________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
आत्मसमीपे-आत्मोत्सङगे। ओघ. ११८
आदाणभयं-आदानभयम्, धनस्य चौरादिभ्यो यद्भयम्। आत्मसंवेदनीय-आत्मना क्रियत इति। आव० ४०५ आव०६४६| धनहरणभयं। आव०४७२। आदानं-धनंआत्मागम-अत्तागम, गुरूपदेशमन्तरेणात्मन एव तदर्थं चौरादिभ्यो यद्भयम्। स्था० ३८९। द्रव्यमाश्रित्य आगमः। अनुयो. २१९
भयम्। प्रश्न १४३ अत्ताहिट्ठियजोगी-आत्माधिष्ठितयोगी, आत्माधिष्ठि- | आदाणभरियसि-आद्रहणभृते। उपा० ३४। तेनल-ब्धेन भक्तादिना युज्यत इति, अत्तलद्धिओ। आदाणिज्जं-आदानीयम्, सूत्रकृताङ्गस्य ओघ० १५१
पञ्चदशाध्ययनम्। सूत्र० २५२। अत्तढे-आत्मार्थ अर्थ्यमानतया स्वर्गादिः, यदवा आदाणियं-आदानीयम्, आदीयते-गृह्यते उपादीयत
आत्मैवार्थः। उत्त. २८४। विशोधनम्। व्यव० ११५। इति, पदमर्थो वा। सूत्र. ९। अत्तद्वियं- आत्मार्थिकम्- आत्मनोऽर्थः,
आदाणीय-आदानीयः, उपादेयः। सम० ८१। स्था० ३६९। आत्मार्थस्तस्मिन् भवम्। उत्त० ३६०
परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तत। आचा. आदंसग-आदर्शकः-दर्पणः। उत्त०६५०
१४० आदंसगहत्थिआ-आदर्शहस्ता। आव० १२२॥
आदितियमरण-यानि हि नरकाद्यायुष्कतया आदंसिआइ-खाद्यविशेषः। जम्बू. १९८४
कर्मदलिकान्य-नुभुय म्रियते मृतश्च न आदण्ण-खिन्नः। आव. ९४, ३५५
पुनस्तान्यनुभूय पुनर्मरिष्यत इत्येवं यन्मरणं। भग. आददति-विदधति। प्रश्न. १०७
६३४॥ आदर्शकगृहं-भरतकेवलज्ञानस्थानम्। प्रज्ञा० २०| आदि-आदिः, कारणम्। प्रश्न० ४। अद्दागसमाण- आदर्शसमानः आदर्शसमानो, यो हि आदिए- आददीत, गृहणीयात्। उत्त० ५१७। साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् आदिकरः- आइगर, आदौ प्राथम्येन भावान् यथावत्प्र-तिपदयते सन्निहितार्थादर्शकवत्स श्रुतधर्ममाचारादिग्र-न्थात्मकं करोतिआदर्शसमानः। स्था० २४३
तदर्थप्रणायकत्वेन प्रणयतीत्वेवंशील आदिकरः। सम० आदाण- आदानम्, आदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म ३। प्रथमतया प्रवर्तनशीलः। व्यव० ३८५ अ। येन तत्, कषायाः, परिग्रहः, सावद्यानुष्ठानं वा। सूत्र० । | आदिगरमंडलगं- आदिकरमण्डलम्। आव० १४६। २६४। (बहिद्धादाणं)-बहिर्द्धा-मैथुनम् आदानं च- | आदिच्चो- आदित्यः। जीवा० ३२१। सूर्यसंवत्सरः। सूर्य परिग्रहः, परिग्राह्यं वा वस्तु करणाद बहिः। स्था० | १२ २०२। मोक्षार्थिनाऽऽ-दीयते-गृह्यत इति, संयमः। सूत्रः | आदिट्ठ-आदिष्टः, विशेषितः। भग०४७। २२९। कारणम्। निशी. ११६ | प्रभवः, प्रसूतिः। आदिवा- गृहीता। निशी. २०७ आ। निशी० पू० ११६अ। ग्रहणम्। आव० ८२२ आदीयत आदित्यमासः-त्रिंशदहोरात्राणि रात्रिन्दिवस्य चार्द्ध, इति, धनम्। आव० ६४६। निशी० ३१७ अ। आदानः, दक्षिणा-यनस्योत्तरायणस्य वा षष्ठभागमानः। बृह. अंशः। सूर्य २०९।
१८६ आ। आदाणणिक्खेवणासमिती-आदानिक्षेपणासमितिः, जं । आदित्ययशा-भरतपुत्रनाम। व्यव० १३९ आ। वत्थ-पायसंथारगफलगपीढगकारणट्ठा गहनिक्खेवकरणं आदिमा भावा- आवश्यकादयः सूत्रकृताङ्गं यावद् ये पडिलेहिय पमज्जिय सा। निशी. १७अ।
आगमग्रन्थास्तेषु ये पदार्था अभिधेयास्ते। बृह० १२८ आदाणनिक्खिवणअणाभोगकिरिया
आ। आदाननिक्षेपानाभोग-क्रिया, रजोहरणेनाप्रमाW आदित्यरथः- वालिसुग्रीवपिता विदयाधरः। प्रश्न०८९| पात्रचीवरादीनामादानं निक्षेपं वा करोति सा। आव. आदियणं- ग्रहणं। निशी. १३४ अ। पिबंतस्स। निशी. ६१४॥
६५आ।
मुनि दीपरत्नसागरजी रचित
[130]
“आगम-सागर-कोषः" [१]