________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
११५
अज्जसमिओ- आर्यसमितः, सुनन्दाभ्राता। आव० २८९। | ३३ आर्यसमितः। उत्त० ३३३
| अज्जुणए- अर्जुनकः, राजगृहे मालाकारविशेषः। अन्त० अज्जसमिया- आर्यसमिताः, वज्रस्वामिनो मातुलाः। १८१ आव० ४१२
अज्जुणओ-अर्जुनकः, गोशालपरावर्तिस्थानम्। भग० अज्जसमुद्दा- आचार्यातिशेषानतिसेवि। व्यव० १४७ अ। ६७४। निशी० १५१ अ।
अज्जुणमालार- अर्जुनमालाकारः, आक्रोशसहः। (मरण०) अज्जसामस्य- आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो अज्जुणसुवण्णं- अर्जुनसुवर्णं, श्वेतकाञ्चनम्। औप० गुणैरित्यार्यः स चासौ श्यामश्च आर्यश्यामः, तस्मै। प्रज्ञा०५१
अज्जुणस्स- गौतमगोत्रो गोशालगृहीतत्यक्तशरीरः। अज्जसुहत्थी-आर्यसुहस्ती,
भग०६७३। योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते आर्यस्थूलभद्रस्य अज्जुण्णो- अर्जुनः, सुघोषनगरनृपतिः। विपा० ९५॥ लघुः शिष्यः। आव० ६६८। स्थूलभद्र
अज्जुन्ने- गोशालकदिशाचरः। भग०६५९। दत्तगणधारकाचार्यः निशी. २४३ अ। आयरिओ। अज्जे-आर्यः। उत्त. २८६। अदय, आर्य, स्वामिन्। भग. निशी० ४४, बृह. १५३ आ।
१७६| अज्जसुहम्मे-आर्यसुधर्मा, महावीरस्यान्तेवासी अज्जो-आर्यः, पितामहः, तीर्थकराणाम् प्रथमः। आव. स्थविरः। प्रश्न ।
१६८ आर्यः। आव०७९३| श्रीवर्द्धमानस्वामी। जम्बू. अज्जहिज्जो-अद्ययः (श्वः)। आव०६९२
५४११ अज्जा-तुलसीसमो वनस्पतिविशेषः। भग० ८०२। अज्जोत्ति-आरात्पापकर्मभ्यो याता आर्यास्तदामन्त्रणं मनिस्-व्रतजिनप्रवर्तिनीनाम। १५२ आर्या,
हे आर्या। स्था० १३५ सप्तचतुःकलगणादि-व्यवस्थानिबद्धा मात्राछन्दोरूपा। | अज्जोरुह-हरितविशेषः। प्रज्ञा० ३३ जम्बू. १३८१
अज्झत्त-अध्यात्मम्, चेतः। दशवै. १६) अज्जाकल्प-आर्यानीतम्। (गणि०)
अज्झत्थं- अध्यात्मम्, सुखदुःखादि। आचा० ७६| आत्मअज्जाघरे-आर्यागृहे। स्था० ३७२।
विषयः। जीवा. २४२। आत्मस्था मिथ्यात्वादयः। उत्त. अज्जावेयव्वा-आज्ञापयितव्याः। आचा० १७८।
४०२। अन्तःकरणम्। आचा० २९०| अध्यात्मम्। आचा० अज्जासाढो-आर्याषाढः, स्थिरीकरणोदाहरणे उज्जयि- २०८। आध्यात्मक्रियायत्केनापि न्यामार्याषाढः। दशवै० १०३। वत्सभूम्यामाचार्यविशेषः। कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणम्। स्था० ३१६| उत्त०१३३। आचार्यः। आव० ३१५
अध्यात्मः-परिणामः। व्यव०१८१ आ। अध्यात्मम्अज्जिए-आर्जिका, आर्यिका मातुः पितुर्वा माता। दशवै. मनः। स्था०५१ २१६|
अज्झत्थदंडे- अध्यात्मनिष्पन्नम्, शोकायभिभवः। अज्जिया- पितामही मातामही वा। बृह. ५८ आ। माउ प्रश्न. १४३ पिउ वा जा माता सा। दशवै. १०९।
अज्झत्थनिप्फन्नं-अध्यात्मनिष्पन्नम, अध्यवसानोद अज्जिया-आर्यिका। आव०७९३।
गतम्। दशवै० २२६। अज्जियालाभो-आर्यिकालाभः, आर्यिकाभ्यो लाभः। अज्झत्थवयणं-अध्यात्मवचनम्, अभिप्रेतमर्थं गोपयिआव० ५३५
तुकामस्य सहसा तस्यैव भणनम्। प्रश्न. ११८। यदन्यअज्जुण-अर्जुन, वृक्षविशेषः। प्रज्ञा० ३२। अर्जुनाभिधानं । च्चेतसि निधाय विप्रतारकबध्याऽन्यदबिभणिषरपि यत्पाण्डुरस्वर्णम्। जम्बू. २४२। बहुबीजविशेषः। भगः | सहसा यच्चेतसि तदेव ब्रूते तत्। प्रज्ञा० २६७, आचा. ८०३। चौरविशेषः। व्यव० १७० आ। तृणविशेषः। प्रज्ञा० ३८७
मुनि दीपरत्नसागरजी रचित
[30]
“आगम-सागर-कोषः” [१]