________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
७१।
मनुष्यादिभवस्तच्छरीरम्। आचा० ४२९।
अणिमिसा-अनिमेषा। आव० १२४१ अणिच्चाणुप्पेहा-अनित्यानुप्रेक्षा
अणिमिसे-अनिमिषाः, मत्स्याः । दशवै० १०२१ जीवितादेरनित्यस्यान्प्रेक्षा। स्था० १९०
अणियं-अणिकं, अग्रम-तुण्डमा प्रश्न.११५ अनीकअणिच्चेऊण-अ(न) चयित्वा। आव० १४६।
कटकम्। उत्त०४३८५ अणिच्छियत्ता-अनीप्सितता, आप्तुमनिष्टता। भग० । | अणियट्ट-अनिवर्तः, मोक्षः। आचा. १९३१
२३। प्राप्तुमनभिवाञ्छितत्वम्। भग० २५३। प्रज्ञा० ५०४। | अणियट्टिबायरो- अनिवृत्तिबादरः, निवृत्तिबादरादूर्ध्वं अणिच्छियव्वो-अनेष्टव्यः, मनागपि मनसाऽपि न लोभाणुवेदनं यावत् भूतग्रामस्य नवमं गुणस्थानम्। प्रार्थनीयः। आव० ५७२, ७७८1
आव०६५० अणिज्जिण्णा- अनिर्जीणः,
अणिअट्टी-भरते भविष्यज्जितः। सम० १५४| सामस्त्येनात्मप्रदेशेभ्यऽपरिशा-टितः। प्रज्ञा०६०२। अणियण-अनग्नकारणत्वादनग्न-विशिष्ट अणिज्जुहियाअंसी-अनिएंढा-कृतविभागापि नान्यत्र वस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति। स्था० ३९९। नीतां-शिका। बृह. १९९आ।
अणियणो-अनग्नः। आव०११११ अणिज्झाएत्ता-अनिद्ध्याय चक्षुरव्यापार्य। भग० ३१२ अणियतो- अनियतः, अनियमवान, अनवस्थित। पश्न अणिटुं-अनिष्टम्, सतामनभिलषणीयम्। आव० ५८९। ૨૮, अणिहत्ता-अनिष्टता, इष्टा-मनसा इच्छाविषयीकृता अणियत्तो- अनिवृतः। आव०८२३। तदविपरीता अनिष्टा तस्या भावः। प्रज्ञा०५०४। अणियदरिसणं-हयगजरथपदात्यनीकदर्शनम। निशी. अनिष्टता, इच्छाया अविषयता। भग० २५३। अणिण्हवणं-अनपलापः। निशी. ९ अ।
अणियया-अनियता-अनिर्धारिता। प्रज्ञा० ३३९। अणितणा-वस्त्रदायिनः। स्था० ५१७।
अणिया-अनिदा, अकारणम्। आचा० ३४१ अणितिए- अनितिकः-अविदयमाननियतस्वरूपः। भग० | मेधाधारणेन्द्रिय-पाटवदेहायुर्वर्धनकारी। निशी० २५४ ४६९।
अ। अनाभो-गतः। सम. १४६| अणित्थंत्थं-अनित्थंस्थम, इतीदंप्रकारमापन्नमित्थं, । अणियाणे-प्रार्थनारहितः। भग० १२३ इत्थं तिष्ठतीति इत्थंस्थं, न इत्थंस्थं अनित्थस्थमिति, | अणियाहिवई-अनीकाधिपतयः-गजादिसैन्यप्रधाना केनचित्प्रकारेण लौकिकेनास्थितमिति। आव०४४५ एरावता-दयः। स्था.११७ नेत्थं तिष्ठतीति, अनियताकारम्। जीवा० २५० अणिलामयी- वातरोगिणी- बृह. २१९ । अणित्थंथे-अनित्थंस्थं परिमण्डलादिव्यतिरिक्तम्। अणिलो-निलओ जस्स नत्थि। दशवै. ९८१ भग०८५८, ८५९|
अणिवारिए-अनिवारितः, निषेधकरहितः। विपा. ५२। अणिदा-अनिदा-अनिर्धारणा। भग० ४४। चित्तविकला अणिविद्धं-कम्मं एकारविज्जति। निशी० १०६अ। सम्यग्विवेकविकला वा। प्रज्ञा० ५५७)
अणिव्वणं-सचितं। निशी०४३ आ। अणिदाणो-अनिदानः, देवेन्द्रादयैश्वर्याप्रार्थकः। प्रश्न अणिसिडिं- अनिसृष्टं, बहसाधारणे सत् यदेक एव १४७
ददाति। प्रश्न० १५५ परिहारिकम्। निशी. १६१ आ। अणिज्जंतं-अणिदयत्तियं कम्मंण कारविज्जति। मकर्तव्यं। ओघ० २१४। स्था० ४६०भग०४६६। निशी. निशी. १०६अ।
१६ अ, ४८ आ। तत्स्वामिनानऽनत्संकलिम। आचा० अणिमिसच्छो-अनिमेषाक्षः, निश्चलनयनः। आव० ३२५ दोषविशेषः। आचा० ३२९। साधारणं बह७८४१
नामेकादिना अननुज्ञातं दीयमानम्। स्था० ४६७। दोषअणिमिसनयणे-अनिमिषनयनम, विकसितं नयनम्। विशेषः। प्रश्न० १४४१ भग० १७११
| अणिसिद्धो- अनिषिद्धः, अनुपयुक्तः। आव० २६७।
मुनि दीपरत्नसागरजी रचित
[43]
“आगम-सागर-कोषः" [१]