________________
[Type text]
अक्षान्त्यै वा । स्था० ३५८ | अक्खयं- अक्षयम्, सायपर्यवसितस्थितिकत्वात् ततो नाशरहितः, महावीर भग० । विनाशकारणाभावात्। जीवा० २५६॥ अक्षयाः, अवयविद्रव्यस्यापरिहाणेः । जम्बू• २५७। अपुनरावृत्तिकं । समः १२० अनाशंसाद्यपर्यवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात्
।
आगम-सागर- कोषः ( भाग :- १)
| सम० ५|
अक्खयणिहि अक्षयनिधिः, देवभाण्डागारम्। विपा० ७७| अक्खयणिही अक्षयनिधिः । आव० ३६०
अक्खया- अक्षया, अक्षयत्वात् जीवा. ९९| न विद्यते क्षयो यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा जम्बू०
२७
अक्खयायारचरित्तो- अक्षताचारचारित्री, अक्षताचार एव चारित्रं तद्वान् । आव ०७६३
अक्खरं- अक्षरम् आक- ७९३३
अक्खर अक्षरम्, न क्षरतीत्यक्षरं तच्च ज्ञानं
चेतनेत्यर्थः । आव० २४
अक्खरडियत्ति- अखरंडितम् स्था• ३८६ । अक्खरपुडिया लिपिविशेषः । प्रज्ञा० ५६ ॥ अक्खरसंन्निवाति- अक्षरसंनिपातः, अकारादिसंयोगाः ।
"
स्था० १७९|
अक्खरसमं - तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते, ह्रस्वे ह्रस्वः प्लुते प्लुतः, सानुनासिके सानुनासिकः
तदक्षरसमम् । स्था० ३९६ ।
अक्खराणि लिपिज्ञानम्। बृह० १६३ अ
,
अक्खसोय- अक्षश्रोतः चक्रधुरः प्रवेशरन्धम्। भग० ३०९| अक्खा - अक्षाः, चंदनकाः । निशी० १०६अ। अनुयोगे भङ्गचारणोपकरणम्। बृह० २५३ आ । आख्या, शब्दप्रथा । प्रज्ञा० ६०० |
अक्खाई- अक्षाणि, इन्द्रियाणि । प्रज्ञा० ६००| अक्खाइ - आख्याति प्रथमतो वाच्यमात्रकथनेन । जम्बू०
५४०|
अक्खाइउवक्खाइया - आख्यायिकोपाख्यायिका । सम
मुनि दीपरत्नसागरजी रचित
आव० ३७९॥
अक्खाइयाणिस्सिया- आख्यायिकानिःसृता, यत्कथास्व
संभाव्याभिधानम् । प्रज्ञा० २५६ |
अक्खाइया - आख्यायिका । सम० ११९| अक्खाओ- आख्यायिका, कथानका सम० ११९॥
अक्खाग- म्लेच्छविशेषः । प्रज्ञा० ५५।
अक्खाडए- अक्खाटकः, मल्लयुद्धस्थानम् । पिण्ड० १२९ | अक्खाडगा - आखाटका, प्रेक्षाकारिजनासनभूताः । स्था०
आकृष्टपरिधानवस्त्रा । प्रश्न० ५६ | अक्खित्ते - ठिता। निशी० १८६अ। अक्खित्तो- आक्षितः आव० १७91
अक्खिवणं- आक्षेपणम्, चित्तव्यग्रतापादनम् । प्रश्न. ४३|
११९|
अक्खीण- अक्षीण, अक्षीणायुष्कमप्रासुकम्। भग० ३७२ ॥ अक्खाइयं- आख्यातिकम्, नामिकादिपंचसु पदेषु चतुर्थं । अक्खीणझंझए - अक्षीणझञ्झः, अक्षीणकलहः । आव ०
६६१ |
[Type text]
२३०|
अक्खाडगे- आखाटकः, प्रेक्षास्थाने आसनविशेषलक्षणः । भग० २७१।
अक्खाडगो- चतुरस्त्रः । स्था० १४५ ।
अक्खाणं- आख्यानं, समवसरणस्य। आव० २६८ अक्खाणग- आख्यानकम् । निशी० ७१ अ । अक्खाणयं आख्यानकं । निशी. ३४६ आ अक्खातित- आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः स्था० ४८९ |
अक्खायं- आख्यातं, सकलजन्तु भाषाभिव्याप्त्या कथितम् । उत्तः ८०
अक्खाय आख्यातम्, केवलज्ञानेनोपलभ्यावेदितम् । दश० १३६|
अक्खायगो- आख्यायकः शुभाशुभमाख्याति सः जीवा.
२८१|
अक्खायपयं- आख्यातपदम्, साध्यक्रियापदम्। प्रश्न. ११७ |
अक्खासुर्य आख्याश्रुतम्, आख्यानकप्रतिबद्ध श्रुतम् ।
प्रश्न० १०८ ॥
अक्खिसंति- आख्यास्यन्ति। निशी. ३५० आ अक्खित्त आक्षिप्तम्, आवर्जितम्। दशवै० १९४१ अक्खित्तनियंसणा - आक्षिप्तनिवसना,
"
[19]
अक्खीणमहाणसितो- अक्षीणमहानसिकः । उत्त० ३३२
“आगम- सागर-कोषः” [१]