________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
१४७
५९१। अनुक्रोशः। सम. १२७ दीनानाथविषयं दानम। अणुगीया-अनुगीता तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता। स्था०४९६।
उत्त० ३८५ अणुकंपाए- अनुकम्पया-अनुग्रहेण। व्यव० १७२ आ। अणुग्गह-अनुग्रहः, अनुग्रहपरिहरणा अक्खोडभंगअणुकंपे-अनुकम्पते, उपकुरूते। उत्त० ४१९।
परिहरणा, (अकृष्टभूशुल्कपरिहारः) आव० ५५२। अणुकड्ढइ-अनुकर्षयति। आव० २१८
ज्ञानायुपकारः। स्था० १५५ अणुकुएति-प्रच्छादयति, अक्षिप्ता। निशी. १८० अ अणुग्गहकसिणं-छण्हं मासाणं आरोवियाणं छदिवसा अणुकूला-संजमविग्घकरा (राज्यार्पणादिकाः) निशी. गता, ताहे अण्णो छम्मासो आवण्णो, ताहे जं तेण १९४ आ।
अद्धवूढं तं ज्झोसितं जं पच्छाआवण्णं छम्मासितं तं अणुक्कंतो-अनुक्रान्तः-अनुचीर्णः। आचा० ३०६) वहति एत्थ पंच-मासा चउव्वीसं च दिवसा तेण अणुक्कम-अनुक्रमः। आव० ३४२। पारम्पर्यम्। उत्त. ज्झोसिया। निशी. १३५अ।
अणुग्गहत्थं- अनुग्रहार्थं-अनुग्रहः-उपकारोऽभिधीयते, अणुक्कमंतो-अनुक्रम्यमाणः, प्रेर्यमाणः। सूत्र० १३६। अर्थशब्दः प्रयोजनवचनः। औघ ०४। अणुक्कसाई- अनुत्कशायी, अणुकषायी, उत्कण्ठितः अणुग्गहपरिहारो-अनुग्रहपरिहारः-राजकृतानुग्रहवशेन सत्कारादिषु शेत इत्येवं शील उत्कषायी, न तथा। यो न | एकदवित्र्यादिवर्षमर्यादया यथोक्तरूपं खोटादिभंजन सत्कारादिकमकुर्वते कुप्यति, तत्सम्पात्तौ वा एक वै त्रीणिवर्षाणि यावत् वसति, यावन्तं वा कालं नाहङ्कारवान् भवति सः। उत्त० १२४१ अणवः-स्वल्पाः राज्ञानुग्रहः कृतस्तावन्तं कालं वसति, न च हिरण्यादि संज्वलननामान इतियावत् कषायाः-कोधादयो यस्य। प्रददाति, नापि वेष्टिं करोति, न चापि चारभटादीनां उत्त०४२०
भोजनादि प्रदानं विधत्ते, एष खोटादिभंगो। व्यव०४५ अणुगच्छइ-अनुगच्छति, आसन्नो भवति। जम्बू. १८७ | । तत्तियं कालं सो दव्वादिस् परिहरिज्जति अणुगच्छण-अनुगमनम्, आगच्छतः प्रत्युद्गगमनम्। तावत्कालं न दप्पतेत्यर्थः। निशी० ८९ आ। दशवै. २४१।
| अणुग्गहो- अनुग्रहः, उपकारः। ओध०४ अणुगच्छमाणो- अनुगच्छन्-अवगच्छन्-बुद्ध्यमानः | अणुग्गामो-अनुग्रामः, विवक्षितग्रामानन्तरो ग्रामः। सन्। आचा० २२२
औप० २२॥ अणुगम- अनुगमः, अनुगमनमनेनास्मादस्मिन्निति वा | अणुग्घाई-अनुद्घातिकं यत्र गुरूमासादि प्रायश्चितं अर्थक-थनम्। आचा० ३।
वर्ण्यते । प्रश्न. १४५ अणुगमणं- अनुगमनम्, आगच्छतः प्रत्युद्गमनम्। | अणुग्घाडिया-अनुद्घाटिता, अस्पृष्टा। दशवै० ४१। उत्त०१७
अणुग्घाता- गुरवः। निशी० ८७ अ। अणुगमिओ-अनुगमितः, अनुनीतः। आव० ५५५ अणुग्घातियं-जं णिरंतरं वहति गुरुं। निशी० ३०५आ। अणुगमो- अनुगमः निक्षिप्तसूत्रस्यानुकूलः
गुरुगं| निशी. २५७ । परिच्छेदोऽर्थकथ-नम्। जम्बू० ५
अणुग्घायं-आचारप्रकल्पस्य सप्तविंशतितमो भेदः। अणुगयं- अनुगतं, अनवच्छिन्नम्। प्रश्न० ६६। युक्तम। आव०६६० दशवै० २०७। अभिप्रायानुवर्तिनमात्मानम्। उत्त० ३२२॥ | अणुग्घायकसिणं-जं कालगं जहा मासगुरूगादि अहवा जं युक्त। उत्त० ६३१॥
णिरंतरं दाणं एस मासलहगापि णिरंतरं दिज्जमाणं अणुगाम- अनुग्रामः, ग्राममार्गानुकूलः लघुर्वा ग्रामः, । अणुग्घातं भवति। निशी. १३५ आ। रूढित एकस्माद्वा ग्रामादन्यो ग्रामः। उत्त० ९९।। अणुग्घायण-अणोद्घातन-अणत्यनेन अणुगामियत्ताए- अनुगामिकतापरम्परया शुभानुबन्धो | जन्तुगणश्चतुर्गतिकं संसारमित्यणं-कर्म तस्योत्सुखाय भविष्यति। जीवा. २४२
प्राबल्येन घातनम्-अपनय-नम्। आचा० १४७
मुनि दीपरत्नसागरजी रचित
[45]
“आगम-सागर-कोषः" [१]