________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अच्चिसिंगारं-अर्चिःशगारम, विमानविशेषः। जीवा. बहवः सुखासिकयाऽवतिष्ठन्ते। जीवा. २००८ १३८
अच्छणघरगा-अवस्थानगृहकाणि। जम्बू०४५। अच्चिसिटुं-अर्चिःस(शिष्टम, विमानविशेषः। जीवा. अच्छणिउपूरे-संख्याविशेषः। भग० ८८८1 १३८1
अच्छणिउराति-संख्याविशेषः। स्था०८६) अच्ची-अर्चिः, अनलाप्रतिबद्धा ज्वाला। प्रज्ञा० २९, जीवा. अच्छणिउरे-संख्याविशेषः। भग० २१०| भग० २७५ २९। प्रथमं लोकान्तिकविमानम्। भग. २७१।
अच्छणिकुरंगाति-संख्याविशेषः। स्था० ८६) कृष्णराज्य-वकाशान्तरे लोकान्तिकविमानः। स्था० अच्छणे- आसने, प्रक्रमादाचार्यान्तरादिसन्निधौ ४३२ अर्चिः, शरीरस्थरत्नादितेजोज्वाला। औप० ५०, अवस्थाने उत्त०५३५ भग. १३२ विमानविशेषः। जीवा० १३८।
अच्छण्णपडिच्छण्णो-आच्छदितप्रत्याच्छादितः। जीवा. स्वशरीरगतरत्नादितेओ-ज्वाला। जीवा. १६२ अर्चिः,
१४५१ लेश्या। सूत्र. १९०| दायप्रतिबद्धो ज्वालाविशेषोऽर्चिः। अच्छते-तिष्ठिति। आव०८३२| आचा०४९।
अच्छभल्ल- ऋक्षः। निशी० ५८ । वनजीवा (मरण) अच्चीकरणं- गुणवण्णणं। निशी. १९५आ।
अच्छभल्लो- ऋक्षः। निशी० १२९ अ। अच्चीसहस्समालिणीयं-चन्द्रप्रभाशिबिकाविशेषणम्। अच्छर-आस्तरकम, आच्छादनम्। जीवा० २१० आचा० ४२३
अच्छरसा-अच्छरसाः, अतिनिर्मलाः। जम्बू. १९२। अच्चुओ-अच्युतः, देवलोकविशेषः। आव० ११७
अच्छरा-अप्सरा, चप्पुटिका। सूत्र० ३२५। शक्रस्याग्रअच्चुत्तवडिंसगं-अच्युतकल्पगतविमानविशेषः। सम० | महिषीनाम। भग. ५०५ ४१।
अच्छराणिवातो-अप्सरोनिपातः, चप्पटिका। प्रज्ञा० अच्चुदयं- अत्युदकम्, महान् वर्षः। ओघ० ३१|
६०० अच्चुयवडिसए- अच्युतावतंसकः, अच्युतदेवलोकस्य अच्छराते-शक्रस्याग्रमहिष्या राजधानीविशेषः। स्था. मध्ये-ऽवतंसकः। जीवा० ३९३।
२३११ अच्चुया-अच्युताः, कल्पोपपन्नवैमानिकभेदविशेषाः। अच्छरानिवाए- अप्सरोनिपातः, तिस्रश्चप्पटिकाः। औप० प्रज्ञा०६९। अच्युतः-आयातः। ओघ० ५०
१०९| चप्पुटिका। भग० २६९। जीवा० १०९। अच्चुव्वाया-परिश्रान्ताः । बृह० २११ आ।
अच्छरीयं-आश्चर्यम्। आव. ३९५१ अच्चेइ-अत्येति, अतिक्रामति। आचा. १४४।
अच्छवि-अक्षपि, अशरीरः, अव्यथकः। भग० ८९२। अच्छं- ऋक्षम्। आचा० ३३८ अतिस्वच्छम्। जीवा० १६० | अच्छवी-अच्वविः, अव्यथकः। उत्त. २७७, स्था० ३३६] स्फटिकवच्छुद्धम्। प्रज्ञा० ८७
अच्छह-तिष्ठत। ओघ०१५८१ अच्छंद-अच्छन्दः, अस्ववशः। दशवै. ९१|
अच्छा-अच्छाः, आकाशस्फटिकवत्। स्था० २३२। अच्छंदो- यथाछन्दः, पाषण्डस्थः। आव० १९३।
अच्छा-अच्छापुरी, वरणजनपदे आर्यक्षेत्रम्। प्रज्ञा० ५५। अच्छ- ऋक्षः, प्रसिद्धः। भग० १९०, निशी० १३८ आ। सनखपदविशेषः। प्रज्ञा०४५। आकाशस्फटिकवदतिऋक्षः। भग. ३०९। ऋक्षाः, अच्छभल्लाः। जम्बू. १२४। स्वच्छा। जम्बू० २० अच्छउ-तिष्ठतु। दशवै० ३७
अच्छाडेइ-आच्छादयति। आव० ४३४। अच्छणं-अवस्थानम्। बृह. २३६ अ। सन्निधौ आसनम् अच्छारियभत्तं-लावकभक्तम्। आव. २०७। | आव० ५२४१
अच्छारिया-लावकम्। आव. २०७। मूल्यप्रदानेन अच्छण-उपविश्यावस्थानम्। बृह. ११० अ।
शालिलवनाय कर्मकराः, अस्तारिकाक्षेत्रे क्षिप्यन्ते ते। अच्छणए- यत्र स्वाध्यायं कर्वद्भिरास्यते। ओघ. ९४ व्यव० १६९ आ। अच्छणघरं-अवस्थानगृहकम्, यत्र यदा तदा वाऽऽगत्य | अच्छाविज्जइ-स्थाप्यते। आव०६३३।
मुनि दीपरत्नसागरजी रचित
[26]
“आगम-सागर-कोषः" [१]