________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
। स्था०४३|
अजाणू- अज्ञस्य अज्ञानात् वा व्यावृत्तिः। स्था० १७४।। रा-दिभिः निसर्जनम्। स्था०४३। अजाता-उत्तरगुणैश्चाधाकर्मादिभिरशुद्धा। ओघ. १९३। | अजीवपासिया-अजीवप्रादवेषिकी, अजीवस्योपरि अजायकप्पिओ-अजातकल्पिको, अगीतार्थः। बृह० ११२ | प्रद्वेषाद्या क्रिया प्राद्वेषकरणमेव वा। भग० १८२। आ।
अजीवे पाषाणादौ स्खलितस्य प्रेदवेषाद अजीव अजाया- अजाता,
प्रादेषिकी। स्था०४१। याऽतिरिक्तनिरवदयाहारपरित्यागविषया। आव०६४१ । अजीवपाओगिअं-अजीवप्रायोगिकम, अजीवप्रयोगेन अजिओ-अजितः, परीषहोपसर्गादिभिर्न जितः, | निवृत्तं, जीवप्रायोगिकदवितीयभेदः। आव० ४५७। द्वितीयजिनः, यस्मिन् गर्भे सति माता
अजीवपारिग्गहिया-अजीवपारिग्रहिकी, पारिग्रहिकीराज्ञाऽजिताऽतः। आव० ५०२
क्रियाया द्वितीयो भेदः। आव०६१२१ अजिणं-अजिनं, चर्म। सूत्र. ३०७, आचा०७१। अजीवमिस्सिया-अजीवमिश्रिता, प्रभूतेषु मृतेषु स्तोकेषु अजिण्णओ- अजीर्णम्। आव० ३५२॥
जीवत्सु एकत्र राशीकृतेष-अहो महानयं मृतो अजिम्हं-अमन्दम्। प्रश्न० ८४
जीवराशिरिति भाषा। प्रज्ञा० २५६) अजिम्ह-अमन्दे, भद्रभावतया निर्विकारचपले। जम्बू. | अजीवमीसए-अजीवानाश्रित्य मिश्रमजीवमिश्र। स्था० ११५
४९० अजियसंतित्थयं-अजितशान्तिस्तवः। आव०६३८१ | अजीवमीसग-अजीवमिश्रा, सत्यामृषाभाषाभेदः। दशवैः अजियसेणं- ऐरवतावसर्पिणीतीर्थकरः। सम. १५३ २०९। अजियसेणे-अजितसेनः, अज्ञातोदाहरणे कौशाम्बीराजा। | अजीववेयारणिया-पुरुषादिविप्रतारणबुद्ध्यैक्वाऽजीवं
आव०६९९। अतीतोत्सर्पिणीकुलकरः। सम० १५० भणत्येतादृशमेतदिति। स्था० ४३। अलोभोदाहरणे श्रावस्त्यामाचार्यः। आव०७०१। वसंतपुरे | अजीवसामंतोवणिवाइया-अजीवसामन्तोपनिपातिकी, नृपः खङ्गप्रमादिसैनिकशिक्षकः। प्रज्ञा०४४१|
सामन्तोपनिपातिकीक्रियाया दवितीयो भेदः। आव. अजियं-अपराजितां (आज्ञां)। आव० ५९६)
६१३ अजिरं-अङ्गणम्। प्रश्न. १३८
अजीवसाहत्थिया- यच्च स्वहस्तगृहीतेनैवाजीवेनअजीरं-अजरणम्। ओघ०६३
खङ्गादिना जीवं मारयति सा अजीवस्वाहस्तिकी। अजीरगं- अजीर्णत्वम्। आव० ६५५।
स्था०४२ अजीरय-अजीर्णम्। भग. १९७।
अजीवारंभिया-जीवकडेवराणि अजीर्णम्-रोगविशेषः। जीवा. २८४।
पिष्टादिमयजीवाकृतींश्चवस्त्रा-दीन वा आरभमाणस्य अजीव-अजीवाः, जीवविपरीतस्वरूपाः। प्रज्ञा०७
सा अजीवारंभिकी। स्था०४१। अजीवअपच्चक्खाणकिरया- यदजीवेष
अजुतं- अयुतम्, चतुरशीतिरयुताङ्गशतसहस्राणि। मद्यादिष्वप्रत्या-ख्यानात् कर्मबन्धनं सा
जीवा० ३४५ अजीवाप्रत्याख्यानक्रिया। स्था०४१।
अजुतंग-अयुताङ्गम्, चतुरशीतिरर्थनिकुरशतसहस्राणि। अजीवकरणं- अजीवभावकरणं,
जीवा० ३४५१ परप्रयोगमन्तरेणाभ्रादे नाव-र्णान्तरगमनम्। आव. | अजुत्तं-अयुक्तम्, अनुपपत्तिक्षमम्, सूत्रदोषविशेषः। ४६४।
आव० ३७५ अजीवकिरिया-अजीवक्रिया, अजीवस्य-पद | अजुत्तो-अनुपयुक्तः। बृह. ६ आ। गलसमदायस्य यत्कर्मतया परिणमनं सा
अजुरणया- शरीरापचयकारिशोकानुत्पादनेन। भग० अजीवक्रिया। स्था०४०||
३०५ अजीवणेसत्थिया-अजीवनैसृष्टिकी, यत्तु काण्डादीनां | अजो-अजः, छगलको विखुरश्चतुष्पदः। जीवा० ३८१
मुनि दीपरत्नसागरजी रचित
[28]
“आगम-सागर-कोषः" [१]