________________
[Type text )
अतारं - अतारम्, तरितुमशक्यम्। भग॰ ८२|
अतारिमा - दुस्तराः । सूत्र० ८६ अति:- अतिशयवान्। स्था० ४७३। अतिंति - प्रविशन्ति । निशी० २०३ अ अतिंतिणः- अतिन्तिणः, अलाभे
आगम- सागर - कोषः ( भाग :- १)
नेषयत्किञ्चनभाषी । दशवै० २३३ | अतिन्तिनः, न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना । दशवै० २५८ |
अतिअत्तिय- आदियात्रिकाः, सार्थरक्षकाः। बृह १२५ अतिउच्चाओ अतिश्रान्तः, प्राघूर्णकादिः ओघ. १८६६ अतिउव्वरिए अत्युद्धरिते ओघ० १३८८
अपिकाए- महोरगेन्द्रः । स्था० ८५ा अतिकाय: महोरगभेटविशेषः । प्रजा० ७०% अतिक्कमा अतिक्रमः - अतिलङ्घनं, विनाशः । आचा० १३५ प्रतिश्रवणतो मर्यादाया उल्लंघनम् । व्यव० ९०
अ।
अतिक्कीलावासो- अतिक्रीडावासः, सुस्थितलवणाधिपस्य भौमेयविहारविशेषः । जीवा.
३१५|
अतिक्खतुंडो- अतीक्ष्णतुण्डम् अतीक्ष्णमुखम् । आव ०
७६४ |
अतिक्रान्ता - अतीता। आचा० १७८ ।
अतिखदं प्रभूतम् । बृह० १८७ अ
अतिखड़ गुरोरालोके भोक्तव्यम्, अतिप्रचूरं भक्षयेत् । ओघ० १८२
अतिगए- अतिगतः आव० १७३३ अतिगओ - अतिगतः। दशकै ४१
अतिगता- प्रविष्टाः । बृह० १८४ अ अतिगमणं - प्रवेशः । बृह० १६३ आ । अतिगमनं, प्रवेशनम्। बृह० २७५ आ ।
अतिगुपित अतिगूढम् । आव० २९६ ।
अइगुलिया अतिगुलिका- कुक्कुसा। बृह० १९५अ अतिघरं - संजतिपडिस्सतो। निशी० २३७ आ । अतिच्छिए अतिक्रान्तायाम् ओघ १५२३ अतिजाति- पविसति निशी० ३४ आ अतिजाते - समृद्धतरः । स्था० १८४ | अतिज्जाणं- अतियानम् आव० ३६६॥
मुनि दीपरत्नसागरजी रचित
[Type text]
अतिज्जाहि- अतियास्यति -प्रवेक्ष्यति। स्था० ४६३ । अतिणिओ- आनीतः । आव० २०४ | अतिणीओ- अतिनीतः, प्रापितः आव० ८००| अतिणेउं प्रवेश्य बृह. ७४ आ
अतिण्णो- ग्लानः । बृह० २८८ आ । अतितणित- आगच्छद्गच्छत्। निशी. १२० आ अतिताणकहा— अतियानकथा - नगरादौ प्रवेशकथा। स्था० २१०|
[54]
अतिताणगिहाति- अतियानगृहाणि - नगरादिप्रवेशे यानि गृहाणि । स्था० ८६॥
अतितेया- अतितेजा, रात्रिनामविशेषः । सूर्य० १४७ अतित्थ- अतीर्थम्, तीर्थस्याभावोऽतीर्थम्, तीर्थस्याभावश्रचानुत्पादोऽपान्तराले व्यवच्छेदो वा प्रज्ञा० १९ । अतित्थसिद्धा अतीर्थ-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धाः स्था० ३३॥
-
अतित्थाविते - प्रत्याख्यातः, निषिद्धः। निशी० १८५ अतित्थिओ - अस्तमितो | निशी० ३१२अ समाप्तेत्यर्थः । निशी० १२६अ।
अतिददाति - (अइए) प्रकरोति अतिगच्छति वेति । स्था०
२९८
अतिधाडिय - अतिधाडितः - भ्रमितः । प्रश्र्न० ५३ | अतिपरिणामकं- अपवादैकमतिः । बृह० १३२अ । अतिपरिणामा अतिपरिणामाः, अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्य सः । व्यव० ७२ अ अतिपात प्राणिनः विभ्रंशः स्था० २९०
अतिपातनम् - प्राणवता सह वियोजनम् । स्था० २६ । अतिपास अतिपाश्र्व एरवतावसर्पिणीतीर्थकरः । सम.
१५३|
अतिपुरुष- किंपुरुषभेदविशेषः प्रज्ञा- ७०| अतिप्पणया- अश्रुलालादिक्षरणकारणशोकानुत्पादनेन ।
भग० ३०५|
अतिबलराया- अतिबलराजा आव० ११६| अतिमन्द्र - गम्भीरः । जम्बू० ५२९ ।
अतिम (मुत्तकुमारो राजर्षिनाम। निशी. २७ आ अतिमुक्तक:- षड्वर्षप्रव्रजितः । भग० ५८६ । अतिमुक्तकः- नालबद्धपुष्पविशेषः । प्रज्ञा० ३७ |
“आगम- सागर-कोषः” [१]