________________
[Type text]
अणाडिया - अनादृतिः । आव० ९५ । अपराधः । बृह० ३०
आ
आगम - सागर - कोषः ( भाग :- १)
अणाढायमाणे- अनाद्रियमाणः संखडिमनादरयन्। आचा० ३२९|
अणाढिअस्स- अनाहतनाम्नः जम्बूद्वीपाधिपतेः । जम्बू० ३३४, जीवा० ३२६ |
अणाढिउ जम्बूवृक्षस्थो देवः स्था० ६९।
अणाढियं - अनादृतम्, अनादरं सम्भ्रमरहितम्, कृतिकर्मणि प्रथमदोषः । आव० १४३॥ अणाढिय- अनादृतः जम्बूद्वीपाधिपतिर्व्यन्तरसुरः ।
उत्त० ३५ अनादृताद-अनादराया सा अनादृता, शिथिलस्य या सा। स्था० ४७४ | अणाणत्ता - अनानात्वा:- नानात्ववर्जिता येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपि । भग ९६१| नानात्ववर्जिताः देशभेदेनालक्षितनानात्वाः ।
प्रज्ञा० ७४|
अणाणाए— अनाज्ञया, स्वैरिण्या बुद्ध्या | आचा० ११३| स्वमनीषिकाचरितोऽनाचारः । आचा. २२७| अणाणुकित्ती - जो एवं ण कथयति । निशी 333 आ अणाणुगामिते अवधिज्ञानस्य द्वितीयो भेदः । स्था० ३७०१
अागामियत्ता - अननुगामिकत्वायअशुभानुबन्धाय। स्था० १४९, ३५८ अणाणुपुव्वी - अनानुपूर्वी, यत्र पूर्वपश्चाद्विभागो नास्ति। भग॰ ८०\ अत्थाग्गहणाईए पदे अप्पत्तो। निशी. ५३ अ अनियतक्रमानुपूर्वी स्था० ४ यथोक्तप्रकारद्वयातिरिक्त-स्वरूपा अनुयो० ७३ ॥
बंधन विद्यतेऽनुबन्धः - सातत्यप्रस्फोटकादीनां यत्र तदननुबन्धि स्था० ३६१। अणादिट्ठी- अनादृष्टिः, अन्तकृद्दशानां तृतीयवर्गस्य त्रयोदश-मध्ययनम् । अन्त० ३
अणादीओ - अणादिकः, अणं पापं कर्म आदिः कारणं यस्य सः । ऋणातीतः, ऋण-अधर्मेण न देयं द्रव्यं तदतीतोऽति-दुरन्तत्वेनातिक्रान्तः । प्रश्न- ४॥ अनादिकः, प्रवाहापेक्षयाऽऽदिविरहितः। प्रश्न ४ अणादीयं- नास्त्यादिरस्येत्यनादिकं स्था० ४४१ अणादेज्ज- अनादेयम्-यदुदयवशादुपपन्नमपि ब्रुवाणो
मुनि दीपरत्नसागरजी रचित
[41]
[Type text]
नोपा-देयवचनो भवति, नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि समाचरति प्रज्ञा- ४७या अणापुच्छा - अनापृच्छा। आव० १९८ । अणाबाहं अनाबाधकत्वं वेदनाभावत्ववत्। उत्त० ५१०१ अणाबाहि- अनाबाधः मोक्षसुखम् स्था० ४८८ अणाभिगता - अगहियसुत्तत्था निशी. १४० अ अणाभिडंतो- अस्पृशन्। निशी० १८७ अ अणाभोगं - अनाभोगम्, अतिचारविशेषः । आव० ५६४ | विस्मृतिः । स्था० ४८५
अणाभोगनिव्वत्तिए- अनाभोगनिर्वर्तितः, यदा त्वेवमेव
तथा-विधमुहूर्त्तवशाद्गुणदोषविचारणाशून्यः, परवशीभूय कोपं कुरुते तदा सकोपः प्रज्ञा० २९१ अणाभोगबकुसो अनाभोगबकुशः, योऽनाभोगेनाजानन् करोति सः, बकुशस्य द्वितीयो भेदः। उत्त॰ २५६। सहसाकारी स्था० ३३७ | अणाभोगवत्तिया - अनाभोगप्रत्ययिकी, विंशतिक्रियामध्ये चतुर्दशी आव० ६१२| अनाभोगेन पात्रायाददतो निक्षिपतो वा स्था० ३१७| अनाभोगअज्ञानं प्रत्ययो - निमित्तं यस्याः सा । स्था० ४३ | अणाभोगे अनाभोग अज्ञानम्। भग० ९१९| एकान्तविस्मरणम् । व्यव० ३३२ आ अणाभोगो- अनाभोगः, अत्यन्तविस्मृतिः । आव० ८५०ण निशी० २९ आ आजानं निशी० १४७ आ विस्मृतिः ।
आव० ८४८
अणायगे- अनायकः, अन्यो विद्यते नायकोऽस्येति अनायकः–स्वयम्प्रभुश्चक्रवर्त्यादिः। सूत्र॰ ६१। अविद्यामाननायको राजा । सम० ५३ । अणायण- अनायतनम् विरुद्धस्थानम्। दश• २२६॥ अस्थानम्, वेश्यासामन्तादि दशकै १६५ अणायतणं - अनायतनं, साधूनामनाश्रयः । प्रश्र्न० १३८ निशी० ११६ अ । स्त्रीपशुपण्डकसंसक्तं स्थानम् ओघ०
१२
अणाययणं- पशुपक्षिमद्गृहं । बृह० १९५ आ । अणाययण - स्त्रीपशुपण्डकसंसक्तगृहवज्जणं निशी.
२५आ।
अणायरिया- अनार्या अर्द्धषड्विंशजनपदवायानि ।
आचा० ३७७ |
“आगम-सागर-कोषः” [१]