________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१५७
णिल्लेवणं। निशी० २२० आ। पुरीषात्सर्गानन्तरं आयते-आयतः, संस्थानपञ्चमभेदः। प्रज्ञा. २४२। भग. शौचकरणम्। पिण्ड० १११ आचमनम्। स्था० ३३९। ८५८
आयमाणे-आददानः, प्रवर्तमानः। सूर्य. १२ आयतो- आयतः, मोक्षः। सूत्र० १७३। मोक्खो। दशवै. आयमेज्जा-निर्लेपनं चापाने एवमेव कर्यात्। ओघ.
१२५१ आयत्तं- आयत्तम्, सम्मिश्रम्। पिण्ड० ८१।
आयय-आयतम्, प्रसारितम्, दीर्घम्। भग. २३० आधिनीकृतम्। आव० ३६६।
आयतः-मोक्षः, आयतम्-अत्यन्तम्। दशवै० २५८। आयत्ताए- आत्मत्वाय-आत्मीयकर्मानुभवाय। आचा० आकृष्टं, दीर्घश्च। भग. ९३, ३३३। मोक्षः। व्यव० १९७ २३३
अ। आत्मा। आचा० १२२ मोक्षः संयमो वा। उत्त० ५८७। आयपइहिते-आत्मप्रतिष्ठितः, आत्मना वा
संयतः। आचा० ३१४। प्रयत्नवान्। भग. ९३। दीर्घः परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः। । सर्वकालभवनात् मोक्षः। सूत्र०७५ स्था० ९२आत्माप
आययकण्णायत्तं-आयतकर्णायतम्, प्रयत्नवत्कर्ण राधेनैहिकामुष्मिकापायदर्शनादात्मविषयः। स्था. १९३। यावदा-कृष्टम्। भग० ९३। आयपतिहिए-आत्मप्रतिष्ठितः, आत्मन्येव प्रतिष्ठितः। | आययचक्खू-आयतचक्षुः दीर्घमैहिकामुष्मिकापायदर्शि प्रज्ञा०२९०
चक्षुः-ज्ञानं यस्य स। आचा० १३६। आयपवायं- आत्मप्रवादं, सप्तमपूर्वम्। स्था० १९९) आययहिए-आयतार्थिकः, मोक्षार्थी। दशवै० २५६। आयप्पवाय- आत्मप्रवादः, यत्रात्मनः
आययद्विया-आयतार्थिकाः, आयतो-मोक्षः संयमो वा स संसारिमुक्ताद्यनेक भेद-भिन्नस्य प्रवदनम्। दशवै. एवार्थः प्रयोजनं विदयते येषामिति। उत्त० ५८७ १२ आत्मानं-जीवमनेकधा नय-मतभेदेन यत्प्रवदति आयतः-मोक्षस्तत्र स्थिता आयतस्थिता तत्। नन्दी० २४१
उद्यतविहारिणः संविग्ना इत्यर्थः। व्यव० १९७ अ। आयप्पवायपुव्वं-आत्मप्रवादनाम सप्तमपूर्वम्। सम० । आययट्ठी-आयतार्थी, मोक्षार्थी। दशवै. १८७ २६॥
आययणं-आयतनम्। आव०२११। आदानम्। अन्त० आयभाव-आत्मभावः, स्वस्वरूपः। अन्यो० २२६। जीव- २४। गमनम्, गृहम्। जीवा० २७९। स्थानम्। जम्बू०७७। सम्बन्धः। अनुयो० २२०
दशवै. १९८ आइ-अभिविधौ समस्तपापारम्भेभ्यः उत्थानशयनगमनभोजनादिरूप आत्मपरिणामविशेषः। आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने भग. १४९। अनादिभवाभ्यस्तो मिथ्यात्वादिकः, वा यत्नवान् क्रियत इत्यायतनं-ज्ञानादित्रयम्। आचा. विषयगृध्नता वा। सूत्र. २४०।
२०६। उत्पत्तिस्थानम्। उत्त०६२३ आयभाववंकणया-आत्मभाववंकनता, आत्मभावस्याप्र- | आययतरे-आयततरः, आयमनयोरतिशयेनायत शस्तस्य वकनता वक्रीकरणं प्रशस्तत्वोपदर्शनता। आयततरः। आचा० २९४१ यत्नेनाध्यवसितः। आचा. स्था०४२
२९३ आयभाववंचणा-आत्मभाववञ्चनता,
आयरंति-आचरन्ति, आसेवन्ते। दशवै. १९८१ मायाप्रत्ययिकीक्रियायाः प्रथमो भेदः। आव०६१२ आयरंतो-आचरन्, व्यवहरन्, कुर्वन् वा। उत्त०६४। आयभाववत्तव्या-आत्मभाववक्तव्यता, अहंमानिता। आयरक्खा-आत्मरक्षा, स्वाम्यात्मरक्षा। भग० १९४| भग०१३९
अंगरक्षा राज्ञाम्। स्था० ११७ आयमणं-आचमनम्, निर्लेपदादि। ओघ. १३७, १९०, आयरक्खिए-आत्मरक्षितः, आत्मा रक्षितो १६२ आशातनायाः दशमभेदः। आव०७२५। गण्डू- दुर्गतिहेतोरप-ध्यानादेरनेनेति। उत्त. ९९। आयरक्षितःषादिकरणम्। उत्त० ३७० निर्लेपनम्। बृह. २०४ आ। आयोवाज्ञाना-दिलाभो रक्षितोऽनेनेति। उत्त. ९९।
मुनि दीपरत्नसागरजी रचित
[137]
“आगम-सागर-कोषः" [१]