________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
।
सः, बकुशस्य प्रथमो भेदः। उत्त० २५६। आभोगः-साधू- | आमज्जति-अक्खिपत्तरोमे संठवेति। निशी० १९० अ। नामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं हत्थेण आमज्जति। निशी. १८७ आ। तत्प्रधानो बकुश आभोगबक्शः। भग०८९०|
आमज्जमाणे-आमर्जयन्, सकृद्धस्तादिना शोधयन्। शरीरोपकरणभूषयोः सञ्चिन्त्यकारी। स्था० ३३७| आचा० ३४३। आभोगिणी-यं परिजपिता सती मानसं
आमज्जिज्ज-सकृदामज्यात्। आचा० ३३७| परिच्छेदमुत्पादयति सा। ब्रह. ३३। जा विज्जा आमट्ठ-विपर्यासीकृतम्, परामट्ठ। ओघ० १९२। आमृष्टम्, जविता माणसं परिच्छे-दमुत्पादयति सा। निशी. १७७ तेजःप्रकर्षारोपणाय मनःशिलादिना
समन्तात्पराकृष्टम्। उत्त०५२७। आम-आमम्। दशवै० १७६। अपरिणतम्। पिण्ड०६५ । आमडागं-आमपत्रम्, अरणिकतन्दुलीयकादि अविशोधिकोटिः। ब्रह. २०१ अ, ५१ अ। आमंणाम जं तच्चाद्धपक्व-मपक्वं वा। आचा० ३४८१ अपोलियं अग्गिणा ण पक्कंति, अण्णेण वा केणइ आममहुरे- आममधुरम्, ईषन्मधुरम्। स्था० १९६। पगारेण न पक्कं-णिज्जीवं। निशी० १५७ अ।
आमरणदोसो-आमरणदोषः, महदापदगतोऽपि स्वतो असत्थपरिणयं। दशवै. ५१। अन्मतार्थद्योतकम- महदा-पगतेऽपि च परे आमरणादसजातानुतापः, व्ययम्। बृह. १६६अ। सचित्तं। दशवै० ८६|
अपि त्वसमाप्ता-नुतापानुशयपर इति। आव०५९०| अपक्वरसम्। प्रश्न०६० अनुमतौ सम्मतमेतदस्माकं | आमरणंतदोसे-आमरणान्तदोषः-आमरणान्तमसंजातासर्वमितिभावः। व्यव०७१ अ। अपक्वः। व्यव० १०६ । नुपातस्य हिंसादिषु प्रवृत्तिः सैव दोषः स्था० १९०| आ। जओ तेहिं उग्गमा-दिदोसेहिं घेप्पमाणेहिं चारित्तं | आमौषधिः-ऋद्धिविशेषः। प्रज्ञा०४२४। अविपक्कं अपज्जत्तं आमं भवति तेण ते आमं आमलए-आमलकम्। आव०८३१ आमरकः, सामस्त्येन भण्णति, शब्दमात्रोच्चारणम् सरडीभूतं जो
मारिः। स्था० ५०८1 फलविशेषः। पिण्ड० २२। दशवै. वरिसतायुपुरिसो वरिससतं अंतरे मरंतो आमो भण्णति। १०० निशी० १२६ अ। अपक्वम्। आव० १३०। स्वी
आमलकप्प-आमलकल्पा, नगरीविशेषः। आव०३१४, कारेऽव्ययम्। आव०६४ आव. १९४| आव०४०८। ३१५,७०७| उत्त०१५९। अशस्त्रोपहतम्। आचा० ३४८1 दशवै० २२९। अजीर्णम्। आमलग-आमलक, बहबीजो वृक्षविशेषः। प्रज्ञा० ३२| दशवै. २७०। आमाम्-असिद्धां, सचेतनाम् अपरिणतं, भग०८०३। अपक्वाम्। दशवै० १८५। अपरिशुद्धम्। आचा० १३१| आमलगा-आमलकानि। अन्यो० १९२१ आमंडे-आमलकम्, परिणामिक्यां सप्तदमोदाहरणम्। आमलपाणगं- फलविशेषप्रक्षालनजलं। आचा० ३४७ नंदी। १६५ आम्लकम्-आमलकम्। आव०४३६) आमाघाओ- अमाघातः, (अमारीपटहः)। आव० ४०१। आमंतणी-आमन्त्रणी, असत्यामृषाभाषायाः प्रथमो आमिस-आमिषः-मांसः। उत्त० ६३४। आमिषाद्-गृद्धिभेदः। दशवै० २१०। हे देवदत्त ! इत्यादिरूपा भाषा। हेतोरभिलषितविषयादेः। उत्त०४०९। प्रज्ञा० २५६। हे देवदत्त ! इत्यादिका, असत्यामृषाभाषा। | आमिसभोगगिद्ध-आमिषभोगगृद्धः, आमिषस्यभग. ५००
मांसादेर्भोगः-अभ्यवहाररस्तत्र गृद्धः। उत्त० ६३४। आमंतयामो-आमन्त्र्यावहे, पृच्छावः। उत्त० ३९८१ आमिसावत्ते-मांसाद्यर्थं परिभ्रमणम्। स्था० २८८१ आमंतिओ-आमन्त्रितः, सम्भाषितः, पृष्ठो वा। उत्त. आमुसंत-आमृशन्, स्पृशन्। दशवै. १३७। आचा. १११ ३९२
आमृशन्, भगवत्पादारविन्दं भक्तिः करततलयुगादिना आमंतेयव्वो-आपच्छियव्वो। निशी. ९७ आ।
स्पृ-शन्। स्था० ९। उत्त० ८० आमगं-अपक्वम्। भग०६८४
आमुसिज्जा-आमर्षणम्, सकृदीषवा। स्पर्शनम्। दशवै. आमगंधि- आमगन्धयः, विश्राः। सम० १३६।
१५३
मुनि दीपरत्नसागरजी रचित
[134]
“आगम-सागर-कोषः” [१]