________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या, समाचार्याः | आभरणविधी- हारऽद्धहारादिया आभरणविधी। निशी. षष्ठभेदः। आव० २५९। आपृच्छना। ओघ० १५१। भग० | २७६ आ। उपभोगविधिविशेषः। उपा०३। ९२०| स्वकार्यप्रवृत्तावापृच्छनम्। बृह. २२२ । | आभरणवुट्ठी-आभरणवृष्टिः । भग० १९९। विहारभूमिगमनादिषु प्रयोजनेषु गुरोः पृच्छा। स्था० आभरणाणि-आभरणानि, अङ्गपरिधेयानि। जम्बू. ४९९
२२११ आभरणप्रधानानि। आचा० ३९४१ निशी० २५५ अ। आपूरितं-आपूर्यमाणम्, परिसंस्थिते पवने भूयो जलेन आभवंतितो-आभवन्तिकः-व्यवहारः। व्यव० ३८१ आ। ध्रिय-माणम्। जीवा० ३०८1
आभवति-स्वं भवति। आव०८२११ अत्त-आप्त, ज्ञानदर्शनचारित्राणि येनाप्तानि स, आभव्वं- आभाव्यं, शैक्षः शैक्षिका वा। ब्रह. ७० आ। रागदवेषप्रहीणः, इष्टाः शोध्यै शैधि विषये ये आप्ताः। | आभा-आभा, आकारः। प्रज्ञा० ८० छायावर्णः। सम. व्यव० ३८९ आ।
१४०। प्रतिभासः। जीवा० ३११। वर्णस्वरूपम्। जीवा. आप्तप्रज्ञाहा- सिद्धान्तादिश्रवणतो गृहीतामाप्तां वा १०३ इहपरलो-कयोः सद्बोधरूपतया हितां-प्रज्ञाम्
आभागी-भोक्ता। आव० ८१५१ आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति आभासइ-आभासयति, समन्ततः सर्वासु दिक्षु अवभायः सः। उत्त०४३५
सयति। जीवा० ३१२ आप्नोति-आत्मवशतां नयति। प्रज्ञा० ३६२।
आभासिआ-म्लेच्छविशेषः। प्रज्ञा० ५५ आप्रच्छना-भदन्त ! करोमीदमित्येवं गुरोः
आभासिता-लवणान्तरदद्वीपनाम। स्था० २२५१ प्रच्छनमाप्रच्छना। अनुयो० १०३। सम० १५८
आभासितो-आभाषिकः, अन्तरद्वीपविशेषः। जीवा० आप्फोडिऊण-आस्फोट्य। आव० १६८।
१४४१ आबद्धसेओ-आबद्धस्वेदः। आव. ५१५
आभासियं-अभाषिकम्-विवक्षितभाषामजानानः। आव० आबद्धो-आबद्धः, आरब्धः। आव०५१५)
६१४१ आबाहा-आबाधा, ईषद्बाधा। भग० २१८। जम्बू० १२४॥ आभासिय-आभाषिकः, म्लेच्छविशेषः। प्रश्न.१४
जन्मजरामरणक्षुत्पिपासादिका आबाधा। स्था० ४८८ आभासियदीवे- अन्तरदवीपनाम। स्था० २२५। आबाहाए- अन्तरे कृत्वेति शेषः। सम० १६)
आभिओग-आ-समन्तादाभिमख्येन यज्यन्तेआभंकर-सनत्कुमारकल्पे त्रिसागरस्थितिकं विमानं। प्रेष्यकर्मणि व्यापार्यन्ते इति आभियोग्याःसम
शक्रलोकपालप्रेष्यकर्म-कारिणो व्यन्तरविशेषाः। जम्ब० आभंकरपभंकर-आकरवत्। सम1
७५ आभियोग्यम्। कर्मकरभावः। दशवै. २४८। आभंकरे-आभकरः, सप्ततितमग्रहनाम। स्था० ७९। अभियोग्यभावना-कुत्सित-भावना। उत्त० ७०७) अष्टषष्टितमग्रहनाम। जम्बू. ५३५)
अभियोगभावनाजनितः। स्था० २७४। आभट्ठो-आभाषितः, संलप्तः। आव. २४१।
आभिओगसेढीओ-आभियोग्याःआभरण-आभरणानि, मुकुटादीनि। जम्बू० १४५। शक्रलोकपालप्रेष्यकर्मका-रिणो आभरणचङ्गेरी-देवछन्दके पूजोपकरणम्। जीवा० २३४१ व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ। जम्बू०७५१ आभरणपिया। निशी. ९।
आभिओगिए-आभियोगिकः अभियोगे-प्रेष्यकर्मणि आभरणवासा- आभरणवर्षा, आभूषणवर्षणम्। भग० व्यापार्यमाणत्वे नियक्ताः। जीवा० २४३। १९७१
आभिओगिय-आभियोगिकः, वशीकरणाय आभरणविचित्ताणि-आभरणविचित्राणि,
मन्त्राभिसंस्कृतम्। आव० ६४२ गिरिविडकादि-विभूषितानि। आचा० ३९४१ निशी. २५५ | आभिओग्ग-आभियोग्यम्, वशीकरणादि द्रव्यतो द्रव्य।
संयोगजनितं, भावतो विदयामन्त्रादिजनितम्,
मुनि दीपरत्नसागरजी रचित
[132]
“आगम-सागर-कोषः" [१]