________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
।
अट्टालक-अट्टालकः, प्राकारस्योपरि भृत्याश्रयविशेषः।। अहमिया-अष्टावष्टमानि। सम०७७। अष्टावष्टमम्। जीवा० १५९।
स्था०४४० अट्टालका- प्राकारस्योपर्याश्रयविशेषाः। सम० १३७ अट्ठपयंति- अनुभागसंक्रमस्वरूपनिर्धारणम्। स्था० २२२ अट्टालगं-अट्टालकं। जीवा. १६९।।
अट्ठपिट्ठपुट्ठा(निट्ठिया)-अष्टवारपिष्टप्रदाननिष्पन्ना। अट्टालग-अट्टालकः, प्राकारोपरिवर्ती आश्रयविशेषः। जीवा० ३५११ प्रश्न० ८। अट्टालकम, प्राकारोपर्याश्रयविशेषः। भग. अट्ठपिडणिट्ठिया-अष्टपिष्टनिष्ठिता, अष्टभिः ર૩૮.
शास्त्रप्रसिद्धैः पिष्टैर्निष्ठिता। प्रज्ञा० ३६४। अट्टालगा-पागारस्स अहे अट्ठहत्थो मग्गो। निशी० २६५ | अट्ठफास-अष्टस्पर्शम्, बादरपरिणामम्। भग. ९६।
अट्ठभाइया-अष्टमभागमात्रो मानविशेषः। भग०३१३ अट्टालगो-अट्टालकः, प्राकारस्योपरि भृत्याश्रयविशेषः। अट्ठमंगलए- अष्टमङ्गलकानि, अष्टेति संख्याशब्दः, जीवा० २५८१
अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः। जम्बू. १९२ अट्टालयं-अट्टालकं। आव० ३७५
अट्ठमभत्तं- अष्टमभक्तम्, त्रिरात्रोपवासः। आव० २२८१ अट्टालय- अट्टालकाः, प्राकारस्योपरिवाश्रयविशेषाः। समयपरिभाषयोपवासत्रयं, यदवाऽष्टमभक्तमिति जम्बू०७६, १०६। औप० ३। प्राकारस्योपरि भृत्याश्रयवि- सान्वयं नाम, तच्चैवम्-एकैकस्मिन् दिने शेषाः। प्रज्ञा० ८६। प्राकारस्योपर्याश्रयविशेषः। जीवा० । द्विवारभोजनौचित्येन दिनत्रयस्य षण्णां २७९।
भक्तानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च अट्टालयसंठिओ-अट्टालकसंस्थितः। जीवा० २७९। त्या-गेनाष्टमं भक्तं त्याज्यं यत्र। जम्बू. १९७५ अट्टे झाणे-ध्यानस्य प्रथमो भेदः। भग० ९२३।
उपवासत्रयस्य संज्ञा। जम्बू. १९८१ अट्टो-आतः, मनसा। विपा० ४१।
अहमभत्तिआ-अष्टमभक्तिका, दिनत्रयमनाहारिणः। अटुं- अर्थः। आव०७९३
जम्बू० २३९। अट्ठ-अर्थान, वर्णादीन्। जम्बू० ९८ अर्थाय। उत्त० ३६० | अहमेणं-अष्टमेन, उपवासत्रयलक्षणेन। जम्बू० १५१| अट्ठकरणं- अर्थकरणं, अर्थाभिनिर्वतकमधिकरण्यादि अट्ठय-तलं। अव०६४३ येन द्रम्मादि निष्पाद्यते। अर्थार्थं वा करणं, यत्र अद्वरससंपउत्त-अष्टभी रसैः शृङ्गारादिभिः सम्यक् राज्ञोऽर्थाश्चि-न्त्यन्ते। अर्थ एव वा तैस्तैरूपायैः क्रियत प्रकर्षण युक्तम्। जम्बू० ३९। इति। उत्त. १९५१
अहसइआहिं-अर्थशतानि यास् सन्ति ता अर्थशतिकाअद्वखंभसतसंनिविद्वा-अष्टोत्तरस्तम्भशतसन्निविष्टा, स्ताभिः, अथवा अर्थानां-इष्टकार्याणां शतानि सभा-विशेषः। आव० ३४२।
याभ्यस्ता अर्थशतास्ता एवार्थशतिकाः। जम्बू. १४३, अट्ठग-अष्टकः। ओघ० १४४। अष्टकम्-चतुर्विंशत्यधि- भग०४८२ कशतसत्कभागाष्टकप्रमाणम्। सूर्य २३८॥
अट्ठसते-अष्टशतं। आव० ३४२। अद्वगुणाए- अष्टगुणया। आव० ६३।
अट्ठसयं-अष्टाधिकं शतम्। जम्ब०६० अट्ठगुणे- अष्टगुणाः। ठाणाः ३९४१
अट्ठसयंसिओ-अष्टशतांत्रिकः। आव० ३४२ अट्ठजायं-अर्थकार्यां अर्थिकार्यां अर्थप्रयोजनां वा। ब्रह० | अद्वसहस्सं- अष्टसहस्रम्, अष्टोत्तरं सहस्रम्। जम्बू २४२ ॥
४१० अट्ठजुत्तं-अर्थयुक्तं-अर्थते-गम्यत इत्यर्थस्तेन अट्ठसहस्सवरकंचणसलागा-अष्टौ सहस्राणि-अष्ट युक्तमन्वितम्। उत्त० ४६।
सहस्रस-ङ्ख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः अहमियं-अष्टाष्टमिका, भिक्षप्रतिमाविशेषः। अन्त० शलाका येषु तानि। जम्बू. ५९। २९|
अट्ठसिरे-अष्टाशिराः, अष्टकोणः। औप० १०॥
मुनि दीपरत्नसागरजी रचित
[33]
“आगम-सागर-कोषः" [१]