्न०४०। अवगायति-परिभवति। आचा० १०६) अवकिन्नतो-अवकीर्णकः, करकण्डोः प्रथमं नाम। उत्त. | अवगासो- अवकाशः, यद्यस्योत्पत्तिस्थानम्। सूत्र० ३०१
३५०| गमनादिचेष्टास्थानम्। आव० ८३५) अवकिरति-उत्सृजति। आव० ७७१।
अवस्थानमवतारो। स्था० २३७। बहना अवकिरियव्वं-अवकरणीयम्, विक्षेपणीयम्, त्याज्यम्। विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रम्। भग०६०५ प्रश्न. ९६|
अवगाहणा-आश्रयभावः। भग०६०९। अवकुंडिय- अवगाढ-व्याप्त। (मरण०)
अवगीत-वाङ्मात्रेणापि केनचिदप्यननवय॑मानः। अवकुज्जियं- उट्टाए तिरियहुत्तकरणं। निशी० ५९।। आचा० १०६। अवकोडकबंधणं-अवकोटकबन्धम्, बाहशिरसां अवगीतम्- निन्दितम्। भग० १११ पृष्ठदेशबन्ध-नम्। प्रश्न. १४।
अवगुणंति-अपावृण्वन्ति। भग० ६८३| अवकोडयं-अवकोटकम्, कोटायाः-ग्रीवाया अधोनयनम्। | अवगृहितो- अवगृहितः। आव० ३४४। प्रश्न. ५६।
अवगुण्ठ्यते-लिप्यते। आचा० १४७। अवक्कंत-अपक्रान्तः, सर्वशुभभावेभ्योऽपगतः-भ्रष्टः, | अवग्गहो-अवग्रहः, अव इति-प्रथमतो, ग्रहणं
मुनि दीपरत्नसागरजी रचित
[94]
“आगम-सागर-कोषः" [१]